Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahābhārata
Show parallels Show headlines
Use dependency labeler
Chapter id: 9767
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ / (9.1) Par.?
daśajyotiḥ śatajyotiḥsahasrajyotiṣo 'bhavan // (9.2) Par.?
tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ / (10.1) Par.?
māndhātṛrāmanahuṣapramukhā ca kulāvalī // (10.2) Par.?
bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā / (11.1) Par.?
ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān // (11.2) Par.?
dhṛtarāṣṭrānujaḥ pāṇḍuḥ kṣetrajāṃstanayānvane / (12.1) Par.?
avāpa dharmapavanasurendrāśvisamudbhavān // (12.2) Par.?
pitaryuparate teṣāṃ dhārtarāṣṭraniveśane / (13.1) Par.?
dauryodhano manyuvahnirjajvāla dyūtamārutaḥ // (13.2) Par.?
vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe / (14.1) Par.?
jahuḥ parasparaṃ kṣatraṃ niḥśeṣā yena bhūrabhūt // (14.2) Par.?
samantapañcakakṣetre nihatāste mahārathāḥ / (15.1) Par.?
kīrtimanto divaṃ prāpurmāndhātṛnahuṣopamāḥ // (15.2) Par.?
vaicitravīryaḥ putreṣu hateṣu bhṛśaduḥkhitaḥ / (16.1) Par.?
śuśoca saṃjayasyāgre smaranpāṇḍavavikramam // (16.2) Par.?
tarattaraṅgataralasasāraviśarāhatān / (17.1) Par.?
āśvāsayāmāsa nṛpaṃ saṃjayaḥ samudāharan // (17.2) Par.?
anukramaṇikā // 1 //
śrutveti sūtātsaṃkṣepaṃ punaḥ papraccha śaunakaḥ / (18.1) Par.?
samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ // (18.2) Par.?
purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ / (19.1) Par.?
samantapañcake pañca cakāra rudhirahradān // (19.2) Par.?
tataḥ prabhṛti puṇyaṃ tanmunīnāṃ vacasā kila / (20.1) Par.?
tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām / (20.2) Par.?
akṣauhiṇyo daśāṣṭau ca tatraiva nidhanaṃ gatāḥ // (20.3) Par.?
ratho gajo narāḥ pañca trayo 'śvāḥ pattirucyate / (21.1) Par.?
senāmukhaṃ gulmagaṇo vāhinī pṛtanā camūḥ // (21.2) Par.?
kramādanīkinī caitattriguṇaṃ triguṇaṃ bhavet / (22.1) Par.?
anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ // (22.2) Par.?
vedavedāṅgasaṃyuktaṃ bhārataṃ kalmaṣāpaham / (23.1) Par.?
parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam // (23.2) Par.?
pauṣyapaulomavṛttādi śatamantaraparvaṇām / (24.1) Par.?
vistāritaṃ vyāsaśiṣyaiḥ śukena ca jagattraye // (24.2) Par.?
parvasaṃgrahaḥ // 2 //
pārīkṣitasya nṛpaterbhrātṛbhiḥ saramāsutaḥ / (25.1) Par.?
tāḍito bhīmasenādyairmātaraṃ śaraṇaṃ yayau // (25.2) Par.?
krudhā kaśyapajāyātha nirdoṣamaśapannṛpam / (26.1) Par.?
adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt // (26.2) Par.?
tacchrutvā cakito gatvā muniṃ vavre purohitam / (27.1) Par.?
bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ // (27.2) Par.?
atrāntare lohadanto dhaumyo nāma mahāmuniḥ / (28.1) Par.?
parīkṣya śiṣyānvidadhe jñānanirdhūtasaṃśayān // (28.2) Par.?
sa śaśāsa puraḥ śiṣyaṃ śrīmānpāñcālyamāruṇim / (29.1) Par.?
kṣetre jalaṃ badhāneti sa ca gatvā tathākarot // (29.2) Par.?
jalapravāhavivare dattvātmānaṃ rarakṣa yat / (30.1) Par.?
kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ // (30.2) Par.?
