Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): micro-macro cosmos speculation, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi / (1.1) Par.?
ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ / (1.2) Par.?
tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma // (1.3) Par.?
tam etāḥ saptākṣitaya upatiṣṭhante / (2.1) Par.?
tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ / (2.2) Par.?
atha yā akṣann āpas tābhiḥ parjanyaḥ / (2.3) Par.?
yā kanīnakā tayādityaḥ / (2.4) Par.?
yat kṛṣṇaṃ tenāgniḥ / (2.5) Par.?
yacchuklaṃ tenendraḥ / (2.6) Par.?
adharayainaṃ vartanyā pṛthivy anvāyattā / (2.7) Par.?
dyaur uttarayā / (2.8) Par.?
nāsyānnaṃ kṣīyate ya evaṃ veda // (2.9) Par.?
tad eṣa śloko bhavati / (3.1) Par.?
arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam / (3.2) Par.?
∞ bila
n.s.m.
root
camasa
n.s.m.
ūrdhva
comp.
∞ budhna.
n.s.m.
tad
l.s.m.
yaśas
n.s.n.
nidhā
PPP, n.s.n.
root
viśva
comp.
∞ rūpa.
n.s.n.
tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti / (3.3) Par.?
tad
g.s.m.
∞ ās
3. pl., Pre. ind.
ṛṣi
n.p.m.
saptan
n.p.m.
tīra
l.s.n.
vāc
n.s.f.
brahman
i.s.n.
saṃvid
Pre. ind., n.s.f.
∞ iti.
indecl.
arvāgbilaś camasa ūrdhvabudhna iti / (3.4) Par.?
idaṃ tacchira eṣa hyarvāgbilaś camasa ūrdhvabudhnaḥ / (3.5) Par.?
tasmin yaśo nihitaṃ viśvarūpam iti / (3.6) Par.?
prāṇā vai yaśo viśvarūpam / (3.7) Par.?
prāṇān etad āha / (3.8) Par.?
tasyāsata ṛṣayaḥ sapta tīra iti / (3.9) Par.?
prāṇā vā ṛṣayaḥ / (3.10) Par.?
prāṇān etad āha / (3.11) Par.?
vāg aṣṭamī brahmaṇā saṃvidāneti / (3.12) Par.?
vāgghy aṣṭamī brahmaṇā saṃvitte // (3.13) Par.?
imāv eva gotamabharadvājau / (4.1) Par.?
ayam eva gotamo 'yaṃ bharadvājaḥ / (4.2) Par.?
imāv eva viśvāmitrajamadagnī / (4.3) Par.?
ayam eva viśvāmitro 'yaṃ jamadagniḥ / (4.4) Par.?
imāv eva vasiṣṭhakaśyapau / (4.5) Par.?
ayam eva vasiṣṭho 'yaṃ kaśyapaḥ / (4.6) Par.?
vāg evātriḥ / (4.7) Par.?
vācā hy annam adyate / (4.8) Par.?
attir ha vai nāmaitad yad atrir iti / (4.9) Par.?
sarvasyāttā bhavati / (4.10) Par.?
sarvam asyānnaṃ bhavati ya evaṃ veda // (4.11) Par.?
Duration=0.059146165847778 secs.