Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi / (1.1) Par.?
hanta te 'nayā kātyāyanyāntaṃ karavāṇīti // (1.2) Par.?
sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti / (2.1) Par.?
neti hovāca yājñavalkyaḥ / (2.2) Par.?
yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt / (2.3) Par.?
amṛtatvasya tu nāśāsti vitteneti // (2.4) Par.?
sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām / (3.1) Par.?
yad eva bhagavān veda tad eva me brūhīti // (3.2) Par.?
sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase / (4.1) Par.?
ehy āssva / (4.2) Par.?
vyākhyāsyāmi te / (4.3) Par.?
vyācakṣāṇasya tu me nididhyāsasveti // (4.4) Par.?
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati / (5.1) Par.?
na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati / (5.2) Par.?
na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti / (5.3) Par.?
na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati / (5.4) Par.?
na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati / (5.5) Par.?
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati / (5.6) Par.?
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti / (5.7) Par.?
na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti / (5.8) Par.?
na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti / (5.9) Par.?
na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati / (5.10) Par.?
ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi / (5.11) Par.?
ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam // (5.12) Par.?
brahma taṃ parādād yo 'nyatrātmano brahma veda / (6.1) Par.?
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda / (6.2) Par.?
lokās taṃ parādur yo 'nyatrātmano lokān veda / (6.3) Par.?
devās taṃ parādur yo 'nyatrātmano devān veda / (6.4) Par.?
bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda / (6.5) Par.?
sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda / (6.6) Par.?
idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā // (6.7) Par.?
sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya / (7.1) Par.?
dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ // (7.2) Par.?
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ // (8.1) Par.?
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ // (9.1) Par.?
sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni / (10.1) Par.?
asyaivaitāni niśvasitāni // (10.2) Par.?
sa yathā sarvāsām apāṃ samudra ekāyanam / (11.1) Par.?
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam / (11.2) Par.?
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam / (11.3) Par.?
evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam / (11.4) Par.?
evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam / (11.5) Par.?
evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam / (11.6) Par.?
evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam / (11.7) Par.?
evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam / (11.8) Par.?
evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam / (11.9) Par.?
evaṃ sarveṣām ānandānām upastha ekāyanam / (11.10) Par.?
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam / (11.11) Par.?
evaṃ sarveṣām adhvanāṃ pādāv ekāyanam / (11.12) Par.?
evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam // (11.13) Par.?
sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt / (12.1) Par.?
yato yatas tv ādadīta lavaṇam / (12.2) Par.?
evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva / (12.3) Par.?
etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati / (12.4) Par.?
na pretya saṃjñāstīty are bravīmi / (12.5) Par.?
iti hovāca yājñavalkyaḥ // (12.6) Par.?
sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti / (13.1) Par.?
sa hovāca na vā are 'haṃ mohaṃ bravīmi / (13.2) Par.?
alaṃ vā ara idaṃ vijñānāya // (13.3) Par.?
yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti / (14.1) Par.?
yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt / (14.2) Par.?
yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt / (14.3) Par.?
vijñātāram are kena vijānīyād iti // (14.4) Par.?
Duration=0.13329911231995 secs.