Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca / (1.1) Par.?
tayor ha maitreyī brahmavādinī babhūva / (1.2) Par.?
strīprajñaiva tarhi kātyāyanī / (1.3) Par.?
atha ha yājñavalkyo 'nyad vṛttam upākariṣyan // (1.4) Par.?
maitreyīti hovāca yājñavalkyaḥ / (2.1) Par.?
pravrajiṣyan vā are 'ham asmāt sthānād asmi / (2.2) Par.?
hanta te 'nayā katyāyanyāntaṃ karavāṇīti // (2.3) Par.?
sā hovāca maitreyī / (3.1) Par.?
yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti / (3.2) Par.?
neti hovāca yājñavalkyaḥ / (3.3) Par.?
yathaivopakaraṇavatāṃ jīvitam / (3.4) Par.?
tathaiva te jīvitaṃ syāt / (3.5) Par.?
amṛtatvasya tu nāśāsti vitteneti // (3.6) Par.?
sā hovāca maitreyī / (4.1) Par.?
yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām / (4.2) Par.?
yad eva bhagavān veda tad eva me brūhīti // (4.3) Par.?
sa hovāca yājñavalkyaḥ / (5.1) Par.?
priyā vai khalu no bhavatī satī priyam avṛdhat / (5.2) Par.?
hanta tarhi / (5.3) Par.?
bhavaty etad vyākhyāsyāmi te / (5.4) Par.?
vyācakṣāṇasya tu me nididhyāsasveti // (5.5) Par.?
sa hovāca / (6.1) Par.?
na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati / (6.2) Par.?
na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati / (6.3) Par.?
na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti / (6.4) Par.?
na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati / (6.5) Par.?
na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati / (6.6) Par.?
na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati / (6.7) Par.?
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati / (6.8) Par.?
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti / (6.9) Par.?
na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti / (6.10) Par.?
na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti / (6.11) Par.?
na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti / (6.12) Par.?
na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati / (6.13) Par.?
ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi / (6.14) Par.?
ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam // (6.15) Par.?
brahma taṃ parādād yo 'nyatrātmano vedān veda / (7.1) Par.?
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda / (7.2) Par.?
lokās taṃ parādur yo 'nyatrātmano lokān veda / (7.3) Par.?
devās taṃ parādur yo 'nyatrātmano devān veda / (7.4) Par.?
vedās taṃ parādur yo 'nyatrātmano vedān veda / (7.5) Par.?
bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda / (7.6) Par.?
sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda / (7.7) Par.?
idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā // (7.8) Par.?
sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya / (8.1) Par.?
dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ // (8.2) Par.?
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya / (9.1) Par.?
śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ // (9.2) Par.?
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya / (10.1) Par.?
vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ // (10.2) Par.?
sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni / (11.1) Par.?
asyaivaitāni sarvāṇi niśvasitāni // (11.2) Par.?
sa yathā sarvāsām apāṃ samudra ekāyanam / (12.1) Par.?
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam / (12.2) Par.?
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam / (12.3) Par.?
evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam / (12.4) Par.?
evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam / (12.5) Par.?
evaṃ sarveṣāṃ śabdānāṃ śrotram ekāyanam / (12.6) Par.?
evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam / (12.7) Par.?
evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam / (12.8) Par.?
evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam / (12.9) Par.?
evaṃ sarveṣām ānandānām upastha ekāyanam / (12.10) Par.?
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam / (12.11) Par.?
evaṃ sarveṣām adhvanāṃ pādāv ekāyanam / (12.12) Par.?
evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam // (12.13) Par.?
sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva / (13.1) Par.?
evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva / (13.2) Par.?
etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati / (13.3) Par.?
na pretya saṃjñāstīty are bravīmi / (13.4) Par.?
iti hovāca yājñavalkyaḥ // (13.5) Par.?
sā hovāca maitreyī / (14.1) Par.?
atraiva mā bhagavān mohāntam āpīpadat / (14.2) Par.?
na vā aham imaṃ vijānāmīti / (14.3) Par.?
sa hovāca na vā are 'haṃ mohaṃ bravīmi / (14.4) Par.?
avināśī vā are 'yam ātmānucchittidharmā // (14.5) Par.?
yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti / (15.1) Par.?
yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt / (15.2) Par.?
yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt / (15.3) Par.?
sa eṣa neti nety ātmā / (15.4) Par.?
agṛhyo na hi gṛhyate / (15.5) Par.?
aśīryo na hi śīryate / (15.6) Par.?
asaṅgo na hi sajyate / (15.7) Par.?
asito na vyathate na riṣyati / (15.8) Par.?
vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi / (15.9) Par.?
etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra // (15.10) Par.?
Duration=0.22999978065491 secs.