Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvetaketur vā āruṇeyaḥ pañcālānāṃ pariṣadam ājagāma / (1.1) Par.?
sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam / (1.2) Par.?
tam udīkṣyābhyuvāda kumārā3 iti / (1.3) Par.?
sa bho3 iti pratiśuśrāva / (1.4) Par.?
anuśiṣṭo nv asi pitreti / (1.5) Par.?
om iti hovāca // (1.6) Par.?
vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti / (2.1) Par.?
neti hovāca / (2.2) Par.?
vettho yathemaṃ lokaṃ punar āpadyantā3 iti / (2.3) Par.?
neti haivovāca / (2.4) Par.?
vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti / (2.5) Par.?
neti haivovāca / (2.6) Par.?
vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti / (2.7) Par.?
neti haivovāca / (2.8) Par.?
vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā / (2.9) Par.?
yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā / (2.10) Par.?
api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām / (2.11) Par.?
tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti / (2.12) Par.?
nāham ata ekaṃ cana vedeti hovāca // (2.13) Par.?
athainaṃ vasatyopamantrayāṃcakre / (3.1) Par.?
anādṛtya vasatiṃ kumāraḥ pradudrāva / (3.2) Par.?
sa ājagāma pitaram / (3.3) Par.?
taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti / (3.4) Par.?
katham sumedha iti / (3.5) Par.?
pañca mā praśnān rājanyabandhur aprākṣīt / (3.6) Par.?
tato naikaṃ cana vedeti / (3.7) Par.?
katame ta iti / (3.8) Par.?
ima iti ha pratīkāny udājahāra // (3.9) Par.?
sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam / (4.1) Par.?
prehi tu tatra / (4.2) Par.?
pratītya brahmacaryaṃ vatsyāva iti / (4.3) Par.?
bhavān eva gacchatv iti / (4.4) Par.?
sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa / (4.5) Par.?
tasmā āsanam āhṛtyodakam āhārayāṃcakāra / (4.6) Par.?
atha hāsmā arghyaṃ cakāra / (4.7) Par.?
taṃ hovāca varaṃ bhagavate gautamāya dadma iti // (4.8) Par.?
sa hovāca pratijñāto ma eṣa varaḥ / (5.1) Par.?
yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti // (5.2) Par.?
sa hovāca daiveṣu vai gautama tad vareṣu / (6.1) Par.?
mānuṣāṇāṃ brūhīti // (6.2) Par.?
sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya / (7.1) Par.?
mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti / (7.2) Par.?
sa vai gautama tīrthenecchāsā iti / (7.3) Par.?
upaimy ahaṃ bhavantam iti / (7.4) Par.?
vācā ha smaiva pūrva upayanti / (7.5) Par.?
sa hopāyanakīrtyovāsa // (7.6) Par.?
sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ / (8.1) Par.?
yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa / (8.2) Par.?
tāṃ tv ahaṃ tubhyaṃ vakṣyāmi / (8.3) Par.?
ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti // (8.4) Par.?
asau vai loko 'gnir gautama / (9.1) Par.?
tasyāditya eva samit / (9.2) Par.?
raśmayo dhūmaḥ / (9.3) Par.?
ahar arciḥ / (9.4) Par.?
diśo 'ṅgārāḥ / (9.5) Par.?
avāntaradiśo viṣphuliṅgāḥ / (9.6) Par.?
tasminn etasminn agnau devāḥ śraddhāṃ juhvati / (9.7) Par.?
tasyā āhutyai somo rājā sambhavati // (9.8) Par.?
parjanyo vā agnir gautama / (10.1) Par.?
tasya saṃvatsara eva samit / (10.2) Par.?
abhrāṇi dhūmaḥ / (10.3) Par.?
vidyud arciḥ / (10.4) Par.?
aśanir aṅgārāḥ / (10.5) Par.?
hrādunayo viṣphuliṅgāḥ / (10.6) Par.?
tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati / (10.7) Par.?
