Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhayogyamatha bījasādhanamanekayogato rañjane hitam / (1.1) Par.?
jāritasya narapāradasya vai tatsamastamadhunā nigadyate // (1.2) Par.?
bīja:: preparation
gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet / (2.1) Par.?
triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // (2.2) Par.?
pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // (3) Par.?
bīja:: preparation
nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / (4.1) Par.?
jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ / (4.2) Par.?
etad bījaṃ dravatyeva rasagarbhe tu mardanāt // (4.3) Par.?
bījasādhanam (3)
tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / (5.1) Par.?
ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / (5.2) Par.?
tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // (5.3) Par.?
bījasādhana (4)
tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ / (6.1) Par.?
kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca // (6.2) Par.?
kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / (7.1) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt // (7.2) Par.?
bījasādhana (5)
saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / (8.1) Par.?
punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam // (8.2) Par.?
asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet / (9.1) Par.?
anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham // (9.2) Par.?
drutaṃ ca vāpayettaṃ tu saptavāraṃ punaḥ punaḥ / (10.1) Par.?
etadbījaṃ rasendrasya garbhe dravati mardanāt // (10.2) Par.?
bījasādhana (6)
śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / (11.1) Par.?
mardayeccaṇakāmlaiśca sarvametaddināvadhi // (11.2) Par.?
rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / (12.1) Par.?
mucyate yatra yatraiva tattad dravati tatkṣaṇāt // (12.2) Par.?
mercury:: grāsa of a bīja
apāmārgapalāśotthabhasmakṣāraṃ samāharet / (13.1) Par.?
ṭaṃkaṇaṃ ca yavakṣāraṃ kāsīsaṃ ca suvarcalam // (13.2) Par.?
sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam / (14.1) Par.?
karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // (14.2) Par.?
mūṣālepamanenaiva kṛtvā kuryādbiḍena ca / (15.1) Par.?
lepamaṅgulamānena mūṣāyantramidaṃ bhavet // (15.2) Par.?
garbhadrāvitabījāttu sūtamatra vinikṣipet / (16.1) Par.?
ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // (16.2) Par.?
mercury (?):: rañjana (?)
tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / (17.1) Par.?
mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // (17.2) Par.?
triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat // (18) Par.?
mercury:: rañjana (of ~)
gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet / (19.1) Par.?
hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam // (19.2) Par.?
bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ / (20.1) Par.?
tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // (20.2) Par.?
tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet / (21.1) Par.?
raktavargasamāyukte taile jyotiṣmatībhave / (21.2) Par.?
ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam // (21.3) Par.?
rasarañjakam (3)
raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / (22.1) Par.?
samāṃśe vimale tāmre drāvite vāhayeddhaman / (22.2) Par.?
saptadhā daradaṃ taṃ tu syādidaṃ rasarañjakam // (22.3) Par.?
rasarañjakam (4)
svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / (23.1) Par.?
śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam // (23.2) Par.?
samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai / (24.1) Par.?
pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // (24.2) Par.?
daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca // (25) Par.?
lead => gold
yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / (26.1) Par.?
viṃśavāraṃ prayatnena tena kalkena lepayet // (26.2) Par.?
nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / (27.1) Par.?
rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca // (27.2) Par.?
śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / (28.1) Par.?
peṣayenmātuluṃgāmlaistena kalkena lepayet // (28.2) Par.?
mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / (29.1) Par.?
drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet // (29.2) Par.?
ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / (30.1) Par.?
tārāriṣṭa, lead, copper => gold
pītābhrakasya sattvaṃ tu pūrvanāgaṃ ca tatsamam // (30.2) Par.?
dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / (31.1) Par.?
samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // (31.2) Par.?
tatastasya rasendrasya garbhadrāvaṇabījakam / (32.1) Par.?
pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // (32.2) Par.?
mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / (33.1) Par.?
dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // (33.2) Par.?
ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / (34.1) Par.?
sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt // (34.2) Par.?
tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet / (35.1) Par.?
sahasrāṃśena tenaiva divyaṃ bhavati kāṃcanam // (35.2) Par.?
candrārka => gold
svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / (36.1) Par.?
jārayetsamukhe sūte samāṃśam abhrasattvavat // (36.2) Par.?
jāritaṃ jārayettena svarṇavajreṇa vai tridhā / (37.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / (37.2) Par.?
caṃdrārke tu sahasrāṃśaṃ divyaṃ bhavati kāṃcanam // (37.3) Par.?
gandhanāgadrutiḥ
vṛṣasya mūtramādāya gajasya mahiṣasya vā / (38.1) Par.?
tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // (38.2) Par.?
tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet / (39.1) Par.?
gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam // (39.2) Par.?
alaktakena saṃsiktaṃ kārpāsapatravatkṛtam / (40.1) Par.?
tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // (40.2) Par.?
tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / (41.1) Par.?
gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ // (41.2) Par.?
anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet / (42.1) Par.?
karaṃjatailamadhye tu daśarātraṃ tu dhārayet // (42.2) Par.?
prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / (43.1) Par.?
bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / (43.2) Par.?
kācakūpyāṃ prayatnena gandhanāgadrutistviyam // (43.3) Par.?
mercury:: preparation for jāraṇa
śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / (44.1) Par.?
cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ // (44.2) Par.?
evaṃ trisaptadhā kuryāttato jāraṇamārabhet / (45.1) Par.?
mercury:: garbhadruti
amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // (45.2) Par.?
gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / (46.1) Par.?
catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // (46.2) Par.?
ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / (47.1) Par.?
mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // (47.2) Par.?
kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet / (48.1) Par.?
dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // (48.2) Par.?
caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / (49.1) Par.?
evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // (49.2) Par.?
triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ / (50.1) Par.?
asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam / (50.2) Par.?
mardayeccaṇakāmlena yāmād garbhe dravatyalam // (50.3) Par.?
gold:: drāvaṇa
mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai / (51.1) Par.?
jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // (51.2) Par.?
evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / (52.1) Par.?
garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // (52.2) Par.?
tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman / (53.1) Par.?
tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet // (53.2) Par.?
sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / (54.1) Par.?
veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // (54.2) Par.?
daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // (55) Par.?
mercury:: jāraṇa with abhrasattva
samukhe nirmukhe vātha rasarāje tu jārayet / (56.1) Par.?
pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // (56.2) Par.?
catuḥṣaṣṭiguṇaṃ yāvattataḥ sāryaṃ ca jārayet / (57.1) Par.?
cārayejjārayettadvat yāvat ṣaṣṭiguṇaṃ bhavet / (57.2) Par.?
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (57.3) Par.?
mercury:: garbhadruti
mahārasaiścoparasairyatkiṃcitsatvamāharet / (58.1) Par.?
tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet // (58.2) Par.?
taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / (59.1) Par.?
tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet // (59.2) Par.?
ityevaṃ sarvasatvāni drāvayogācca jārayet / (60.1) Par.?
mercury:: garbhadruti, jāraṇa
rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam // (60.2) Par.?
garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / (61.1) Par.?
sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ // (61.2) Par.?
kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / (62.1) Par.?
samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade // (62.2) Par.?
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (63.1) Par.?
dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet / (63.2) Par.?
jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // (63.3) Par.?
mercury:: jāraṇa
gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam / (64.1) Par.?
tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet // (64.2) Par.?
taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / (65.1) Par.?
mardayedamlavargeṇa garbhadrāvaṇakena vā // (65.2) Par.?
taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / (66.1) Par.?
anena kramayogena jārayettaṃ kalāguṇam // (66.2) Par.?
copper => gold
mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam / (67.1) Par.?
etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam // (67.2) Par.?
pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat / (68.1) Par.?
baddharāgastadā sūto jāyate kuṃkumaprabhaḥ // (68.2) Par.?
ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / (69.1) Par.?
sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan // (69.2) Par.?
jāritaṃ sārayetpaścātsāritaṃ caiva jārayet / (70.1) Par.?
anena kramayogena saptaśṛṅkhalikākramāt // (70.2) Par.?
tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / (71.1) Par.?
krāmaṇena samāyuktaṃ koṭibhāgena vedhayet / (71.2) Par.?
drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ // (71.3) Par.?
silver => gold
hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / (72.1) Par.?
taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // (72.2) Par.?
pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / (73.1) Par.?
tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet // (73.2) Par.?
pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / (74.1) Par.?
mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // (74.2) Par.?
tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet / (75.1) Par.?
taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // (75.2) Par.?
dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat / (76.1) Par.?
jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai // (76.2) Par.?
tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / (77.1) Par.?
pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // (77.2) Par.?
sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet / (78.1) Par.?
sahasrāṃśena tatsvarṇaṃ bhavejjāṃbūnadaprabham // (78.2) Par.?
mercury:: jāraṇa of sulfur
śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / (79.1) Par.?
dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā // (79.2) Par.?
dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam / (80.1) Par.?
iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet // (80.2) Par.?
mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (81.1) Par.?
daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // (81.2) Par.?
