Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad etat sakṛcchastāyāṃ sūdadohasi yāvacchastraṃ upasarjanyāṃ saṃkhyāyamānāyām ṛte tūṣṇīṃśaṃsaṃ bṛhatīsahasraṃ sampadyate // (1) Par.?
tasya vā etasya bṛhatīsahasrasya ṣaṭtriṃśad akṣarāṇāṃ sahasrāṇi bhavanti // (2) Par.?
tāvanti śatasaṃvatsarasyāhāni bhavanti // (3) Par.?
tacchatasaṃvatsarasyāhānyāpnoti // (4) Par.?
anuṣṭupsampannam u haike // (5) Par.?
vāg vā etad ahaḥ // (6) Par.?
vāg anuṣṭup // (7) Par.?
vāggha sarvāṇi bhūtāni // (8) Par.?
atho vāg idaṃ sarvam iti // (9) Par.?
bṛhatīsampannam iti tveva sthitam // (10) Par.?
bārhato vā eṣa ya eṣa tapati // (11) Par.?
tad enaṃ svena chandasā samardhayati // (12) Par.?
trir evāhvayate // (13) Par.?
trayo vā ime lokāḥ // (14) Par.?
imān eva tallokān āpnoti // (15) Par.?
aikāhikī yājyā // (16) Par.?
pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva // (17) Par.?
ananuvaṣaṭkṛta eva preṅkhaṃ śrathnanti // (18) Par.?
sagraham evāyaṃ taṃ prāṅ upāvarohati // (19) Par.?
pratyaṅ preṅkhaphalakam apohati // (20) Par.?
parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti // (21) Par.?
vaiśvakarmaṇo 'tigrāhyaḥ // (22) Par.?
prājāpatyaṃ vā etad ahaḥ // (23) Par.?
prajāpatir viśvakarmā // (24) Par.?
tad enaṃ svena rūpeṇa samardhayati // (25) Par.?
taddhaitad ahar indro 'ṅgirase provācāṅgirā dīrghatamase // (26) Par.?
tata u ha dīrghatamā daśa puruṣāyuṣāṇi jijīva // (27) Par.?
tad apyetad ṛṣir āha dīrghatamā māmateyo jujurvān daśame yuga iti // (28) Par.?
tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ // (29) Par.?
tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti // (30) Par.?
āpnotyamṛtatvam akṣitiṃ svarge loke // (31) Par.?
Duration=0.081517934799194 secs.