Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti / (1.1) Par.?
sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante / (1.2) Par.?
trayaś ca trī ca śatā trayaś ca trī ca sahasreti / (1.3) Par.?
om iti hovāca / (1.4) Par.?
katy eva devā yājñavalkyeti / (1.5) Par.?
trayastriṃśad iti / (1.6) Par.?
om iti hovāca / (1.7) Par.?
katy eva devā yājñavalkyeti / (1.8) Par.?
ṣaḍ iti / (1.9) Par.?
om iti hovāca / (1.10) Par.?
katy eva devā yājñavalkyeti / (1.11) Par.?
traya iti / (1.12) Par.?
om iti hovāca / (1.13) Par.?
katy eva devā yājñavalkyeti / (1.14) Par.?
dvāv iti / (1.15) Par.?
om iti hovāca / (1.16) Par.?
katy eva devā yājñavalkyeti / (1.17) Par.?
adhyardha iti / (1.18) Par.?
om iti hovāca / (1.19) Par.?
katy eva devā yājñavalkyeti / (1.20) Par.?
eka iti / (1.21) Par.?
om iti hovāca / (1.22) Par.?
katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti // (1.23) Par.?
sa hovāca mahimāna evaiṣām ete / (2.1) Par.?
trayastriṃśat tv eva devā iti / (2.2) Par.?
katame te trayastriṃśad iti / (2.3) Par.?
aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad indraś caiva prajāpatiś ca trayastriṃśāv iti // (2.4) Par.?
katame vasava iti / (3.1) Par.?
agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ / (3.2) Par.?
eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti // (3.3) Par.?
katame rudrā iti / (4.1) Par.?
daśeme puruṣe prāṇā ātmaikādaśaḥ / (4.2) Par.?
te yadāsmāccharīrān martyād utkrāmanty atha rodayanti / (4.3) Par.?
tad yad rodayanti tasmād rudrā iti // (4.4) Par.?
katama ādityā iti / (5.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasyaita ādityāḥ / (5.2) Par.?
ete hīdaṃ sarvam ādadānā yanti / (5.3) Par.?
te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti // (5.4) Par.?
katama indraḥ katamaḥ prajāpatir iti / (6.1) Par.?
stanayitnur evendro yajñaḥ prajāpatir iti / (6.2) Par.?
katamaḥ stanayitnur iti / (6.3) Par.?
aśanir iti / (6.4) Par.?
katamo yajña iti / (6.5) Par.?
paśava iti // (6.6) Par.?
katame ṣaḍ iti / (7.1) Par.?
agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ / (7.2) Par.?
ete hīdaṃ sarvaṃ ṣaḍ iti // (7.3) Par.?
katame te trayo devā iti / (8.1) Par.?
ima eva trayo lokāḥ / (8.2) Par.?
eṣu hīme sarve devā iti / (8.3) Par.?
katamau tau dvau devā iti / (8.4) Par.?
annaṃ caiva prāṇaś ceti / (8.5) Par.?
katamo 'dhyardha iti / (8.6) Par.?
yo 'yaṃ pavata iti // (8.7) Par.?
tad āhur yad ayam eka ivaiva pavate / (9.1) Par.?
atha katham adhyardha iti / (9.2) Par.?
yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti / (9.3) Par.?
katama eko deva iti / (9.4) Par.?
prāṇa iti / (9.5) Par.?
sa brahma tyad ity ācakṣate // (9.6) Par.?
pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (10.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (10.2) Par.?
ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ / (10.3) Par.?
vadaiva śākalya tasya kā devateti / (10.4) Par.?
amṛtam iti hovāca // (10.5) Par.?
kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (11.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (11.2) Par.?
ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ / (11.3) Par.?
vadaiva śākalya tasya kā devateti / (11.4) Par.?
striya iti hovāca // (11.5) Par.?
rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (12.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (12.2) Par.?
ya evāsāv āditye puruṣaḥ sa eṣaḥ / (12.3) Par.?
vadaiva śākalya tasya kā devateti / (12.4) Par.?
satyam iti hovāca // (12.5) Par.?
ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (13.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (13.2) Par.?
ya evāyam śrautaḥ prātiśrutkaḥ puruṣaḥ sa eṣa / (13.3) Par.?
vadaiva śākalya tasya kā devateti / (13.4) Par.?
diśa iti hovāca // (13.5) Par.?
tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (14.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (14.2) Par.?
ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ / (14.3) Par.?
vadaiva śākalya tasya kā devateti / (14.4) Par.?
mṛtyur iti hovāca // (14.5) Par.?
rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (15.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (15.2) Par.?
ya evāyam ādarśe puruṣaḥ sa eṣaḥ / (15.3) Par.?
vadaiva śākalya tasya kā devateti / (15.4) Par.?
satyam iti hovāca // (15.5) Par.?
āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (16.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (16.2) Par.?
ya evāyaṃ apsu puruṣaḥ sa eṣaḥ / (16.3) Par.?
vadaiva śākalya tasya kā devateti / (16.4) Par.?
varuṇa iti hovāca // (16.5) Par.?
reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt / (17.1) Par.?
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha / (17.2) Par.?
ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ / (17.3) Par.?
vadaiva śākalya tasya kā devateti / (17.4) Par.?
prajāpatir iti hovāca // (17.5) Par.?
śākalyeti hovāca yājñavalkyaḥ / (18.1) Par.?
tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti // (18.2) Par.?
yājñavalkyeti hovāca śākalyaḥ / (19.1) Par.?
yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti / (19.2) Par.?
diśo veda sadevāḥ sapratiṣṭhā iti / (19.3) Par.?
yad diśo vettha sadevāḥ sapratiṣṭhāḥ // (19.4) Par.?
kiṃdevato 'syāṃ prācyāṃ diśy asīti / (20.1) Par.?
ādityadevata iti / (20.2) Par.?
sa ādityaḥ kasmin pratiṣṭhita iti / (20.3) Par.?
cakṣuṣīti / (20.4) Par.?
kasmin nu cakṣuḥ pratiṣṭhitam iti / (20.5) Par.?
rūpeṣv iti / (20.6) Par.?
cakṣuṣā hi rūpāṇi paśyati / (20.7) Par.?
kasmin nu rūpāṇi pratiṣṭhitānīti / (20.8) Par.?
hṛdaya iti hovāca / (20.9) Par.?
hṛdayena hi rūpāṇi jānāti / (20.10) Par.?
hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti / (20.11) Par.?
evam evaitad yājñavalkya // (20.12) Par.?
kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti / (21.1) Par.?
yamadevata iti / (21.2) Par.?
sa yamaḥ kasmin pratiṣṭhita iti / (21.3) Par.?
yajña iti / (21.4) Par.?
kasmin nu yajñaḥ pratiṣṭhita iti / (21.5) Par.?
dakṣiṇāyām iti / (21.6) Par.?
kasmin nu dakṣiṇā pratiṣṭhiteti / (21.7) Par.?
śraddhāyām iti / (21.8) Par.?
yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti / (21.9) Par.?
śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti / (21.10) Par.?
kasmin nu śraddhā pratiṣṭhiteti / (21.11) Par.?
hṛdaya iti hovāca / (21.12) Par.?
hṛdayena hi śraddhām / (21.13) Par.?
hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti / (21.14) Par.?
evam evaitad yājñavalkya // (21.15) Par.?
kiṃdevato 'syāṃ pratīcyāṃ diśy asīti / (22.1) Par.?
varuṇadevata iti / (22.2) Par.?
sa varuṇaḥ kasmin pratiṣṭhita iti / (22.3) Par.?
apsv iti / (22.4) Par.?
kasmin nv āpaḥ pratiṣṭhitā iti / (22.5) Par.?
retasīti / (22.6) Par.?
kasmin nu retaḥ pratiṣṭhitam iti / (22.7) Par.?
hṛdaya iti / (22.8) Par.?
tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti / (22.9) Par.?
hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti / (22.10) Par.?
evam evaitad yājñavalkya // (22.11) Par.?
