Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā // (1) Par.?
somo rājāsi vicakṣaṇaḥ pañcamukho 'si prajāpatiḥ // (2) Par.?
soma
n.s.m.
root
rājan
n.s.m.
∞ as
2. sg., Pre. ind.
pañcan
comp.
∞ mukha
n.s.m.
as
2. sg., Pre. ind.
prajāpati.
n.s.m.
root
brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi / (3.1) Par.?
tvad
g.s.a.
eka
n.s.n.
mukha.
n.s.n.
root
tad
i.s.n.
mukha
i.s.n.
rājan
ac.p.m.
ad.
2. sg., Pre. ind.
root
tena mukhena māṃ annādaṃ kuru // (3.2) Par.?
tad
i.s.n.
mukha
i.s.n.
mad
ac.s.a.
anna
comp.
∞ ad
ac.s.m.
kṛ.
2. sg., Pre. imp.
root
rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi / (4.1) Par.?
tena mukhena māṃ annādaṃ kuru // (4.2) Par.?
śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi / (5.1) Par.?
tena mukhena māṃ annādaṃ kuru // (5.2) Par.?
agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi / (6.1) Par.?
tena mukhena māṃ annādaṃ kuru // (6.2) Par.?
tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi / (7.1) Par.?
tena mukhena mām annādaṃ kuru / (7.2) Par.?
māsmākaṃ prāṇena prajayā paśubhir apakṣeṣṭhāḥ // (7.3) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti / (8.1) Par.?
daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate // (8.2) Par.?
Duration=0.04124903678894 secs.