Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janakaṃ ha vaidehaṃ yājñavalkyo jagāma / (1.1) Par.?
sam enena vadiṣya iti / (1.2) Par.?
atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau / (1.3) Par.?
sa ha kāmapraśnam eva vavre / (1.4) Par.?
taṃ hāsmai dadau / (1.5) Par.?
taṃ ha samrāḍ eva pūrvaḥ papraccha // (1.6) Par.?
yājñavalkya kiṃjyotir ayaṃ puruṣa iti / (2.1) Par.?
ādityajyotiḥ samrāḍ iti hovāca / (2.2) Par.?
ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti / (2.3) Par.?
evam evaitad yājñavalkya // (2.4) Par.?
astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti / (3.1) Par.?
candramā evāsya jyotir bhavatīti / (3.2) Par.?
candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti / (3.3) Par.?
evam evaitad yājñavalkya // (3.4) Par.?
astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti / (4.1) Par.?
agnir evāsya jyotir bhavatīti / (4.2) Par.?
agninaiva jyotiṣāste palyayate karma kurute vipalyetīti / (4.3) Par.?
evam evaitad yājñavalkya // (4.4) Par.?
astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti / (5.1) Par.?
vāg evāsya jyotir bhavatīti / (5.2) Par.?
vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti / (5.3) Par.?
tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti / (5.4) Par.?
evam evaitad yājñavalkya // (5.5) Par.?
astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti / (6.1) Par.?
ātmaivāsya jyotir bhavatīti / (6.2) Par.?
ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti // (6.3) Par.?
katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva / (7.1) Par.?
sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi // (7.2) Par.?
sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate / (8.1) Par.?
sa utkrāman mriyamāṇaḥ pāpmano vijahāti // (8.2) Par.?
tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca / (9.1) Par.?
saṃdhyaṃ tṛtīyaṃ svapnasthānam / (9.2) Par.?
tasmin saṃdhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca / (9.3) Par.?
atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati / (9.4) Par.?
sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti / (9.5) Par.?
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati // (9.6) Par.?
na tatra rathā na rathayogā na panthāno bhavanti / (10.1) Par.?
atha rathān rathayogān pathaḥ sṛjate / (10.2) Par.?
na tatrānandā mudaḥ pramudo bhavanti / (10.3) Par.?
athānandān mudaḥ pramudaḥ sṛjate / (10.4) Par.?
na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti / (10.5) Par.?
atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate / (10.6) Par.?
sa hi kartā // (10.7) Par.?
tad ete ślokā bhavanti / (11.1) Par.?
svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti / (11.2) Par.?
śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ // (11.3) Par.?
prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā / (12.1) Par.?
sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ // (12.2) Par.?
svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni / (13.1) Par.?
uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan // (13.2) Par.?
ārāmam asya paśyanti na taṃ paśyati kaścaneti / (14.1) Par.?
taṃ nāyataṃ bodhayed ity āhuḥ / (14.2) Par.?
durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate / (14.3) Par.?
atho khalv āhur jāgaritadeśa evāsyaiṣa iti / (14.4) Par.?
yāni hy eva jāgrat paśyati tāni supta iti / (14.5) Par.?
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati / (14.6) Par.?
so 'haṃ bhagavate sahasraṃ dadāmi / (14.7) Par.?
ata ūrdhvaṃ vimokṣāya brūhīti // (14.8) Par.?
sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva / (15.1) Par.?
sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati / (15.2) Par.?
asaṅgo hy ayaṃ puruṣa iti / (15.3) Par.?
evam evaitat yājñavalkya / (15.4) Par.?
so 'haṃ bhagavate sahasraṃ dadāmi / (15.5) Par.?
ata ūrdhvaṃ vimokṣāyaiva brūhīti // (15.6) Par.?
sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva / (16.1) Par.?
sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati / (16.2) Par.?
asaṅgo hy ayaṃ puruṣa iti / (16.3) Par.?
evam evaitat yājñavalkya / (16.4) Par.?