kiṃdevato 'syām udīcyāṃ diśy asīti / (23.1) Par.?
somadevata iti / (23.2) Par.?
sa somaḥ kasmin pratiṣṭhita iti / (23.3) Par.?
dīkṣāyām iti / (23.4) Par.?
kasmin nu dīkṣā pratiṣṭhiteti / (23.5) Par.?
satya iti / (23.6) Par.?
tasmād api dīkṣitam āhuḥ satyaṃ vadeti / (23.7) Par.?
satye hy eva dīkṣā pratiṣṭhiteti / (23.8) Par.?
kasmin nu satyaṃ pratiṣṭhitam iti / (23.9) Par.?
hṛdaya iti hovāca / (23.10) Par.?
hṛdayena hi satyaṃ jānāti / (23.11) Par.?
hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti / (23.12) Par.?
evam evaitad yājñavalkya // (23.13) Par.?
kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti / (24.1) Par.?
agnidevata iti / (24.2) Par.?
so 'gniḥ kasmin pratiṣṭhita iti / (24.3) Par.?
vācīti / (24.4) Par.?
kasmin nu vāk pratiṣṭhiteti / (24.5) Par.?
hṛdaya iti / (24.6) Par.?
kasmin nu hṛdayaṃ pratiṣṭhitam iti // (24.7) Par.?
ahalliketi hovāca yājñavalkyaḥ / (25.1) Par.?
yatraitad anyatrāsman manyāsai / (25.2) Par.?
yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti // (25.3) Par.?
kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti / (26.1) Par.?
prāṇa iti / (26.2) Par.?
kasmin nu prāṇaḥ pratiṣṭhita iti / (26.3) Par.?
apāna iti / (26.4) Par.?
kasmin nv apānaḥ pratiṣṭhita iti / (26.5) Par.?
vyāna iti / (26.6) Par.?
kasmin nu vyānaḥ pratiṣṭhita iti / (26.7) Par.?
udāna iti / (26.8) Par.?
kasmin nūdānaḥ pratiṣṭhita iti / (26.9) Par.?
samāna iti / (26.10) Par.?
sa eṣa neti nety ātmā / (26.11) Par.?
agṛhyo na hi gṛhyate / (26.12) Par.?
aśīryo na hi śīryate / (26.13) Par.?
asaṅgo na sajyate / (26.14) Par.?
asito na vyathate / (26.15) Par.?
na riṣyati / (26.16) Par.?
etāny aṣṭāv āyatanāny aṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ / (26.17) Par.?
sa yas tān puruṣān niruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi / (26.18) Par.?
taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti / (26.19) Par.?
taṃ ha na mene śākalyaḥ / (26.20) Par.?
tasya ha mūrdhā vipapāta / (26.21) Par.?
api hāsya parimoṣiṇo 'sthīny apajahrur anyan manyamānāḥ // (26.22) Par.?
atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu / (27.1) Par.?
sarve vā mā pṛcchata / (27.2) Par.?
yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti / (27.3) Par.?
te ha brāhmaṇā na dadhṛṣuḥ // (27.4) Par.?
tān haitaiḥ ślokaiḥ papraccha / (28.1) Par.?
yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā / (28.2) Par.?
tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ // (28.3) Par.?
tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ / (29.1) Par.?
tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt // (29.2) Par.?
māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram / (30.1) Par.?
asthīny antarato dāruṇi majjā majjopamā kṛtā // (30.2) Par.?
yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ / (31.1) Par.?
martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati // (31.2) Par.?
retasa iti mā vocata jīvatas tat prajāyate / (32.1) Par.?
dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ // (32.2) Par.?
yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet / (33.1) Par.?
martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati // (33.2) Par.?
jāta eva na jāyate ko nv enaṃ janayet punaḥ / (34.1) Par.?
vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam // (34.2) Par.?
jāta eva na jāyate ko nvenaṃ janayet punaḥ / (35.1) Par.?
vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam // (35.2) Par.?
tiṣṭhamānasya tadvida iti // (36.1) Par.?
Duration=0.66445112228394 secs.