Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitāṃ akṣāṃ śaṃsati // (1) Par.?
sā vai triṣṭub bhavati // (2) Par.?
tasmād akṣaḥ sthaviṣṭhaḥ // (3) Par.?
ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā // (4) Par.?
atha rathantarasya stotriyānurūpau śaṃsati // (5) Par.?
tayor uktaṃ brāhmaṇam // (6) Par.?
atha dhāyyāṃ śaṃsati // (7) Par.?
iyaṃ vai dhāyyā // (8) Par.?
iyaṃ hi sarveṣu bhūteṣu hitā // (9) Par.?
sā vai dakṣiṇe bhāge dhīyate // (10) Par.?
tasmād dakṣiṇaṃ bhāgaṃ puṃsaḥ stryadhiśete // (11) Par.?
atha rāthantaraṃ pragāthaṃ śaṃsati // (12) Par.?
tasyoktaṃ brāhmaṇam // (13) Par.?
sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ // (14) Par.?
tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti // (15) Par.?
yaitasya dvitīyā tām iha dvitīyāṃ karoti // (16) Par.?
tad imau pakṣau vyatiṣajatyavivarhāya // (17) Par.?
tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute // (18) Par.?
Duration=0.033931970596313 secs.