Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / (1.1) Par.?
vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // (1.2) Par.?
mercury:: cāraṇa
svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / (2.1) Par.?
taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet // (2.2) Par.?
siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam / (3.1) Par.?
gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // (3.2) Par.?
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / (4.1) Par.?
dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // (4.2) Par.?
sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // (5) Par.?
mercury:: jāraṇa
jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / (6.1) Par.?
gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet // (6.2) Par.?
tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet / (7.1) Par.?
siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // (7.2) Par.?
uddhṛtyoṣṇāranālena kṣālayellohapātrake / (8.1) Par.?
vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // (8.2) Par.?
hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ / (9.1) Par.?
caturguṇena vastreṇa kṣālayennirmalo bhavet // (9.2) Par.?
ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / (10.1) Par.?
dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ // (10.2) Par.?
mercury:: preparation for grāsana
iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / (11.1) Par.?
saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu // (11.2) Par.?
dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi / (12.1) Par.?
iṣṭikādamlavargeṇa dolāyaṃtre dinaṃ pacet / (12.2) Par.?
Text
jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // (12.3) Par.?
mercury:: jāraṇa of bījas
dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / (13.1) Par.?
pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // (13.2) Par.?
ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam / (14.1) Par.?
jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // (14.2) Par.?
tataḥ kacchapayantreṇa jārayettannigadyate / (15.1) Par.?
ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // (15.2) Par.?
caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / (16.1) Par.?
jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam // (16.2) Par.?
rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / (17.1) Par.?
ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // (17.2) Par.?
svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam / (18.1) Par.?
kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat // (18.2) Par.?
mercury:: jāraṇa of dvandvas
abhāve vyomasattvasya kāntapāṣāṇasattvakam / (19.1) Par.?
tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // (19.2) Par.?
jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam / (20.1) Par.?
ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // (20.2) Par.?
siddhabīja:: preparation
jāritaṃ siddhabījena sārayettannigadyate / (21.1) Par.?
tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // (21.2) Par.?
āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / (22.1) Par.?
samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet // (22.2) Par.?
mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (23.1) Par.?
svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ // (23.2) Par.?
pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam / (24.1) Par.?
tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // (24.2) Par.?
ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / (25.1) Par.?
siddhabījamidaṃ khyātaṃ dāḍimīpuṣpavad bhavet // (25.2) Par.?
anena siddhabījena pūrvavatsāraṇātrayam / (26.1) Par.?
kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // (26.2) Par.?
bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat / (27.1) Par.?
caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // (27.2) Par.?
mercury:: jāraṇa of sulfur
athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam / (28.1) Par.?
atha śuddhasya sattvasya jārayetpūrvabhāṣitam / (28.2) Par.?
gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam // (28.3) Par.?
mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / (29.1) Par.?
dṛḍhā lohamayī kuryādanayā sadṛśī parā // (29.2) Par.?
ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / (30.1) Par.?
ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // (30.2) Par.?
liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / (31.1) Par.?
rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // (31.2) Par.?
jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / (32.1) Par.?
ityevaṃ ṣoḍaśaguṇaṃ gaṃdhaṃ jāryaṃ punaḥ punaḥ // (32.2) Par.?
jāritaḥ sūtarājo'yaṃ vāsanāmukhito bhavet // (33) Par.?
mercury:: vāsanāmukhita:: ?
vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / (34.1) Par.?
āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // (34.2) Par.?
bhāvayedabhiṣekeṇa pūrvavatśatavārakam / (35.1) Par.?
pūrvavaccārayedetadvāsanāmukhite rase // (35.2) Par.?
tadvajjāryaṃ prayatnena yāvad bhavati ṣaḍguṇam / (36.1) Par.?
tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat // (36.2) Par.?
mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet / (37.1) Par.?
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet / (37.2) Par.?
sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ // (37.3) Par.?
silver => gold
pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam / (38.1) Par.?
jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat // (38.2) Par.?
tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam / (39.1) Par.?
dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // (39.2) Par.?
pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet / (40.1) Par.?
pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // (40.2) Par.?
tridhātha pakvabījaṃ tu sārayitvātha jārayet / (41.1) Par.?
tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // (41.2) Par.?
śatāṃśavidhi; production of gold
tāraṃ syādaṣṭānavatibhāgāḥ svarṇasya bhāgakam / (42.1) Par.?
bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake // (42.2) Par.?
gold:: production
rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / (43.1) Par.?
pūrvavat kramayogena rase cāryaṃ ca jārayet // (43.2) Par.?
yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam / (44.1) Par.?
cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam // (44.2) Par.?
jārayecca punaḥ sūte kacchapākhye viḍānvite / (45.1) Par.?
rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // (45.2) Par.?
unmattamunipatrāṇi rajanī kākamācikā / (46.1) Par.?
dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam // (46.2) Par.?
saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / (47.1) Par.?
tato divyauṣadhaireva mardayeddivasatrayam // (47.2) Par.?
taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / (48.1) Par.?
sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham // (48.2) Par.?
kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ / (49.1) Par.?
brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ // (49.2) Par.?
paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / (50.1) Par.?
vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // (50.2) Par.?
kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / (51.1) Par.?
mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet // (51.2) Par.?
sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet / (52.1) Par.?
śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / (52.2) Par.?
tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // (52.3) Par.?
bīja:: of gold
svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / (53.1) Par.?
vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam // (53.2) Par.?
dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet / (54.1) Par.?
samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet // (54.2) Par.?
vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ / (55.1) Par.?
yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ // (55.2) Par.?
pūrvavatkramayogena dhametsvarṇāvaśeṣitam / (56.1) Par.?
ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam // (56.2) Par.?
bīja:: from gold
abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / (57.1) Par.?
śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // (57.2) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / (58.1) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // (58.2) Par.?
evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet / (59.1) Par.?
dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ // (59.2) Par.?
tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / (60.1) Par.?
svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam // (60.2) Par.?
candrārka => gold
svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat / (61.1) Par.?
tatastena śatāṃśena madhunāktena lepayet // (61.2) Par.?
samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / (62.1) Par.?
dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // (62.2) Par.?
uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // (63) Par.?
bīja:: from gold
mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / (64.1) Par.?
etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ / (64.2) Par.?
svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // (64.3) Par.?
bīja:: from gold
tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / (65.1) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (65.2) Par.?
tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / (66.1) Par.?
pūrvavattāpyacūrṇena svarṇabījamidaṃ param // (66.2) Par.?
silver => gold
yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase / (67.1) Par.?
pūrvavatkramayogena sattvabījena sārayet // (67.2) Par.?
sārite jārayettadvadanusāryeṇa jārayet / (68.1) Par.?
pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // (68.2) Par.?
pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / (69.1) Par.?
krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (69.2) Par.?
silver => gold
nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / (70.1) Par.?
dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ // (70.2) Par.?
svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt / (71.1) Par.?
yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // (71.2) Par.?
anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet // (72) Par.?
candrārka => svarṇa
tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / (73.1) Par.?
tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman // (73.2) Par.?
śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / (74.1) Par.?
tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt // (74.2) Par.?
svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase / (75.1) Par.?
anenaiva tu bījena sārayejjārayetpunaḥ // (75.2) Par.?
pūrvavat kramayogena baṃdhanāntaṃ ca kārayet / (76.1) Par.?
krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet / (76.2) Par.?
caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // (76.3) Par.?
silver => gold
rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / (77.1) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // (77.2) Par.?
tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / (78.1) Par.?
ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // (78.2) Par.?
taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ / (79.1) Par.?
sahasraguṇitaṃ yāvattadbījaṃ jārayedrase // (79.2) Par.?
yāvacchataguṇaṃ yatnādanenaiva tu sārayet / (80.1) Par.?
jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat // (80.2) Par.?
kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam // (81) Par.?
silver => gold
abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet / (82.1) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // (82.2) Par.?
tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / (83.1) Par.?
ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam // (83.2) Par.?
svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet / (84.1) Par.?
yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // (84.2) Par.?
sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat / (85.1) Par.?
ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam // (85.2) Par.?
candrārka => gold
athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute / (86.1) Par.?
svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase // (86.2) Par.?
sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / (87.1) Par.?
sāritaṃ jārayetpaścāt punaḥ sāryaṃ ca jārayet // (87.2) Par.?
saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ / (88.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (88.2) Par.?
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (88.3) Par.?
copper => silver
vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / (89.1) Par.?
mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // (89.2) Par.?
amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (90.1) Par.?
tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan // (90.2) Par.?
etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt / (91.1) Par.?
tatastu tārabījena sārayetsāraṇātrayam // (91.2) Par.?
tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet / (92.1) Par.?
śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // (92.2) Par.?
copper => silver
mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet / (93.1) Par.?
dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman // (93.2) Par.?
tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt / (94.1) Par.?
tatastaṃ tārabījena sārayetsāraṇātrayam // (94.2) Par.?
sahasrāṃśena cānena tāmravedhaṃ pradāpayet / (95.1) Par.?
tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // (95.2) Par.?
mercury:: śatavedhin
śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam / (96.1) Par.?
caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // (96.2) Par.?
cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet / (97.1) Par.?
dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet // (97.2) Par.?
amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / (98.1) Par.?
taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet // (98.2) Par.?
tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai / (99.1) Par.?
pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // (99.2) Par.?
copper => silver
evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / (100.1) Par.?
pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // (100.2) Par.?
pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / (101.1) Par.?
etadbījaṃ samaṃ jāryaṃ pratyekaṃ daśabhāgakam // (101.2) Par.?
baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam / (102.1) Par.?
tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // (102.2) Par.?
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham / (103.1) Par.?
amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // (103.2) Par.?
tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan / (104.1) Par.?
tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt // (104.2) Par.?
sārayettārabījena vidhinā sāraṇātrayam / (105.1) Par.?
anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet / (105.2) Par.?
jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // (105.3) Par.?
itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / (106.1) Par.?
tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // (106.2) Par.?
Duration=0.3253870010376 secs.