so 'haṃ bhagavate sahasraṃ dadāmi / (16.5) Par.?
ata ūrdhvaṃ vimokṣāyaiva brūhīti // (16.6) Par.?
sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva // (17.1) Par.?
tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca // (18) Par.?
tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati // (19) Par.?
tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ / (20.1) Par.?
atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate / (20.2) Par.?
atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ // (20.3) Par.?
tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam / (21.1) Par.?
tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram / (21.2) Par.?
tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram // (21.3) Par.?
atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ / (22.1) Par.?
atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ / (22.2) Par.?
ananvāgataṃ puṇyenānanvāgataṃ pāpena / (22.3) Par.?
tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati // (22.4) Par.?
yad vai tan na paśyati paśyan vai tan na paśyati / (23.1) Par.?
na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt / (23.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet // (23.3) Par.?
yad vai tan na jighrati jighran vai tan na jighrati / (24.1) Par.?
na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt / (24.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret // (24.3) Par.?
yad vai tan na rasayati rasayan vai tan na rasayati / (25.1) Par.?
na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt / (25.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet // (25.3) Par.?
yad vai tan na vadati vadan vai tan na vadati / (26.1) Par.?
na hi vaktur vakter viparilopo vidyate 'vināśitvāt / (26.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet // (26.3) Par.?
yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti / (27.1) Par.?
na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt / (27.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt // (27.3) Par.?
yad vai tan na manute manvāno vai tan na manute / (28.1) Par.?
na hi mantur mater viparilopo vidyate 'vināśitvāt / (28.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta // (28.3) Par.?
yad vai tan na spṛśati spṛśan vai tan na spṛśati / (29.1) Par.?
na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt / (29.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet // (29.3) Par.?
yad vai tan na vijānāti vijānan vai tan na vijānāti / (30.1) Par.?
na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt / (30.2) Par.?
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt // (30.3) Par.?
yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt // (31.1) Par.?
salila eko draṣṭādvaito bhavati / (32.1) Par.?
eṣa brahmalokaḥ samrāṭ / (32.2) Par.?
iti hainam anuśaśāsa yājñavalkyaḥ / (32.3) Par.?
eṣāsya paramā gatiḥ / (32.4) Par.?
eṣāsya paramā saṃpat / (32.5) Par.?
eṣo 'sya paramo lokaḥ / (32.6) Par.?
eṣo 'sya parama ānandaḥ / (32.7) Par.?
etasyaivānandasyānyāni bhūtāni mātrām upajīvanti // (32.8) Par.?
sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ / (33.1) Par.?
atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ / (33.2) Par.?
atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ / (33.3) Par.?
atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante / (33.4) Par.?
atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ / (33.5) Par.?
yaś ca śrotriyo 'vṛjino 'kāmahataḥ / (33.6) Par.?
atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ / (33.7) Par.?
yaś ca śrotriyo 'vṛjino 'kāmahataḥ / (33.8) Par.?
atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ / (33.9) Par.?
yaś ca śrotriyo 'vṛjino 'kāmahataḥ / (33.10) Par.?
athaiṣa eva parama ānandaḥ / (33.11) Par.?
eṣa brahmalokaḥ samrāṭ / (33.12) Par.?
iti hovāca yājñavalkyaḥ / (33.13) Par.?
so 'haṃ bhagavate sahasraṃ dadāmi / (33.14) Par.?
ata ūrdhvaṃ vimokṣāyaiva brūhīti / (33.15) Par.?
atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti // (33.16) Par.?
sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva // (34.1) Par.?
tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti / (35.1) Par.?
yatraitad ūrdhvocchvāsī bhavati // (35.2) Par.?
sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati / (36.1) Par.?
tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate / (36.2) Par.?
evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva // (36.3) Par.?
tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti / (37.1) Par.?
evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti // (37.2) Par.?
tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti / (38.1) Par.?
evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti / (38.2) Par.?
yatraitad ūrdhvocchvāsī bhavati // (38.3) Par.?
Duration=0.23916697502136 secs.