āhūto guruṇā yasmād uddālya kṣetramutthitaḥ / (31.1) Par.?
muniruddālaka iti prathitastena so 'bhavat // (31.2) Par.?
kṛtakṛtye gate tasmin upamanyurathāparaḥ / (32.1) Par.?
gorakṣaṇe saṃniyukto guruṇā bhaikṣyabhojanaḥ // (32.2) Par.?
taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase / (33.1) Par.?
bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ // (33.2) Par.?
mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ / (34.1) Par.?
dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam // (34.2) Par.?
gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca / (35.1) Par.?
kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat // (35.2) Par.?
arkapattrāśanātso 'tha kālenāndhyamupāgataḥ / (36.1) Par.?
kūpe nipatito dūrādāhūto guruṇāvadat // (36.2) Par.?
arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho / (37.1) Par.?
ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ / (37.2) Par.?
vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi // (37.3) Par.?
śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt / (38.1) Par.?
apūpaṃ gurave taṃ ca sāmṛtaṃ sa nyavedayat // (38.2) Par.?
tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ / (39.1) Par.?
upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ // (39.2) Par.?
vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ / (40.1) Par.?
guruṇā jñānasarvasve saṃtoṣād bhājanīkṛtaḥ // (40.2) Par.?
tataḥ kālena śiṣyo 'bhūdvedasyāpi tadāśrame / (41.1) Par.?
uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ // (41.2) Par.?
kadācidatha taṃ dhṛtvā śiṣyaṃ gehe jitendriyam / (42.1) Par.?
sa kriyāparicaryāyai vedo yājayituṃ yayau // (42.2) Par.?
kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe / (43.1) Par.?
ṛtau guruvadāgacchetyūcire taṃ gurustriyaḥ // (43.2) Par.?
tad anādṛtya sa yadā tasthau kāṣṭhamivācalaḥ / (44.1) Par.?
gururetya tadā cakre taṃ nijajñānabhājanam // (44.2) Par.?
dakṣiṇāmāharāmīti bruvāṇamiti taṃ guruḥ / (45.1) Par.?
āha pradīyatāṃ vatsa matpatnyā yatsamīhitam // (45.2) Par.?
uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ / (46.1) Par.?
prāha pauṣyāparākhyasya saudāsasya mahīpateḥ // (46.2) Par.?
bhāryāsti damayantyākhyā tasyāstvaṃ maṇikuṇḍale / (47.1) Par.?
mahyaṃ dehīti tacchrutvā pratiśrutya jagāma saḥ // (47.2) Par.?
vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam / (48.1) Par.?
śuśrāva tasmādgorasya purīṣaṃ bhakṣayeti ca // (48.2) Par.?
tadvākyād bhakṣayitvā tadyayau pauṣyaniketanam / (49.1) Par.?
tatrāntaḥpuram āsādya kṣatriyāṃ na dadarśa saḥ // (49.2) Par.?
tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate / (50.1) Par.?
tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ / (50.2) Par.?
tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām // (50.3) Par.?
śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane / (51.1) Par.?
bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam // (51.2) Par.?
athopaviśya vidhivatsamācamya dadarśa tām / (52.1) Par.?
kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām // (52.2) Par.?
nijavṛttāntamāvedya yācitā tena sā dadau / (53.1) Par.?
te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite // (53.2) Par.?
takṣako 'rthayate nityamime satkuṇḍale dvija / (54.1) Par.?
apramattena gantavyamityuttaṅkamuvāca sā // (54.2) Par.?
pratigṛhya tayā datte rucire maṇikuṇḍale / (55.1) Par.?
pauṣyeṇāmantritaḥ śrāddhe dṛṣṭvānnaṃ taṃ śaśāpa saḥ // (55.2) Par.?
aśucyannamidaṃ pauṣya tvayā me samupāhṛtam / (56.1) Par.?
andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt / (56.2) Par.?
bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt // (56.3) Par.?
ityuktvānnaṃ tadanviṣya pauṣyaḥ punaruvāca tam / (57.1) Par.?
bhagavannāparādho me muktakeśairupāhṛtam / (57.2) Par.?
sakeśamaśuciprāyamannaṃ tasmātkṣamasva me // (57.3) Par.?
śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi / (58.1) Par.?
vāraya pratiśāpaṃ me tvamapi kṣmābhṛtāṃ vara // (58.2) Par.?
pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ / (59.1) Par.?
ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ // (59.2) Par.?
uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate / (60.1) Par.?
