Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dve vāva brahmaṇo rūpe / (1.1) Par.?
mūrtaṃ caivāmūrtaṃ ca / (1.2) Par.?
martyaṃ cāmṛtaṃ ca / (1.3) Par.?
sthitaṃ ca yacca / (1.4) Par.?
sacca tyaṃ ca // (1.5) Par.?
tad etan mūrtaṃ yad anyad vāyoś cāntarikṣācca / (2.1) Par.?
etan martyam / (2.2) Par.?
etat sthitam / (2.3) Par.?
etat sat / (2.4) Par.?
tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati / (2.5) Par.?
sato hy eṣa rasaḥ // (2.6) Par.?
athāmūrtam / (3.1) Par.?
vāyuś cāntarikṣaś ca / (3.2) Par.?
etad amṛtam / (3.3) Par.?
etad yat / (3.4) Par.?
etat tyam / (3.5) Par.?
tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ / (3.6) Par.?
tyasya hy eṣa rasa ity adhidaivatam // (3.7) Par.?
athādhyātmam / (4.1) Par.?
idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ / (4.2) Par.?
etan martyam / (4.3) Par.?
etat sthitam / (4.4) Par.?
etat sat / (4.5) Par.?
tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ / (4.6) Par.?
sato hy eṣa rasaḥ // (4.7) Par.?
athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ / (5.1) Par.?
etad amṛtam / (5.2) Par.?
etad yat / (5.3) Par.?
etat tyat / (5.4) Par.?
tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ / (5.5) Par.?
tyasya hy eṣa rasaḥ // (5.6) Par.?
tasya haitasya puruṣasya rūpam / (6.1) Par.?
yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam / (6.2) Par.?
sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda / (6.3) Par.?
athāta ādeśo neti neti / (6.4) Par.?
na hy etasmād iti nety anyat param asti / (6.5) Par.?
atha nāmadheyaṃ satyasya satyam iti / (6.6) Par.?
prāṇā vai satyam / (6.7) Par.?
teṣām eṣa satyam // (6.8) Par.?
Duration=0.08759617805481 secs.