Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaṃśaḥ / (1.1) Par.?
pautimāṣyo gaupavanāt / (1.2) Par.?
gaupavanaḥ paśutimāṣyāt / (1.3) Par.?
paśutimāṣyo gaupavanāt / (1.4) Par.?
gaupavanaḥ kauśikāt / (1.5) Par.?
kauśikaḥ kauṇḍinyāt / (1.6) Par.?
kauṇḍinyaḥ śāṇḍilyāt / (1.7) Par.?
śāṇḍilyaḥ kauśikācca gautamācca / (1.8) Par.?
gautamaḥ // (1.9) Par.?
āgniveśyāt / (2.1) Par.?
āgniveśyaḥ śāṇḍilyāccānabhimlātācca / (2.2) Par.?
ānabhimlāta ānabhimlātāt / (2.3) Par.?
ānabhimlāta ānabhimlātāt / (2.4) Par.?
ānabhimlāto gautamāt / (2.5) Par.?
gautamaḥ saitavaprācīnayogyābhyām / (2.6) Par.?
saitavaprācīnayogyau pārāśaryāt / (2.7) Par.?
pārāśaryo bhāradvājāt / (2.8) Par.?
bhāradvājo bhāradvājācca gautamācca / (2.9) Par.?
gautamo bhāradvājāt / (2.10) Par.?
bhāradvājaḥ pārāśaryāt / (2.11) Par.?
pārāśaryo vaijavāpāyanāt / (2.12) Par.?
vaijavāpāyanaḥ kauśikāyaneḥ / (2.13) Par.?
kauśikāyaniḥ // (2.14) Par.?
ghṛtakauśikāt / (3.1) Par.?
ghṛtakauśikaḥ pārāśaryāyaṇāt / (3.2) Par.?
pārāśaryāyaṇaḥ pārāśaryāt / (3.3) Par.?
pārāśaryo jātūkarṇyāt / (3.4) Par.?
jātūkarṇya āsurāyaṇāc ca yāskāc ca / (3.5) Par.?
āsurāyaṇas traivaṇeḥ / (3.6) Par.?
traivaṇir aupajandhaneḥ / (3.7) Par.?
aupajandhanir āsureḥ / (3.8) Par.?
āsurir bhāradvājāt / (3.9) Par.?
bhāradvāja ātreyāt / (3.10) Par.?
ātreyo māṇṭeḥ / (3.11) Par.?
māṇṭir gautamāt / (3.12) Par.?
gautamo vātsyāt / (3.13) Par.?
vātsyaḥ śāṇḍilyāt / (3.14) Par.?
śāṇḍilyaḥ kaiśoryāt kāpyāt / (3.15) Par.?
kaiśoryaḥ kāpyaḥ kumārahāritāt / (3.16) Par.?
kumārahārito gālavāt / (3.17) Par.?
gālavo vidarbhīkauṇḍinyāt / (3.18) Par.?
vidarbhīkauṇḍinyo vatsanapāto bābhravāt / (3.19) Par.?
vatsanapād bābhravaḥ pathaḥ saubharāt / (3.20) Par.?
panthāḥ saubharo 'yāsyād āṅgirasāt / (3.21) Par.?
ayāsya āṅgirasa ābhūtes tvāṣṭrāt / (3.22) Par.?
ābhūtis tvāṣṭro viśvarūpāt tvāṣṭrāt / (3.23) Par.?
viśvarūpas tvāṣṭro 'śvibhyām / (3.24) Par.?
aśvinau dadhīca ātharvaṇāt / (3.25) Par.?
dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt / (3.26) Par.?
atharvā daivo mṛtyoḥ prādhvaṃsanāt / (3.27) Par.?
mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt / (3.28) Par.?
pradhvaṃsana ekarṣeḥ / (3.29) Par.?
ekarṣir vipracitteḥ / (3.30) Par.?
vipracittir vyaṣṭeḥ / (3.31) Par.?
vyaṣṭiḥ sanāroḥ / (3.32) Par.?
sanāruḥ sanātanāt / (3.33) Par.?
sanātanaḥ sanagāt / (3.34) Par.?
sanagaḥ parameṣṭhinaḥ / (3.35) Par.?
parameṣṭhī brahmaṇaḥ / (3.36) Par.?
brahma svayaṃbhu / (3.37) Par.?
brahmaṇe namaḥ // (3.38) Par.?
Duration=0.1038761138916 secs.