śuddhānnadūṣaṇācchāpastvayā datto na tattathā // (60.2) Par.?
uktveti tūrṇaṃ prayayau vrajatastasya vartmani / (61.1) Par.?
vāryupaspṛśatastīranihite vāsasāvṛte / (61.2) Par.?
bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ // (61.3) Par.?
sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ / (62.1) Par.?
stutvā nāgāndadarśāgre vicitraṃ bhujagālaye // (62.2) Par.?
paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau / (63.1) Par.?
dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam // (63.2) Par.?
tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam / (64.1) Par.?
tatturaṃgagudadvāre tadgirā samupādhamat // (64.2) Par.?
dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ / (65.1) Par.?
nirgato nāgabhavanaṃ cakre dhūmāndhakāritam // (65.2) Par.?
bhītastatastakṣako 'smai dadau te ratnakuṇḍale / (66.1) Par.?
te prāpya hṛṣṭastenaiva vājinā prayayau gurum // (66.2) Par.?
dattvā te gurubhāryāyai guruṃ papraccha kautukāt / (67.1) Par.?
paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam // (67.2) Par.?
upādhyāyo 'vadatpṛṣṭo vayantyau putra yoṣitau / (68.1) Par.?
te hi dhātā vidhātā ca sāsāśrivalayākulam // (68.2) Par.?
tatkālacakramṛtavaḥ kumārāḥ ṣaṭ ca te sthitāḥ / (69.1) Par.?
aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ // (69.2) Par.?
vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ / (70.1) Par.?
tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam // (70.2) Par.?
ityuttaṅkaḥ samākarṇya guroḥ prāpya varaṃ varam / (71.1) Par.?
yayau takṣakavaireṇa rājānaṃ janamejayam // (71.2) Par.?
pauṣyam // 9 //
hastināpuramāsādya sa dṛṣṭvā janamejayam / (72.1) Par.?
provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ // (72.2) Par.?
sa te parīkṣijjanakastakṣakeṇa durātmanā / (73.1) Par.?
dagdhastasyāpakārāya yatnaḥ samucitastava // (73.2) Par.?
ityuttaṅkavacaḥ śrutvā babhūva janamejayaḥ / (74.1) Par.?
vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ // (74.2) Par.?
sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ / (75.1) Par.?
papraccha svakulaṃ pūrvaṃ sa ca pṛṣṭo 'bhyabhāṣata // (75.2) Par.?
bhṛgormunivarasyāsītpulomā dayitā jitāḥ / (76.1) Par.?
na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ // (76.2) Par.?
patyau snānāya niryāte pulomā nāma rākṣasaḥ / (77.1) Par.?
apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām // (77.2) Par.?
pṛṣṭena vahninā khyātā bhṛgorbhāryeti sa svayam / (78.1) Par.?
garbhālasāṃ tāmaharadrākṣaso madanāturaḥ // (78.2) Par.?
garbhāttasyāścyutaḥ sūnuḥ krodhātkālānalaprabhaḥ / (79.1) Par.?
tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt // (79.2) Par.?
aśrubindūdbhavā tasyā babhūva saridāśrame / (80.1) Par.?
vadhūsareti vikhyātā lokakilbiṣanāśinī // (80.2) Par.?
tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ / (81.1) Par.?
karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ // (81.2) Par.?
sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ / (82.1) Par.?
adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt // (82.2) Par.?
cyutatvāccyavanākhyasya sa kanyāyāmathābhavat / (83.1) Par.?
pramatirnāma tanayo rurustasyābhavatsutaḥ // (83.2) Par.?
ruruḥ pramadvarāṃ bhāryāṃ sthalakeśāśrame purā / (84.1) Par.?
āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat / (84.2) Par.?
tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān // (84.3) Par.?
ruruḥ saharṣastāṃ bhāryāṃ jīvayitvā pramadvarām / (85.1) Par.?
babhūva satataṃ sarpanidhanaikavrataḥ kila // (85.2) Par.?
kadācittāḍitastena ḍuṇḍubho daṇḍapāṇinā / (86.1) Par.?
pṛṣṭaḥ provāca kuṭilo bhavanbhogaṃ niveṣṭayan // (86.2) Par.?
ahaṃ sahasrapānnāma vipro mohātpurā mayā / (87.1) Par.?
khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ // (87.2) Par.?
tacchāpādasmi samprāptaś cirāḍḍuṇḍubhatām imām / (88.1) Par.?
vihitā śāpaśāntirme tenaiva rurudarśanāt // (88.2) Par.?
dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati / (89.1) Par.?
kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā // (89.2) Par.?
tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ / (90.1) Par.?
pārīkṣitena jayinā rājñā pitṛvadhakrudhā / (90.2) Par.?