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (82.1) Par.?
tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // (82.2) Par.?
evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet / (83.1) Par.?
athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu // (83.2) Par.?
jārayetpūrvayogena kācakūpyantare'pi vā // (84) Par.?
copper, lead => gold
asyaiva rasarājasya samāṃśaṃ vyomasattvakam / (85.1) Par.?
dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat // (85.2) Par.?
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase / (86.1) Par.?
tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase // (86.2) Par.?
pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / (87.1) Par.?
pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt // (87.2) Par.?
athāsya rasarājasya garbhadrāvaṇabījakam / (88.1) Par.?
taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // (88.2) Par.?
mardayeddinamekaṃ tu garbhe dravati tad drutam / (89.1) Par.?
mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai // (89.2) Par.?
tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat / (90.1) Par.?
drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // (90.2) Par.?
yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / (91.1) Par.?
anena kramayogena bhavellākṣānibho rasaḥ // (91.2) Par.?
tatastaṃ pakvabījena sāritaṃ jārayet kramāt / (92.1) Par.?
pratisāraṇakaṃ kuryājjārayeccātha sārayet // (92.2) Par.?
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (93.1) Par.?
krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet // (93.2) Par.?
nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam // (94) Par.?
rasabīja
tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt / (95.1) Par.?
mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ // (95.2) Par.?
gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ / (96.1) Par.?
mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // (96.2) Par.?
gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / (97.1) Par.?
dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // (97.2) Par.?
ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā / (98.1) Par.?
taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // (98.2) Par.?
tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / (99.1) Par.?
ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // (99.2) Par.?
tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / (100.1) Par.?
bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet // (100.2) Par.?
pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / (101.1) Par.?
rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // (101.2) Par.?
mercury:: jāraṇa:: with rasabīja
athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / (102.1) Par.?
pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam // (102.2) Par.?
jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai / (103.1) Par.?
tasyaiva rasarājasya pādāṃśaṃ rasabījakam // (103.2) Par.?
pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / (104.1) Par.?
anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ / (104.2) Par.?
dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai // (104.3) Par.?
silver => gold
bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam / (105.1) Par.?
samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // (105.2) Par.?
lepayenmadhunāktena sahasrāṃśena tatpunaḥ / (106.1) Par.?
veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // (106.2) Par.?
daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // (107) Par.?
mercury:: koṭivedhin
suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / (108.1) Par.?
samukhe sūtarājendre jārayedabhrasatvavat // (108.2) Par.?
ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai / (109.1) Par.?
garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // (109.2) Par.?
jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ / (110.1) Par.?
samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt // (110.2) Par.?
saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / (111.1) Par.?
krāmaṇena samāyuktaṃ koṭivedhī bhavedrasaḥ // (111.2) Par.?
copper => silver
nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt / (112.1) Par.?
pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // (112.2) Par.?
triguṇaṃ tu bhavedyāvattatastenaiva sārayet / (113.1) Par.?
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // (113.2) Par.?
krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet / (114.1) Par.?
koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // (114.2) Par.?
silver, copper, lead => gold
samukhe nirmukhe vātha sūtarāje tu jārayet / (115.1) Par.?
dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // (115.2) Par.?
tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā / (116.1) Par.?
pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat // (116.2) Par.?
svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / (117.1) Par.?
pūrvavatkacchape yantre biḍayogena vai tathā // (117.2) Par.?
garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / (118.1) Par.?
mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // (118.2) Par.?
garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / (119.1) Par.?
mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // (119.2) Par.?
jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ / (120.1) Par.?
evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // (120.2) Par.?
tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt / (121.1) Par.?
sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt // (121.2) Par.?
tāre tāmre bhujaṃge vā koṭibhāgena yojayet / (122.1) Par.?
karoti kanakaṃ divyaṃ devābharaṇamuttamam // (122.2) Par.?
mercury:: dhūmavedhin; copper => gold
samukhe sūtarājendre jārayedabhrasatvavat / (123.1) Par.?
svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // (123.2) Par.?
pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / (124.1) Par.?
abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt // (124.2) Par.?
pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / (125.1) Par.?
tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // (125.2) Par.?
pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet / (126.1) Par.?
tatastu pakvabījena sārayejjārayettridhā // (126.2) Par.?
ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / (127.1) Par.?
dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // (127.2) Par.?
evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / (128.1) Par.?
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // (128.2) Par.?
Duration=0.53270792961121 secs.