Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate // (1) Par.?
suparṇo 'si garutmān iti // (2) Par.?
prāṇo vai suparṇaḥ // (3) Par.?
premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti // (4) Par.?
bahu hyeṣā vāk kariṣyantī bhavati // (5) Par.?
bahvayaṃ ya etasyāhnaḥ śastraṃ prāpnoti // (6) Par.?
bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti // (7) Par.?
svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti // (8) Par.?
svar imān yajamānān vakṣyan ity eva brūyāt // (9) Par.?
yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti // (10) Par.?
sa yāvato ha vā eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute // (11) Par.?
tau ha na bhogyāyaiva bhavataḥ // (12) Par.?
tam evaitat pradharṣayati // (13) Par.?
tam evaitat pradharṣyātman dhatte // (14) Par.?
vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati // (15) Par.?
tam evaitat pradharṣayati // (16) Par.?
tam evaitat pradharṣyātman dhatte // (17) Par.?
gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ // (18) Par.?
tam evaitat pradharṣayati // (19) Par.?
tam evaitat pradharṣyātman dhatte // (20) Par.?
na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti // (21) Par.?
tad ya evaṃ vidvāṃsam apavadati sa eva pāpīyān bhavati // (22) Par.?
na sa ya evaṃ veda // (23) Par.?
naivaṃ viduṣo 'vatardo naivaṃ viduṣo 'vatardaḥ // (24) Par.?
Duration=0.035907983779907 secs.