āstīkena dvijenaiva rakṣitāḥ kṛpayā tadā // (90.3) Par.?
paulomam //4//
śrutveti munibhiḥ sūtaḥ pṛṣṭo 'stīkakathāṃ punaḥ / (91.1) Par.?
prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ // (91.2) Par.?
jaratkāruriti khyāto brahmacārī purā vrajan / (92.1) Par.?
dadarśa vīraṇastambalambamānānpitāmahān // (92.2) Par.?
adhomukhānmahākūpe mūṣikagrastadhāraṇān / (93.1) Par.?
kathitānvayanāmānaṃ kathitāstaṃ babhāṣire // (93.2) Par.?
tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ / (94.1) Par.?
akālamūṣikākrāntāstavaiva pitaro vayam // (94.2) Par.?
tatastadvacasā cakre sa punardārasaṃgraham / (95.1) Par.?
na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā // (95.2) Par.?
atha kālena sa prāpa vidhidiṣṭādayācakaḥ / (96.1) Par.?
vāsukeranujāṃ jāyāṃ sanāmnīmeva saṃyamī // (96.2) Par.?
garbho 'stītyāttanāmānaṃ tasmātputramavāpa sā / (97.1) Par.?
astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam // (97.2) Par.?
śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam / (98.1) Par.?
nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ // (98.2) Par.?
bharturvarātkaśyapasya garbhaṃ dakṣasute mune / (99.1) Par.?
suṣuvāte purā kadrūrvinatā ca khagocitam // (99.2) Par.?
aṇḍebhyo niḥsṛtāḥ pūrvaṃ kadrūputrā yadāhayaḥ / (100.1) Par.?
vibhedāṇḍadvayādekamīrṣyayā vinatā tadā // (100.2) Par.?
apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat / (101.1) Par.?
mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ // (101.2) Par.?
kālenātha bhaginyau te divyaṃ dadṛśaturhayam / (102.1) Par.?
yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ // (102.2) Par.?
amṛtāharaṇe yatnamāśritairdevadānavaiḥ / (103.1) Par.?
mathyamāno 'driṇā pūrvaṃ dadau caṇḍīśamaṇḍanam // (103.2) Par.?
śaśāṅkaṃ kaustubhaṃ lakṣmīṃ sudhāṃ dhanvantariṃ tathā / (104.1) Par.?
pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ // (104.2) Par.?
vañcayitvā svayaṃ viṣṇuḥ strīrūpeṇa mahāsurān / (105.1) Par.?
sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ // (105.2) Par.?
rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ / (106.1) Par.?
hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ // (106.2) Par.?
sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ / (107.1) Par.?
tapo ghorataraṃ cakre yena tāvatti parvasu // (107.2) Par.?
amṛtotthaṃ bhaginyau taṃ dṛṣṭvāśvaṃ dhavalaṃ pathi / (108.1) Par.?
kiṃvarṇo 'sāviti svairamūcatuste parasparam // (108.2) Par.?
vinatā sita ityāha kadrūścāsitavāladhim / (109.1) Par.?
paṇaṃ dāsyāya cakrāte vivādeneti te tataḥ // (109.2) Par.?
athābravītsutānkadrūrnāgānkaluṣamānasā / (110.1) Par.?
śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām // (110.2) Par.?
iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ / (111.1) Par.?
vitate sarpasattre vo bhaviṣyatyagnirantakaḥ // (111.2) Par.?
pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti / (112.1) Par.?
śeṣairbhujaṃgairasite vihite 'tha turaṅgame // (112.2) Par.?
dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ / (113.1) Par.?
athāparāṇḍādudagādgaruḍaḥ kanakacchaviḥ // (113.2) Par.?
cañcannijaprabhāpuñjavyañjitānantavikramaḥ / (114.1) Par.?
stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam // (114.2) Par.?
prājyājyavardhamānasya kṛśānoḥ śriyamudvahan / (115.1) Par.?
kadrūṃ vahantīṃ skandhena savyājapaṇanirjitām // (115.2) Par.?
mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām / (116.1) Par.?
māturgirā sa bhujagānuvāha bhujagāhitaḥ // (116.2) Par.?
nītvā sūryarathābhyarṇaṃ gāḍhasaṃtāpamūrchitān / (117.1) Par.?
suparṇenohyamānāṃstāndṛṣṭvā kadrūrnijānsutān / (117.2) Par.?
