Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udyogaparva /
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
abhimanyoḥ pariṇaye saṃgatānekabāndhavāḥ / (2.1) Par.?
ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām // (2.2) Par.?
hemāsane saṃniviṣṭairvṛṣṇipāñcālapuṃgavaiḥ / (3.1) Par.?
babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ // (3.2) Par.?
ekāsanagatau tatra janārdanayudhiṣṭhirau / (4.1) Par.?
vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām // (4.2) Par.?
ajātaśatrāvacirānmitre 'bhyudayaśālini / (5.1) Par.?
vikāśaṃ bhejire netraśatapatrāṇi bhūbhujām // (5.2) Par.?
athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ / (6.1) Par.?
nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ // (6.2) Par.?
sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ / (7.1) Par.?
pāñcajanyasya kiraṇānnipītānvikiranniva // (7.2) Par.?
viditaṃ rājasiṃhānāṃ yadetatpunarucyate / (8.1) Par.?
taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam // (8.2) Par.?
gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām / (9.1) Par.?
kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate // (9.2) Par.?
tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate / (10.1) Par.?
ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet // (10.2) Par.?
śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ / (11.1) Par.?
kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan // (11.2) Par.?
yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ / (12.1) Par.?
tadeva matamasmākaṃ kva vinā sāma siddhayaḥ // (12.2) Par.?
sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam / (13.1) Par.?
paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ // (13.2) Par.?
svabandhuvadhalabdhā śrī pravṛttāpi na śobhate / (14.1) Par.?
svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā // (14.2) Par.?
krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ / (15.1) Par.?
yāti paścādvidhāyāśu tamaḥ kaśmalakajjalaiḥ // (15.2) Par.?
ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ / (16.1) Par.?
pārthāśca kauravendrasya modanto hastināpure // (16.2) Par.?
dhanyā bandhugṛhodyāne parasparam ayantritāḥ / (17.1) Par.?
yānti bhuktottarāsthāne sundarīnarmasākṣitām // (17.2) Par.?
mugdhāṅganā madhu rahastantrī madhuragītayaḥ / (18.1) Par.?
suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam // (18.2) Par.?
kṣīṇakośasahāyānām upāyopakramadviṣām / (19.1) Par.?
nṛṇāṃ maraṇarūḍhānāṃ prathamaṃ samare rudhi // (19.2) Par.?
ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ / (20.1) Par.?
kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ // (20.2) Par.?
uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi / (21.1) Par.?
kurvansitottarīyasya punaḥ punarudañcanam // (21.2) Par.?
aho dūraparibhraṣṭamānaṃ masṛṇamucyate / (22.1) Par.?
kuto vā dīnadarpāṇāmākrāntivikaṭā giraḥ // (22.2) Par.?
vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām / (23.1) Par.?
sā hyanāyāsitodagrakhaḍgānām atibhīrutā // (23.2) Par.?
pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām / (24.1) Par.?
alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ // (24.2) Par.?
mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ / (25.1) Par.?
parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ // (25.2) Par.?
anākṛṣṭāsicāpānāṃ vismṛtaprathitāgasām / (26.1) Par.?
yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ // (26.2) Par.?
mantrimantraparityaktamanyuhālāhalaḥ paraiḥ / (27.1) Par.?
vadhyate rājabhujagaḥ pramāṇaṃ yasya bhīravaḥ // (27.2) Par.?
rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ / (28.1) Par.?
yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam // (28.2) Par.?
raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ / (29.1) Par.?
na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām // (29.2) Par.?
ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama / (30.1) Par.?
nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām // (30.2) Par.?
kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ / (31.1) Par.?
vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam // (31.2) Par.?
uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ / (32.1) Par.?
udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ // (32.2) Par.?
atha tadvacanāsvādalolamauliṣu rājasu / (33.1) Par.?
yudhiṣṭhiraṃ pratiṣṭhāya drupado 'pyādadhe vacaḥ // (33.2) Par.?
hariryadāha rāmaśca sa evādya satāṃ kramaḥ / (34.1) Par.?
sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām // (34.2) Par.?
ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ / (35.1) Par.?
vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ // (35.2) Par.?
rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām / (36.1) Par.?
dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet // (36.2) Par.?
ānīyatāṃ dhṛṣṭaketuḥ senābinduśca bhūpatiḥ / (37.1) Par.?
bhagadattaḥ sa cendrasya daityasaṃgrāmabāndhavaḥ // (37.2) Par.?
śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ / (38.1) Par.?
kekayā bhrātaraḥ pañca yudhāmanyūttamaujasau // (38.2) Par.?
ityuktvā drupado rājā virarāma dhiyā nidhiḥ / (39.1) Par.?
kṛṣṇasyānumate dūtā visṛṣṭāśca yayurnṛpān // (39.2) Par.?
tato murārervacasā purohitam analbaṇam / (40.1) Par.?
sākāramojasā rāśiṃ drupado nijamabravīt // (40.2) Par.?
dvijendra kauravendro 'sau gatvā sāma tvayārthyatām / (41.1) Par.?
avibandhena yāvanna sainyamāyāti pūrṇatām // (41.2) Par.?
vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat / (42.1) Par.?
iti pāñcālarājena visṛṣṭaḥ sa kurūnyayau // (42.2) Par.?
gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ / (43.1) Par.?
āmantrya pāṇḍutanayānmātsyaṃ ca dvārakāṃ yayau // (43.2) Par.?
atṛptā darśane tasya pārthāḥ saṃstambhya mānasam / (44.1) Par.?
udyogaṃ bāndhavagirā cakrire balasaṃgrahe // (44.2) Par.?
atrāntare dhārtarāṣṭraḥ śvetāśvaśca raṇotsukaḥ / (45.1) Par.?
jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe // (45.2) Par.?
tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām / (46.1) Par.?
amātyaiḥ kauravasyeva samantādabhirājitām // (46.2) Par.?
antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ / (47.1) Par.?
nīlaratnāṃśubhir vyāptaṃ dhūpadhūmaśikhāyitaiḥ // (47.2) Par.?
tau śayānaṃ dadṛśatustatra keśinisūdanam / (48.1) Par.?
svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare // (48.2) Par.?
śanairnidrāyamāṇasya śīrṣānte tatra kauravaḥ / (49.1) Par.?
upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ // (49.2) Par.?
tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam / (50.1) Par.?
śliṣṭāñjalipuṭaspṛṣṭakirīṭaṃ vikaṭadyutim // (50.2) Par.?
kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam / (51.1) Par.?
śayyopadhānalagnāṃsamapaśyacca suyodhanam // (51.2) Par.?
tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti / (52.1) Par.?
parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ // (52.2) Par.?
prāptastāvadbhavānpūrvaṃ caramaḥ śvetavāhanaḥ / (53.1) Par.?
pūrvasaṃdarśanātkiṃtu pārtha eva vṛṇoti mām // (53.2) Par.?
akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate / (54.1) Par.?
dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ // (54.2) Par.?
ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ / (55.1) Par.?
manyamāno 'dhikaṃ bhāgaṃ vṛṣṇisenāṃ suyodhanaḥ // (55.2) Par.?
kṛtavarmamukhairguptāṃ tamādāya varūthinīm / (56.1) Par.?
keśavenābhyanujñātaḥ sa yayau hastināpuram // (56.2) Par.?
arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram / (57.1) Par.?
baddhapratijñaṃ sārathye pṛthvīlābhamamanyata // (57.2) Par.?
tataḥ kṛṣṇaṃ samāmantrya kṛṣṇaśca śvetavāhanaḥ / (58.1) Par.?
yudhiṣṭhirāntikaṃ prāyādalpaśīghrapadānugaḥ // (58.2) Par.?
atrāntare dharmasūnoḥ sāhāyye śalyamāgatam / (59.1) Par.?
jahāra kauravastulyacchannasanmānabhojanaiḥ // (59.2) Par.?
nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ / (60.1) Par.?
rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ // (60.2) Par.?
