Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiṃkāreṇa pratipadyata etad uktham // (1) Par.?
prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate // (2) Par.?
atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti // (3) Par.?
atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte // (4) Par.?
rājanaṃ pṛṣṭhaṃ bhavati // (5) Par.?
etad vai pratyakṣaṃ sāma yad rājanam // (6) Par.?
tad enat svena sāmnā samardhayati // (7) Par.?
tad aniruktāsu bhavati // (8) Par.?
anirukta u vai prajāpatiḥ // (9) Par.?
tat prājāpatyaṃ rūpam // (10) Par.?
kavatīṣu syād iti haika āhuḥ // (11) Par.?
ko vai prajāpatiḥ // (12) Par.?
tat prājāpatyaṃ rūpam // (13) Par.?
athaitaṃ tūṣṇīṃśaṃsam upāṃśu śaṃsati // (14) Par.?
vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ // (15) Par.?
manasaiva tad vācaṃ samardhayati // (16) Par.?
tad id āsa bhuvaneṣu jyeṣṭham iti stotriyastṛcaḥ // (17) Par.?
vāvṛdhānaḥ śavasā bhūryojā iti vṛdhavan mahadvat // (18) Par.?
mahadvaddhyetad ahaḥ // (19) Par.?
sa eṣa ātmā pañcaviṃśaḥ // (20) Par.?
tan nadenopasṛṣṭaṃ śaṃsati // (21) Par.?
ātmā vai pañcaviṃśaḥ prajā paśava upasargaḥ // (22) Par.?
prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate // (23) Par.?
nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi // (24) Par.?
prathamena traiṣṭubhena padena prathamaṃ nadasya padam upasamādhāyāvasyati // (25) Par.?
dvitīyena traiṣṭubhena dvitīyaṃ saṃdhāya praṇauti // (26) Par.?
tṛtīyena traiṣṭubhena tṛtīyaṃ saṃdhāyāvasyati // (27) Par.?
caturthena traiṣṭubhena caturthaṃ saṃdhāya praṇauti // (28) Par.?
evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva // (29) Par.?
yā tṛtīyā sūktasya tasyā uttaram ardharcam utsṛjati nadasya cottaram // (30) Par.?
so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati // (31) Par.?
tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati / (32.1) Par.?
ātmānaṃ śastvā atha sūdadohasaṃ parvāṇi saṃhitāni bhavanti // (32.2) Par.?
atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti // (33) Par.?
atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte // (34) Par.?
atha vai sūdadohā āhāvasyaitad rūpam // (35) Par.?
tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī // (36) Par.?
Duration=0.11368703842163 secs.