dahyamānānravikaraistuṣṭāva marutāṃ patim // (117.3) Par.?
tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ / (118.1) Par.?
nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ // (118.2) Par.?
dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi / (119.1) Par.?
tadā tadāhitodyogastārkṣyaḥ papraccha mātaram // (119.2) Par.?
mātardāsyavimokṣāya gacchāmyamṛtamañjasā / (120.1) Par.?
samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa // (120.2) Par.?
sābravīdasti jaladheḥ kūle sa bahulānvayaḥ / (121.1) Par.?
niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi / (121.2) Par.?
niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā // (121.3) Par.?
lagnastava tadā kaṇṭhe yas taptabaḍiśāyate / (122.1) Par.?
tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā // (122.2) Par.?
sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ / (123.1) Par.?
aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ // (123.2) Par.?
svasti te 'stu vraja kṣipramiti māturgirā khagaḥ / (124.1) Par.?
prayayau pakṣavikṣepavātavikṣobhitāmbudhiḥ // (124.2) Par.?
so 'bdhikūlāśrayaṃ bhuktvā dāsānāṃ vipulaṃ kulam / (125.1) Par.?
kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam / (125.2) Par.?
vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim // (125.3) Par.?
amṛtāharaṇodyogaṃ nivedyāsmai praṇamya saḥ / (126.1) Par.?
bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt // (126.2) Par.?
taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī / (127.1) Par.?
anekayojanāyāsau sthitau kuñjarakacchapau // (127.2) Par.?
purā dhanavibhāgotthakalinā vaṇijau mithaḥ / (128.1) Par.?
śāpādetāṃ daśāṃ yātau supratīkavibhāvasū // (128.2) Par.?
tau bhakṣayeti tacchrutvā tārkṣyo vikṣobhatatparaḥ / (129.1) Par.?
caraṇābhyāṃ samādāya tau jagāma mahājavaḥ // (129.2) Par.?
divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam / (130.1) Par.?
prāpa kāñcanaśākhāyām āśrāntaḥ samupāviśat // (130.2) Par.?
śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā / (131.1) Par.?
abhajyata munivyāptā cañcvādāya sa tāṃ yayau // (131.2) Par.?
lambamānaistapaḥkṣāmairvālakhilyairadhomukhaiḥ / (132.1) Par.?
kīrṇeyamiti jagrāha bhītyā tāṃ patageśvaraḥ // (132.2) Par.?
sa kaśyapaṃ samabhyetya saśākhāgajakacchapaḥ / (133.1) Par.?
kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata // (133.2) Par.?
prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam / (134.1) Par.?
śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ // (134.2) Par.?
vākyātpiturhimagirau tyaktvā tāṃ bhakṣitāmiṣaḥ / (135.1) Par.?
jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ // (135.2) Par.?
tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ / (136.1) Par.?
indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ // (136.2) Par.?
kaśyapasya purā yajñe surasiddharṣicāraṇāḥ / (137.1) Par.?
avahan kratusaṃbhāram anāratam avāritāḥ // (137.2) Par.?
idhmabhāraṃ samādāya svayaṃ parvatasaṃnibham / (138.1) Par.?
āgato vṛtrahā tatra vālakhilyānvyalokayat // (138.2) Par.?
aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān / (139.1) Par.?
palāśatūlikāmātrabhārasaṃpīḍitāṅgakān // (139.2) Par.?
sīdato bhūmidharavadvāridhau jalapūrite / (140.1) Par.?
jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati // (140.2) Par.?
te tasya hāsātkupitā ghorāmiṣṭiṃ pracakrire / (141.1) Par.?
kaśyapasya suto bhūyādindrajidbalavāniti // (141.2) Par.?
tatprabhāvātsamudbhūto yayau jetuṃ sureśvaram / (142.1) Par.?
mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ // (142.2) Par.?
sa praviśya divaṃ devānajayadvijayānvitaḥ / (143.1) Par.?
jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe // (143.2) Par.?
nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām / (144.1) Par.?
pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau // (144.2) Par.?
nirasya rakṣābhujagau vidāryātha sa pañjaram / (145.1) Par.?
sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ // (145.2) Par.?
apītvaiva samādāya pīyūṣakalaśaṃ javāt / (146.1) Par.?
taṃ prayāntaṃ vibhurdūrāddadarśa kamalādhavaḥ // (146.2) Par.?