ādau sa sevitastena pratipannaḥ sahāyatām / (61.1) Par.?
duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ // (61.2) Par.?
yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ / (62.1) Par.?
haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ // (62.2) Par.?
dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām / (63.1) Par.?
śrutvā yudhiṣṭhirādduḥkhaṃ kathānte madrapo 'vadat // (63.2) Par.?
purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ / (64.1) Par.?
aghātayattapasyantamugraṃ tadvrataśaṅkitaḥ // (64.2) Par.?
tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ / (65.1) Par.?
tapasā yena vijitāḥ surāḥ śarma na lebhire // (65.2) Par.?
samare vajriṇaṃ vīraṃ kavalīkṛtya helayā / (66.1) Par.?
nirvikārānanastasthau surasaṃhāradīkṣitaḥ // (66.2) Par.?
vidhātṛdiṣṭayā tasmiñjṛmbhayā vinatānane / (67.1) Par.?
saṃkocitāṅgaḥ sahasā niryayau tridaśeśvaraḥ // (67.2) Par.?
tataḥ śaraṇamabhyetya viṣṇuṃ jiṣṇuṃ suradviṣām / (68.1) Par.?
avāpa tadvadhopāye mantraṃ balanisūdanaḥ // (68.2) Par.?
sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā / (69.1) Par.?
acintayatsadā randhraṃ gūḍhaṃ tasya nipātane // (69.2) Par.?
atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā / (70.1) Par.?
vajragarbheṇa phenena so 'vadhīdvṛtramutkaṭam // (70.2) Par.?
tasminhate samākrānto ghorayā brahmahatyayā / (71.1) Par.?
na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ // (71.2) Par.?
sa pāpaviparītātmā gatvātivipulaṃ saraḥ / (72.1) Par.?
mṛṇālabālanilayo babhūvānuśayākulaḥ // (72.2) Par.?
tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ / (73.1) Par.?
suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye // (73.2) Par.?
sa śacīṃ prārthayāmāsa navaiśvaryavimohitaḥ / (74.1) Par.?
labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ // (74.2) Par.?
sā satī balinā tena yācyamānā punaḥ punaḥ / (75.1) Par.?
guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī // (75.2) Par.?
sā gatvā tadgirā dūramupasṛtya pradarśitam / (76.1) Par.?
sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim // (76.2) Par.?
preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ / (77.1) Par.?
uvāca jñānavṛttāntastāmasrululitekṣaṇām // (77.2) Par.?
durmado 'sau mahākopo nahuṣo rājakuñjaraḥ / (78.1) Par.?
na vināśayituṃ śakyo balātkamalalocane // (78.2) Par.?
gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram / (79.1) Par.?
saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti // (79.2) Par.?
iti bhartrā samādiṣṭā paulomī channacāriṇī / (80.1) Par.?
tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam // (80.2) Par.?
tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ / (81.1) Par.?
sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat // (81.2) Par.?
kopānmahāmunestasya śāpena patito 'tha saḥ / (82.1) Par.?
avāpa sarpatāmeva yastvayā mocitaḥ purā // (82.2) Par.?
nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ / (83.1) Par.?
utsasarja tataḥ svastho brahmahatyām anākulaḥ // (83.2) Par.?
abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ / (84.1) Par.?
nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ // (84.2) Par.?
