Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyadā prabhāvatī gamanāya śukaṃ pṛcchati sma / (1.1) Par.?
śukaḥ prāha / (1.2) Par.?
rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati / (1.3) Par.?
mohinīva samarthā cedvicārīkartumīśvari // (1.4) Par.?
asti śaṅkhapuraṃ nāma nagaram / (2.1) Par.?
tatrāryo vaṇigabhūt / (2.2) Par.?
tasya mohinī nāma bhāryā / (2.3) Par.?
tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate / (2.4) Par.?
tatpatinā cābhijñāyi / (2.5) Par.?
tatpatiścātiśayena bhīruḥ / (2.6) Par.?
tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati / (2.7) Par.?
tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam / (2.8) Par.?
tena tathā kṛtam / (2.9) Par.?
tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti / (2.10) Par.?
tayoktaṃ bahiryāntī bibhemyaham / (2.11) Par.?
enaṃ grahīṣye tvaṃ dīpamānaya / (2.12) Par.?
tena ca tathā kṛtam / (2.13) Par.?
sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam / (2.14) Par.?
anena muktā lālākṛśā sthitā / (2.15) Par.?
uktipratyuktivādena nirjitaḥ / (2.16) Par.?
uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi / (2.17) Par.?
iti nirbhartsito lajjitaśca suptaḥ / (2.18) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (2.19) Par.?
Duration=0.097716093063354 secs.