Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāg evāsyā ekam aṅgam udūḍham // (1) Par.?
tasyai nāma parastāt prativihitā bhūtamātrā // (2) Par.?
prāṇa evāsyā ekam aṅgam udūḍham // (3) Par.?
tasya gandhaḥ parastāt prativihitā bhūtamātrā // (4) Par.?
cakṣur evāsyā ekam aṅgam udūḍham // (5) Par.?
tasya rūpaṃ parastāt prativihitā bhūtamātrā // (6) Par.?
śrotram evāsyā ekam aṅgam udūḍham // (7) Par.?
tasya śabdaḥ parastāt prativihitā bhūtamātrā // (8) Par.?
jihvaivāsyā ekam aṅgam udūḍham // (9) Par.?
tasyā annarasaḥ parastāt prativihitā bhūtamātrā // (10) Par.?
hastāvevāsyā ekam aṅgam udūḍham // (11) Par.?
tayoḥ karma parastāt prativihitā bhūtamātrā // (12) Par.?
śarīramevāsyā ekam aṅgam udūḍham // (13) Par.?
tasya sukhaduḥkhe parastāt prativihitā bhūtamātrā // (14) Par.?
upastha evāsyā ekam aṅgam udūḍham // (15) Par.?
tasyānando ratiḥ prajātiḥ parastāt prativihitā bhūtamātrā // (16) Par.?
pādāvevāsyā ekam aṅgam udūḍham // (17) Par.?
tayor ityāḥ parastāt prativihitā bhūtamātrā // (18) Par.?
mana evāsyā ekam aṅgam udūḍham // (19) Par.?
tasya dhīḥ kāmāḥ parastāt prativihitā bhūtamātrā // (20) Par.?
Duration=0.029927015304565 secs.