ākhyānamindravijayaṃ śrutvedaṃ vijayodyame / (85.1) Par.?
jayaṃ labhante niyamādataste kathitaṃ mayā // (85.2) Par.?
indravijayaḥ / / 1
ityuktaṃ madrarājena niśamya vijayaiṣiṇā / (86.1) Par.?
vinayāvanataḥ svairaṃ vyājahāra yudhiṣṭhiraḥ // (86.2) Par.?
kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā / (87.1) Par.?
kurvatā sūtaputrasya tejovadhavigarhaṇām // (87.2) Par.?
tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati / (88.1) Par.?
diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ // (88.2) Par.?
atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ / (89.1) Par.?
sātyakiścekitānaśca jayatsenaśca māgadhaḥ // (89.2) Par.?
kekayā dhṛṣṭaketuśca kuntibhojaśca bhūpatiḥ / (90.1) Par.?
kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām // (90.2) Par.?
vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ / (91.1) Par.?
praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva // (91.2) Par.?
śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca / (92.1) Par.?
kururājasabhāṃ dhīro viveśa sa purohitaḥ // (92.2) Par.?
bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām / (93.1) Par.?
praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām // (93.2) Par.?
sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ / (94.1) Par.?
provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ // (94.2) Par.?
dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī / (95.1) Par.?
tannāma viditaṃ loke yathā cātmā tathātmajaḥ // (95.2) Par.?
bhavadbhiḥ svecchayā dattāmapi pārthaḥ kṛśāṃ śriyam / (96.1) Par.?
nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva // (96.2) Par.?
yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ / (97.1) Par.?
avismṛtanikārāṇāṃ na hi māmasamarthatā // (97.2) Par.?
vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ / (98.1) Par.?
pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām // (98.2) Par.?
iti yaudhiṣṭhiraṃ vipraḥ saṃdeśaṃ vinivedya saḥ / (99.1) Par.?
iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe // (99.2) Par.?
tataḥ śāntanavo dhīmānuvācānandanirbharaḥ / (100.1) Par.?
diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram // (100.2) Par.?
diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ / (101.1) Par.?
diṣṭyā sarve kṛtāntasya vismṛtāḥ pṛthivībhujaḥ // (101.2) Par.?
iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata / (102.1) Par.?
saṃrambhasrastavastrāgraniyamāloladordrumaḥ // (102.2) Par.?
vijitāścānukampyāśca yācante yadi pāṇḍavāḥ / (103.1) Par.?
gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha // (103.2) Par.?
uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā / (104.1) Par.?
tatsahasraguṇāḥ santi deśe deśe mahārathāḥ // (104.2) Par.?
iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt / (105.1) Par.?
aho nu vallabho mantrī hitamābhāṣase prabhoḥ // (105.2) Par.?
na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ / (106.1) Par.?
bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ // (106.2) Par.?
citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ / (107.1) Par.?
rādheyaghoṣayātrāyāṃ gograhe ca svayaṃ tvayā // (107.2) Par.?
iti vādini gāṅgeye prajñācakṣurnareśvaraḥ / (108.1) Par.?
vimṛṣyovāca vinayādanumānya pitāmaham // (108.2) Par.?
amīṣāṃ bhūmipālānāṃ kṛtsnasya ca kulasya naḥ / (109.1) Par.?
śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā // (109.2) Par.?
gaccha saṃjaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (110.1) Par.?
āsādya madgirā brūhi yena sauhārdamicchati // (110.2) Par.?
na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam / (111.1) Par.?
sa dhīmāndharmatanayastattadvācyastvayocitam // (111.2) Par.?
iti vaicitravīryeṇa gāvalgāner udāradhīḥ / (112.1) Par.?
ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ // (112.2) Par.?
upaplavavinaṣṭānsa rathena javaśālinā / (113.1) Par.?
pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat // (113.2) Par.?
sa yudhiṣṭhiramabhyetya kṛṣṇabhīmadhanaṃjayaiḥ / (114.1) Par.?
cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ // (114.2) Par.?
virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām / (115.1) Par.?
praṇanāma nijaṃ nāma saṃjayaḥ parikīrtayan // (115.2) Par.?
kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ / (116.1) Par.?
apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ // (116.2) Par.?
api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ / (117.1) Par.?
pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ // (117.2) Par.?
api nārabhate karma yenānuśayatāpitaḥ / (118.1) Par.?
mlānīkaroti niḥśvāsaiḥ kīrtimuktāvalīṃ muhuḥ // (118.2) Par.?
mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ / (119.1) Par.?
api vīkṣya na tādṛśi vetyāyūṃṣi vahantyasau // (119.2) Par.?
apyasmānbandhubhāvena vīkṣamāṇo 'mbikāsutaḥ / (120.1) Par.?
kulaikanāśapiśune na putravacane sthitaḥ // (120.2) Par.?
śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ / (121.1) Par.?
uvāca sādhu sarvatra vartate kauraveśvaraḥ // (121.2) Par.?
kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ / (122.1) Par.?
vartante yadyayuddhena bhavānsaṃtoṣameṣyati // (122.2) Par.?
na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram / (123.1) Par.?
mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ // (123.2) Par.?
athavā manyunā vyāpto vartase yadi niṣkṛpaḥ / (124.1) Par.?
tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ // (124.2) Par.?
yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ / (125.1) Par.?
tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā // (125.2) Par.?
sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim / (126.1) Par.?
alobhābharaṇā eva śobhante tvādṛśāṃ śriyaḥ // (126.2) Par.?
saṃjayenetyabhihite dharmasūnurabhāṣata / (127.1) Par.?
dantatviṣā prakaṭayansvacchaṃ nijamivāśayam // (127.2) Par.?
yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi / (128.1) Par.?
lokasaṃhāracakito naivaṃ tadabhibhāṣase // (128.2) Par.?
nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ / (129.1) Par.?
asmindolācale kārye pramāṇaṃ no janārdanaḥ // (129.2) Par.?
ityukte dharmarājena babhāṣe kamalādhavaḥ / (130.1) Par.?
yuṣmadāyattamadhunā yuddhaṃ saṃjaya vā mama // (130.2) Par.?
apyayuddharuco yāvadgrāmaiḥ pañcabhirarthinaḥ / (131.1) Par.?
pāṇḍavā yadi nāmīṣāṃ samyagvarteta kauravaḥ // (131.2) Par.?
ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ / (132.1) Par.?
kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm // (132.2) Par.?
iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ / (133.1) Par.?
kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ // (133.2) Par.?
sa gatvā hāstinapuraṃ dhṛtarāṣṭrasya mandiram / (134.1) Par.?
dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat // (134.2) Par.?
nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām / (135.1) Par.?
prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau // (135.2) Par.?
1. saṃjayayānam
tasmingate śaṅkamāno vinidro 'nuśayākulaḥ / (136.1) Par.?
ānāyya viduraṃ rājā papraccha hitamātmanaḥ // (136.2) Par.?
gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ / (137.1) Par.?
jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati // (137.2) Par.?
etacchrutvāvadatkṣattā rājankiṃ paritapyase / (138.1) Par.?
dhīmato vibudhasyāpi kiṃ te vyasanamāgatam // (138.2) Par.?
nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ / (139.1) Par.?
durbalo balinākrāntaścauro vā gaṇitāntaraḥ // (139.2) Par.?
niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim / (140.1) Par.?
gāḍhatṛṣṇāprataptānāṃ durvāro hi prajāgaraḥ // (140.2) Par.?
kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ / (141.1) Par.?
cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ // (141.2) Par.?
vikāro lakṣyate yena na saṃpatsu vipaścitā / (142.1) Par.?
kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate // (142.2) Par.?
samastasaṃśayāvāsam anarthāyatanaṃ mahat / (143.1) Par.?
tamaḥprasādanaṃ ghoraṃ prapadyante na paṇḍitāḥ // (143.2) Par.?
mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā / (144.1) Par.?
pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā // (144.2) Par.?
guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ / (145.1) Par.?
asaṃmohaśca kāryeṣu svabhāvo 'yaṃ vipaścitām // (145.2) Par.?
vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi / (146.1) Par.?
na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ // (146.2) Par.?
pratibhāvānsamunnīya yuktaṃ vadati saṃsadi / (147.1) Par.?
anindyaṃ kurute yaśca sa vidvāniti gaṇyate // (147.2) Par.?
paropakāracaturāḥ parāyāsāsahiṣṇavaḥ / (148.1) Par.?
durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ // (148.2) Par.?
dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ / (149.1) Par.?
ye nṛtyante yathākāmaṃ yantraputrakavatsadā // (149.2) Par.?
kiṃ tairvivekarahitairnipatadbhiḥ pade pade / (150.1) Par.?
āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ // (150.2) Par.?
mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ / (151.1) Par.?
aprabhuḥ kopakaṭuko mūḍhaḥ kairna viḍambyate // (151.2) Par.?
ye cānimittapiśunā ye ca doṣāvalokinaḥ / (152.1) Par.?
apraśastānkhalānkastānghūkāniva visarjayet // (152.2) Par.?
vṛddhiṃ yadyāti sahasā mūḍhānāṃ viddhi tadgatam / (153.1) Par.?
paryantakāle dīpasya bahulībhavati śrutiḥ // (153.2) Par.?
asatyamalinā vāṇī kārpaṇyamalinaṃ manaḥ / (154.1) Par.?
mātsaryamalinā dṛṣṭirna bhavatyadurātmanām // (154.2) Par.?
kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ / (155.1) Par.?
dharmātpriyataraṃ nānyatsatyācca satataṃ satām // (155.2) Par.?
purā virocano daityaḥ sudhanvā cāṅgiraḥsutaḥ / (156.1) Par.?
keśinyā devakanyāyā mandiraṃ saha jagmatuḥ // (156.2) Par.?
nyaste hemāsane tatra tayoḥ saṃgharṣaśālinoḥ / (157.1) Par.?
vayaṃ śreṣṭhā iti mitho vivādaḥ samajāyata // (157.2) Par.?
jīvitaṃ paṇamādāya tatastau jātamatsarau / (158.1) Par.?
virocanasya pitaraṃ prahlādaṃ draṣṭumāpatuḥ // (158.2) Par.?
tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam / (159.1) Par.?
prahrādaḥ putramavadanna satyaṃ hartumutsahe // (159.2) Par.?
ityukte daityarājena praśaṃsansatyaśīlatām / (160.1) Par.?
tuṣṭo 'sya vijitaṃ putraṃ sudhanvā svayamatyajat // (160.2) Par.?
svayaṃ paṇīkṛtaprāṇamapi putraṃ nirasya saḥ / (161.1) Par.?
rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ // (161.2) Par.?
vinayābharaṇā lakṣmīrārjavābharaṇaṃ manaḥ / (162.1) Par.?
vāṇī ca satyābharaṇā na hi nāmākṛtātmanām // (162.2) Par.?
na satyaṃ pṛthivīpāla bhūmyarthe hātumarhasi / (163.1) Par.?
satyameva hi pātheyaṃ saṃsāraviṣamādhvani // (163.2) Par.?
yathā yathā matiḥ puṃsāṃ kalyāṇābhiniveśinī / (164.1) Par.?
tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ // (164.2) Par.?
hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ / (165.1) Par.?
dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam // (165.2) Par.?
janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ / (166.1) Par.?
na paścāttāpajananaṃ vibudhāḥ karma kurvate // (166.2) Par.?
haṃsarūpaḥ purātreyaḥ sādhyaiḥ pṛṣṭo mahīśvaraḥ / (167.1) Par.?
uvāca saṃpadāṃ pātraṃ dhīrā vijitamanyavaḥ // (167.2) Par.?
na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ / (168.1) Par.?
na vikārāśca kaṭukā bhavantyamalacetasām // (168.2) Par.?
kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate / (169.1) Par.?
na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā // (169.2) Par.?