tasyā āhutyai vṛṣṭiḥ sambhavati // (10.8) Par.?
ayaṃ vai loko 'gnir gautama / (11.1) Par.?
tasya pṛthivy eva samit / (11.2) Par.?
agnir dhūmaḥ / (11.3) Par.?
rātrir arciḥ / (11.4) Par.?
candramā aṅgārāḥ / (11.5) Par.?
nakṣatrāṇi viṣphuliṅgāḥ / (11.6) Par.?
tasminn etasminn agnau devā vṛṣṭiṃ juhvati / (11.7) Par.?
tasyā āhutyā annaṃ sambhavati // (11.8) Par.?
puruṣo vā agnir gautama / (12.1) Par.?
tasya vyāttam eva samit / (12.2) Par.?
prāṇo dhūmaḥ / (12.3) Par.?
vāg arciḥ / (12.4) Par.?
cakṣur aṅgārāḥ / (12.5) Par.?
śrotraṃ viṣphuliṅgāḥ / (12.6) Par.?
tasminn etasminn agnau devā annaṃ juhvati / (12.7) Par.?
tasyā āhutyai retaḥ sambhavati // (12.8) Par.?
yoṣā vā agnir gautama / (13.1) Par.?
tasyā upastha eva samit / (13.2) Par.?
lomāni dhūmaḥ / (13.3) Par.?
yonir arciḥ / (13.4) Par.?
yad antaḥ karoti te 'ṅgārāḥ / (13.5) Par.?
abhinandā viṣphuliṅgāḥ / (13.6) Par.?
tasminn etasminn agnau devā reto juhvati / (13.7) Par.?
tasyā āhutyai puruṣaḥ sambhavati / (13.8) Par.?
sa jīvati yāvaj jīvati / (13.9) Par.?
atha yadā mriyate // (13.10) Par.?
athainam agnaye haranti / (14.1) Par.?
tasyāgnir evāgnir bhavati / (14.2) Par.?
samit samit / (14.3) Par.?
dhūmo dhūmaḥ / (14.4) Par.?
arcir arciḥ / (14.5) Par.?
aṅgārā aṅgārāḥ / (14.6) Par.?
viṣphuliṅgā viṣphuliṅgāḥ / (14.7) Par.?
tasminn etasminn agnau devāḥ puruṣaṃ juhvati / (14.8) Par.?
tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati // (14.9) Par.?
te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti / (15.1) Par.?
arciṣo 'haḥ / (15.2) Par.?
ahna āpūryamāṇapakṣam / (15.3) Par.?
āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti / (15.4) Par.?
māsebhyo devalokam / (15.5) Par.?
devalokād ādityam / (15.6) Par.?
ādityād vaidyutam / (15.7) Par.?
tān vaidyutān puruṣo mānasa etya brahmalokān gamayati / (15.8) Par.?
te teṣu brahmalokeṣu parāḥ parāvato vasanti / (15.9) Par.?
teṣāṃ na punar āvṛttiḥ // (15.10) Par.?
atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti / (16.1) Par.?
dhūmād rātrim / (16.2) Par.?
rātrer apakṣīyamāṇapakṣam / (16.3) Par.?
apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti / (16.4) Par.?
māsebhyaḥ pitṛlokam / (16.5) Par.?
pitṛlokāccandram / (16.6) Par.?
te candraṃ prāpyānnaṃ bhavanti / (16.7) Par.?
tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti / (16.8) Par.?
teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante / (16.9) Par.?
ākāśād vāyum / (16.10) Par.?
vāyor vṛṣṭim / (16.11) Par.?
vṛṣṭeḥ pṛthivīm / (16.12) Par.?
te pṛthivīṃ prāpyānnaṃ bhavanti / (16.13) Par.?
te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante / (16.14) Par.?
lokān pratyutthāyinas ta evam evānuparivartante / (16.15) Par.?
atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam // (16.16) Par.?
Duration=0.23609590530396 secs.