Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm / (1.1) Par.?
suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi // (1.2) Par.?
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim / (2.1) Par.?
paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // (2.2) Par.?
adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām / (3.1) Par.?
saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam // (3.2) Par.?
adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim / (4.1) Par.?
pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi // (4.2) Par.?
adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm / (5.1) Par.?
śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi // (5.2) Par.?
adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim / (6.1) Par.?
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // (6.2) Par.?
adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm / (7.1) Par.?
tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // (7.2) Par.?
adyāpi tāṃ masṛṇacandanapaṅkamiśrakastūrikāparimalotthavisarpigandhām / (8.1) Par.?
anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi // (8.2) Par.?
adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm / (9.1) Par.?
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // (9.2) Par.?
adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ / (10.1) Par.?
ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam // (10.2) Par.?
adyāpi tanmanasi samparivartate me rātrau mayi kṣutavati kṣitipālaputryā / (11.1) Par.?
jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā // (11.2) Par.?
adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge / (12.1) Par.?
āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ // (12.2) Par.?
adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam / (13.1) Par.?
vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // (13.2) Par.?
adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām / (14.1) Par.?
antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // (14.2) Par.?
adyāpi tat kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ / (15.1) Par.?
ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ // (15.2) Par.?
adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām / (16.1) Par.?
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // (16.2) Par.?
adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm / (17.1) Par.?
pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi // (17.2) Par.?
adyāpi tāṃ dhavalaveśmani ratnadīpamālāmayūkhapaṭalair dalitāndhakāre / (18.1) Par.?
prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi // (18.2) Par.?
adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm / (19.1) Par.?
nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // (19.2) Par.?
adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām / (20.1) Par.?
tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // (20.2) Par.?
adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ / (21.1) Par.?
avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ // (21.2) Par.?
adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām / (22.1) Par.?
śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi // (22.2) Par.?
adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm / (23.1) Par.?
paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi // (23.2) Par.?
adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām / (24.1) Par.?
śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // (24.2) Par.?
adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham / (25.1) Par.?
bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // (25.2) Par.?
adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm / (26.1) Par.?
haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi // (26.2) Par.?
adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi / (27.1) Par.?
jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā // (27.2) Par.?
adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm / (28.1) Par.?
vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // (28.2) Par.?
adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit / (29.1) Par.?
saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena // (29.2) Par.?
adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām / (30.1) Par.?
tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi // (30.2) Par.?
adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarair yamadūtakalpaiḥ / (31.1) Par.?
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me // (31.2) Par.?
adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ / (32.1) Par.?
lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // (32.2) Par.?
adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām / (33.1) Par.?
nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt // (33.2) Par.?
adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām / (34.1) Par.?
līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrchati manaḥ sutarāṃ madīyam // (34.2) Par.?
adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena / (35.1) Par.?
udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // (35.2) Par.?
adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram / (36.1) Par.?
cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi // (36.2) Par.?
adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte / (37.1) Par.?
kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ // (37.2) Par.?
adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me / (38.1) Par.?
dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ // (38.2) Par.?
adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī / (39.1) Par.?
dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayāṭṝvā // (39.2) Par.?
adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ / (40.1) Par.?
paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // (40.2) Par.?
adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam / (41.1) Par.?
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me // (41.2) Par.?
adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri / (42.1) Par.?
prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmi niyataṃ tadavāptihetoḥ // (42.2) Par.?
adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasamprapanne / (43.1) Par.?
anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // (43.2) Par.?
adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā / (44.1) Par.?
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // (44.2) Par.?
adyāpi tāṃ nṛpatī śekhararājaputrīṃ sampūrṇayauvanamadālasaghūrṇanetrīm / (45.1) Par.?
gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi // (45.2) Par.?
adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām / (46.1) Par.?
nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi // (46.2) Par.?
adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām / (47.1) Par.?
agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi // (47.2) Par.?
adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam / (48.1) Par.?
dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam // (48.2) Par.?
adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhināṭṝkṣaṇam antareṇa / (49.1) Par.?
tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // (49.2) Par.?
adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge / (50.1) Par.?
ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // (50.2) Par.?
Duration=0.30227708816528 secs.