na sevyā dhanino nīcā nānugamyā madoddhatāḥ / (170.1) Par.?
na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ // (170.2) Par.?
rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ / (171.1) Par.?
tamo hi maraṇādūrdhvaṃ lambamānam anaiśikam // (171.2) Par.?
anāgateṣu doṣeṣu yo na jānāti saṃvṛtim / (172.1) Par.?
vyasane saṃnipatito vivaśaḥ sa karoti kim // (172.2) Par.?
prajāgare viduravākyam //
vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ / (173.1) Par.?
jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ // (173.2) Par.?
vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ / (174.1) Par.?
bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati // (174.2) Par.?
purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā / (175.1) Par.?
kathaṃ tadapi me kṣattaḥ saṃśayaṃ chettumarhati // (175.2) Par.?
tacchrutvā viduro 'vādīcchūdro 'haṃ kathamīśvaraḥ / (176.1) Par.?
vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ // (176.2) Par.?
sanatsujāto yogīndro bāla eva sanātanaḥ / (177.1) Par.?
matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām // (177.2) Par.?
abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ / (178.1) Par.?
dhyātamātraśca so 'bhyetya pṛṣṭaḥ provāca bhūbhujam // (178.2) Par.?
krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti / (179.1) Par.?
vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ // (179.2) Par.?
prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ / (180.1) Par.?
janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti // (180.2) Par.?
jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ / (181.1) Par.?
chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ // (181.2) Par.?
niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye / (182.1) Par.?
bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ // (182.2) Par.?
krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ / (183.1) Par.?
kāmo vivitsā ca vimohayuktā doṣā nṛṇāṃ dvādaśaghoramṛtyuḥ // (183.2) Par.?
tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ / (184.1) Par.?
pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat // (184.2) Par.?
yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca / (185.1) Par.?
yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ // (185.2) Par.?
janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe / (186.1) Par.?
yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti // (186.2) Par.?
uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ / (187.1) Par.?
sanatsujāto nṛpatiṃ samāmantrya tirodadhe // (187.2) Par.?
sanatsujātam
atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām / (188.1) Par.?
dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha // (188.2) Par.?
tataḥ praviviśurbandigīyamānaparākramāḥ / (189.1) Par.?
bhagadattādayo bhūpā maulipiñjaritāmbarāḥ // (189.2) Par.?
vibabhuste marakatastambhaśyāme sabhātale / (190.1) Par.?
nalinīvanasacchāye rājahaṃsā vilāsinaḥ // (190.2) Par.?
sphuratkaṅkaṇaratnāṃśunakharāste cakāśire / (191.1) Par.?
rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ // (191.2) Par.?
tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ / (192.1) Par.?
śrīmān suyodhano mattaḥ kuñjarendra ivāviśat // (192.2) Par.?
hemāsanādhirūḍheṣu teṣu bhrājiṣṇumauliṣu / (193.1) Par.?
merukūṭopaviṣṭeṣu rājasu tridaśeṣviva // (193.2) Par.?
saṃjayaḥ kururājasya praviśyopāviśatpuraḥ / (194.1) Par.?
smayamāno muhuḥ paśyansamājaṃ jagatībhujām // (194.2) Par.?
pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ / (195.1) Par.?
ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ // (195.2) Par.?
dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā vivakṣumatha saṃjayam / (196.1) Par.?
papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva // (196.2) Par.?
pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ / (197.1) Par.?
yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati // (197.2) Par.?
kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu / (198.1) Par.?
gāṇḍīvadhvanir uccaṇḍatāṇḍavācāryatāṃ gataḥ // (198.2) Par.?
iti pṛṣṭo nṛpatinā saṃjayaḥ pratyabhāṣata / (199.1) Par.?
śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt // (199.2) Par.?
pitāmahasya droṇasya kṛpasya kṛtavarmaṇaḥ / (200.1) Par.?