alaulyena tavānena prīto 'haṃ patageśvaraḥ / (147.1) Par.?
varaṃ gṛhāṇetyavadattatastaṃ bhagavānhariḥ // (147.2) Par.?
sudhāṃ vināsyāmamarastavopari sadā sthitaḥ / (148.1) Par.?
varaṃ gṛhāṇa matto'pi tamityāha sa pakṣiṇam // (148.2) Par.?
tacchrutvetyāha bhagavānsarvameva bhaviṣyati / (149.1) Par.?
vāhanaṃ me bhavānbhūyāttārkṣyaḥ prāha tathāstu me // (149.2) Par.?
viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim / (150.1) Par.?
vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ // (150.2) Par.?
tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam / (151.1) Par.?
svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ // (151.2) Par.?
nirjitena surendreṇa sakhyaṃ kṛtvā jagāda tam / (152.1) Par.?
pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā // (152.2) Par.?
uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ / (153.1) Par.?
vidhivatpīyatāmetadvītadāsyo 'bravīditi // (153.2) Par.?
sudhāṃ kuśeṣu saṃsthāpya snātuṃ yāteṣu bhogiṣu / (154.1) Par.?
tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt // (154.2) Par.?
vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam / (155.1) Par.?
lilihurdīrghajihvāgrā yena prāpurdvijihvatām // (155.2) Par.?
tataḥ prabhṛti darbhāṇāṃ pūtatāṃ havyakavyayoḥ / (156.1) Par.?
śakravākyācca bhujagā yayustārkṣyasya bhakṣyatām // (156.2) Par.?
ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā / (157.1) Par.?
śeṣavāsukikārkoṭatakṣyakailādibhoginām // (157.2) Par.?
tatastīvreṇa tapasā varānprāpya pitāmahāt / (158.1) Par.?
uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām // (158.2) Par.?
mātṛśāpaparityaktā vāsukipramukhāstataḥ / (159.1) Par.?
amantrayanta sahitāḥ sarpasatrapratikriyām // (159.2) Par.?
kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ / (160.1) Par.?
kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ // (160.2) Par.?
elapattrastataḥ prāha vāsukiṃ dhīmatāṃ varaḥ / (161.1) Par.?
avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ // (161.2) Par.?
śrutāstasminmayā śāpe māturutsaṅgaśāyinā / (162.1) Par.?
kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ // (162.2) Par.?
suraiḥ kautukibhiḥ pṛṣṭaḥ śāpaśāntiṃ caturmukhaḥ / (163.1) Par.?
uvāca pāpaniratādandaśūkāḥ pramādinaḥ // (163.2) Par.?
sarpasatre prayāsyanti tīkṣṇā viṣadharāḥ kṣayam / (164.1) Par.?
yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati // (164.2) Par.?
utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ / (165.1) Par.?
jaratkārorjaratkārorastīka iti viśrutaḥ // (165.2) Par.?
śrutametanmayā pūrvaṃ bālena bhujagādhipa / (166.1) Par.?
ity ailapattrād ākarṇya vāsukirbhayamatyajat // (166.2) Par.?
kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ / (167.1) Par.?
mṛgānusārī vipine babhrāma vasudhādhipaḥ // (167.2) Par.?
maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim / (168.1) Par.?
api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ // (168.2) Par.?
iti pṛṣṭo yadā kiṃcinnovāca sa munistadā / (169.1) Par.?
śavaṃ bhujagamādhāya skandhe tasya yayau nṛpaḥ // (169.2) Par.?
pitaraṃ sarvasaraghāviṣavisphoṭadūṣitam / (170.1) Par.?
atha tattanayaḥ śṛṅgī mahākopī vilokya tam // (170.2) Par.?
sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate / (171.1) Par.?
tatkartāraṃ śaśāpeti kampamānakarādharaḥ // (171.2) Par.?
tacchrutvā karuṇāsindhuḥ samīkaḥ pṛthivībhujaḥ / (172.1) Par.?
samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti // (172.2) Par.?
muniśāpaparitrastaḥ parīkṣinmantriṇāṃ dhiyā / (173.1) Par.?
mantrarakṣauṣadhivrātair vidadhe guptimātmanaḥ // (173.2) Par.?
saptame 'hani samāpte takṣako vidhicoditaḥ / (174.1) Par.?
nirdeṣṭuṃ pṛthivīpālaṃ prayayau hastināpuram // (174.2) Par.?
sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam / (175.1) Par.?
parīkṣidrakṣaṇāyātaṃ daridraṃ draviṇārthinam // (175.2) Par.?
tasya vyavasitaṃ sarvaṃ śrutvovāca bhujaṃgamaḥ / (176.1) Par.?
ahaṃ sa takṣako nāma mā jetuṃ kaḥ pragalbhate // (176.2) Par.?
taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam / (177.1) Par.?
saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām // (177.2) Par.?
ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt / (178.1) Par.?
saśākhapuṣpapatraṃ ca cakre mantreṇa taṃ dvijaḥ // (178.2) Par.?
tatpratyadhāddhanaṃ tasmai nivartasveti takṣakaḥ / (179.1) Par.?
prasādya pradadau bhūri prāpya vipraśca tadyayau // (179.2) Par.?
kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije / (180.1) Par.?
takṣakastāpasākārānsarpānrājñe vyasarjayat // (180.2) Par.?
taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ / (181.1) Par.?
phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha // (181.2) Par.?
tatphalāntaraniryātaṃ kīṭaṃ hrasvataraṃ nṛpaḥ / (182.1) Par.?
dṛṣṭvābravīnmunīñśāpaṃ mānayāmīti yuktitaḥ // (182.2) Par.?
kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam / (183.1) Par.?
iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat // (183.2) Par.?
tataḥ sphūrjadviṣajvālā valayena samandiram / (184.1) Par.?
bhūpatiṃ bhasmasātkṛtvā bhogīndro nabhasā yayau // (184.2) Par.?
nirdagdhe nṛpatau tasmiṃstatputro janamejayaḥ / (185.1) Par.?
rājye vṛto mantrivarairbhāryāṃ bheje vapuṣṭamām // (185.2) Par.?
ramamāṇastayā tanvyā varodyāne sa bhūpatiḥ / (186.1) Par.?
yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt // (186.2) Par.?
sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām / (187.1) Par.?
cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha // (187.2) Par.?
tasminvyālolavisphūrjajjvālālīḍhanabhastale / (188.1) Par.?
bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ // (188.2) Par.?
viṣāgnidhūmaśyāmānāṃ sphuliṅgācirarociṣām / (189.1) Par.?
meghānāmiva saṃrambhaḥ patatāṃ bhogināmabhūt // (189.2) Par.?
dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ / (190.1) Par.?
sureśaṃ śaraṇaṃ yāte mantrakṛṣṭe ca takṣake // (190.2) Par.?
sendraṃ takṣakamākṛṣya nipātayataḥ pāvake / (191.1) Par.?
iti bruvāṇe bhūpāle khaṃ prāpte ca śatakratau // (191.2) Par.?
tasmin avasare bhītaḥ kampamānaḥ kṛtāñjaliḥ / (192.1) Par.?
astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti / (192.2) Par.?
sa tatheti pratiśrutya janamejayabhūpateḥ // (192.3) Par.?
avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat // (193.1) Par.?
tato mantrabalāt traste takṣake vajriṇā saha / (194.1) Par.?
tiṣṭhetyastīkavacanāllambamāne kṣaṇaṃ sthite // (194.2) Par.?
nirdagdhabhujagavrātavasāvipulakardamāḥ / (195.1) Par.?
medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim // (195.2) Par.?
astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt / (196.1) Par.?
iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ / (196.2) Par.?
dadau varaṃ tadvarācca sa rarakṣa phaṇīśvarān // (196.3) Par.?
astīkasyātha vacasā sarpasatre mahībhujaḥ / (197.1) Par.?
nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat // (197.2) Par.?
āstīkam // 5 //
astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām / (198.1) Par.?
śaunakena tataḥ pṛṣṭo romaharṣaṇirabhyadhāt // (198.2) Par.?
parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ / (199.1) Par.?
acodayatsarpasatre vaiśampāyanamīśvaraḥ // (199.2) Par.?
sa śiṣyo 'bhihitastena mahābhāratamabhyadhāt / (200.1) Par.?
karmāntareṣu satrasya praṇamyeśvaramacyutam // (200.2) Par.?
puṇyaṃ pavitramāyuṣyamitihāsasuradrumam / (201.1) Par.?
dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam // (201.2) Par.?
vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ / (202.1) Par.?
iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā // (202.2) Par.?
mahiṣyāmṛtumatyāṃ sa girikāyāṃ narādhipaḥ / (203.1) Par.?