Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti / (1.1) Par.?
athainam ete prāṇā abhisamāyanti / (1.2) Par.?
sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati / (1.3) Par.?
sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate / (1.4) Par.?
athārūpajño bhavati // (1.5) Par.?
ekībhavati na paśyatīty āhuḥ / (2.1) Par.?
ekībhavati na jighratīty āhuḥ / (2.2) Par.?
ekībhavati na rasayatīty āhuḥ / (2.3) Par.?
ekībhavati na vadatīty āhuḥ / (2.4) Par.?
ekībhavati na śṛṇotīty āhuḥ / (2.5) Par.?
ekībhavati na manuta ity āhuḥ / (2.6) Par.?
ekībhavati na spṛśatīty āhuḥ / (2.7) Par.?
ekībhavati na vijānātīty āhuḥ / (2.8) Par.?
tasya haitasya hṛdayasyāgraṃ pradyotate / (2.9) Par.?
tena pradyotenaiṣa ātmā niṣkrāmati / (2.10) Par.?
cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ / (2.11) Par.?
tam utkrāmantaṃ prāṇo 'nūtkrāmati / (2.12) Par.?
prāṇam anūtkrāmantaṃ sarve prāṇā anūtkrāmanti / (2.13) Par.?
savijñāno bhavati / (2.14) Par.?
savijñānam evānvavakrāmati / (2.15) Par.?
taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca // (2.16) Par.?
tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati / (3.1) Par.?
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati // (3.2) Par.?
tad yathā peśaskārī peśaso mātrām apādāyānyan navataraṃ kalyāṇataraṃ rūpaṃ tanute / (4.1) Par.?
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute / (4.2) Par.?
pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām // (4.3) Par.?
sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ / (5.1) Par.?
tad yad etad idaṃmayo 'domaya iti / (5.2) Par.?
yathākārī yathācārī tathā bhavati / (5.3) Par.?
sādhukārī sādhur bhavati / (5.4) Par.?
pāpakārī pāpo bhavati / (5.5) Par.?
puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena / (5.6) Par.?
atho khalv āhuḥ / (5.7) Par.?
kāmamaya evāyaṃ puruṣa iti / (5.8) Par.?
sa yathākāmo bhavati tatkratur bhavati / (5.9) Par.?
yatkratur bhavati tat karma kurute / (5.10) Par.?
yat karma kurute tad abhisaṃpadyate // (5.11) Par.?
tad eṣa śloko bhavati / (6.1) Par.?
tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya / (6.2) Par.?
prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam / (6.3) Par.?
tasmāllokāt punar aity asmai lokāya karmaṇe / (6.4) Par.?
iti nu kāmayamānaḥ / (6.5) Par.?
athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti / (6.6) Par.?
brahmaiva san brahmāpyeti // (6.7) Par.?
tad eṣa śloko bhavati / (7.1) Par.?
yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ / (7.2) Par.?
atha martyo 'mṛto bhavaty atra brahma samaśnuta iti / (7.3) Par.?
tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta / (7.4) Par.?
evam evedaṃ śarīraṃ śete / (7.5) Par.?
athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva / (7.6) Par.?
so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ // (7.7) Par.?
tad ete ślokā bhavanti / (8.1) Par.?
aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva / (8.2) Par.?
tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ // (8.3) Par.?
tasmiñśuklam uta nīlam āhuḥ piṅgalaṃ haritaṃ lohitaṃ ca / (9.1) Par.?
eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca // (9.2) Par.?
andhaṃ tamaḥ praviśanti ye 'vidyām upāsate / (10.1) Par.?
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ // (10.2) Par.?
anandā nāma te lokā andhena tamasāvṛtāḥ / (11.1) Par.?
tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ // (11.2) Par.?
ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ / (12.1) Par.?
kim icchan kasya kāmāya śarīram anu saṃjvaret // (12.2) Par.?
yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ / (13.1) Par.?
sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva // (13.2) Par.?
ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ / (14.1) Par.?
ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti // (14.2) Par.?
yadaitam anupaśyaty ātmānaṃ devam añjasā / (15.1) Par.?
īśānaṃ bhūtabhavyasya na tato vijugupsate // (15.2) Par.?
yasmād arvāk saṃvatsaro 'hobhiḥ parivartate / (16.1) Par.?
tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam // (16.2) Par.?
yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ / (17.1) Par.?
tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam // (17.2) Par.?
prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ / (18.1) Par.?
te nicikyur brahma purāṇam agryam // (18.2) Par.?
manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana / (19.1) Par.?
mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati / (19.2) Par.?
ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam / (19.3) Par.?
virajaḥ para ākāśād aja ātmā mahān dhruvaḥ // (19.4) Par.?
tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ / (20.1) Par.?
nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti // (20.2) Par.?
sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu / (21.1) Par.?
ya eṣo 'ntar hṛdaya ākāśas tasmiñchete / (21.2) Par.?
sarvasya vaśī / (21.3) Par.?
sarvasyeśānaḥ / (21.4) Par.?
sarvasyādhipatiḥ / (21.5) Par.?
sa na sādhunā karmaṇā bhūyān / (21.6) Par.?
no evāsādhunā kanīyān / (21.7) Par.?
eṣa sarveśvaraḥ / (21.8) Par.?
eṣa bhūtādhipatiḥ / (21.9) Par.?
eṣa bhūtapālaḥ / (21.10) Par.?
eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya / (21.11) Par.?
tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena / (21.12) Par.?
etam eva viditvā munir bhavati / (21.13) Par.?
etam eva pravrājino lokam icchantaḥ pravrajanti // (21.14) Par.?
tad etad ṛcābhyuktam / (22.1) Par.?
eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān / (22.2) Par.?
tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti / (22.3) Par.?
tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati / (22.4) Par.?
sarvam ātmānaṃ paśyati / (22.5) Par.?
nainaṃ pāpmā tarati / (22.6) Par.?
sarvaṃ pāpmānaṃ tarati / (22.7) Par.?
nainaṃ pāpmā tapati / (22.8) Par.?
sarvaṃ pāpmānaṃ tapati / (22.9) Par.?
vipāpo virajo 'vicikitso brāhmaṇo bhavati / (22.10) Par.?
eṣa brahmalokaḥ samrāṭ / (22.11) Par.?
enaṃ prāpito 'sīti hovāca yājñavalkyaḥ / (22.12) Par.?
so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti // (22.13) Par.?
sa vā eṣa mahān aja ātmānnādo vasudānaḥ / (23.1) Par.?
vindate vasu ya evaṃ veda // (23.2) Par.?
sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma / (24.1) Par.?
abhayaṃ vai brahma / (24.2) Par.?
abhayaṃ hi vai brahma bhavati ya evaṃ veda // (24.3) Par.?
Duration=0.27415800094604 secs.