Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca / (1.1) Par.?
madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ / (1.2) Par.?
tasyāsīd bhāryā gandharvagṛhītā / (1.3) Par.?
tam apṛcchāma ko 'sīti / (1.4) Par.?
so 'bravīt kabandha ātharvaṇa iti / (1.5) Par.?
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti / (1.6) Par.?
so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti / (1.7) Par.?
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca / (1.8) Par.?
vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati / (1.9) Par.?
so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti / (1.10) Par.?
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca / (1.11) Par.?
yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit / (1.12) Par.?
iti tebhyo 'bravīt / (1.13) Par.?
tad ahaṃ veda / (1.14) Par.?
tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati / (1.15) Par.?
veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti / (1.16) Par.?
yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti // (1.17) Par.?
sa hovāca vāyur vai gautama tat sūtram / (2.1) Par.?
vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti / (2.2) Par.?
tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti / (2.3) Par.?
vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti / (2.4) Par.?
evam evaitad yājñavalkya / (2.5) Par.?
antaryāmiṇaṃ brūhīti // (2.6) Par.?
yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (3.1) Par.?
yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (4.1) Par.?
yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (5.1) Par.?
yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (6.1) Par.?
yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (7.1) Par.?
yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (8.1) Par.?
ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (9.1) Par.?
yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (10.1) Par.?
yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (11.1) Par.?
ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (12.1) Par.?
yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (13.1) Par.?
yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (14.1) Par.?
athādhibhūtam / (15.1) Par.?
yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ / (15.2) Par.?
ity adhibhūtam // (15.3) Par.?
athādhyātmam / (16.1) Par.?
yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (16.2) Par.?
yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (17.1) Par.?
yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (18.1) Par.?
yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (19.1) Par.?
yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (20.1) Par.?
yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (21.1) Par.?
yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ // (22.1) Par.?
yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ / (23.1) Par.?
adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā / (23.2) Par.?
nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā / (23.3) Par.?
eṣa ta ātmāntaryāmy amṛtaḥ / (23.4) Par.?
ato 'nyad ārtam / (23.5) Par.?
tato hoddālaka āruṇir upararāma // (23.6) Par.?
Duration=0.15760207176208 secs.