Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
āsūryakiraṇākrāntājjagato janagocarāt / (2.1) Par.?
puṇyadhāmni kurukṣetre samāyāteṣu rājasu // (2.2) Par.?
ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare / (3.1) Par.?
vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām // (3.2) Par.?
dāruṇeṣu nimitteṣu prādurbhūteṣu sarvataḥ / (4.1) Par.?
mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye // (4.2) Par.?
sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau / (5.1) Par.?
yayorgambhīraghoṣeṇa bhuvanāni cakampire // (5.2) Par.?
viṣamastho na hantavyo na ca senāvinirgataḥ / (6.1) Par.?
na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ // (6.2) Par.?
atrāntare samabhyetya pārāśaryo munīśvaraḥ / (7.1) Par.?
viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata // (7.2) Par.?
vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame / (8.1) Par.?
kṣatrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ // (8.2) Par.?
divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya / (9.1) Par.?
ityukte muninā rājā jagādākulitāśayaḥ // (9.2) Par.?
bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe / (10.1) Par.?
bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ // (10.2) Par.?
ityuktavati bhūpāle saṃjayaṃ varado muniḥ / (11.1) Par.?
vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt // (11.2) Par.?
ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ / (12.1) Par.?
nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati // (12.2) Par.?
kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt / (13.1) Par.?
dṛśyante durnimittāni kṣayakarṇejapāni yat // (13.2) Par.?
saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ / (14.1) Par.?
viparītā prasūtiśca kabandhenāvṛto raviḥ // (14.2) Par.?
kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam / (15.1) Par.?
kimanyadrājamahiṣī hā mahī na bhaviṣyati // (15.2) Par.?
pradakṣiṇaśikho vahniḥ prasādo manasastathā / (16.1) Par.?
lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ // (16.2) Par.?
śatānyekena jīyante naiko jeyaḥ śatairapi / (17.1) Par.?
taralā hyasidhāreyaṃ niścayo nātra gaṇyate // (17.2) Par.?
ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ / (18.1) Par.?
papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata // (18.2) Par.?
rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau / (19.1) Par.?
sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam // (19.2) Par.?
ekataḥ pippalācchāyam anyataḥ śaśakākṛti / (20.1) Par.?
dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite / (20.2) Par.?
karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ // (20.3) Par.?
śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ / (21.1) Par.?
sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam // (21.2) Par.?
himavānhemakūṭaśca niṣadaśceti dakṣiṇe / (22.1) Par.?
uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ // (22.2) Par.?
eṣāṃ ratnavicitrāṇām antare varṣabhūmayaḥ / (23.1) Par.?
karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ // (23.2) Par.?
harivarṣamukheṣveva prajāsargaḥ smaropamaḥ / (24.1) Par.?
sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti // (24.2) Par.?
jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā / (25.1) Par.?
jātā jambūnadī śubhrā jāmbunadavidhāyinī // (25.2) Par.?
uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ / (26.1) Par.?
divaspṛśastarestasya nāmnedaṃ dvīpamucyate // (26.2) Par.?
ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe / (27.1) Par.?
sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam // (27.2) Par.?
jambūkhaṇḍanirmāṇam || 1 ||
śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ / (28.1) Par.?
vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam // (28.2) Par.?
vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ / (29.1) Par.?
mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca // (29.2) Par.?
tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame / (30.1) Par.?
duryodhane 'tisaṃrabdhe pṛthusainyābhimānini // (30.2) Par.?
gāṅgeyaśaṅkhanādena samudbhūte balārṇave / (31.1) Par.?
śaṅkhaśabdena pārthānāṃ pāñcajanyānuyāyinā // (31.2) Par.?
pūrite bhuvanābhoge dikṣu visphūrjitāsviva / (32.1) Par.?
sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ // (32.2) Par.?
dadarśa kurusenāsu gurusaṃbandhibāndhavān / (33.1) Par.?
nijapratāpadahane sa teṣāṃ śalabhāyitam / (33.2) Par.?
matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ // (33.3) Par.?
aho bata vimūḍhānāṃ rājyaleśe sukhāya naḥ / (34.1) Par.?
kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ // (34.2) Par.?
avatīrya sadācārastutikramyakulasthitim / (35.1) Par.?
kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam // (35.2) Par.?
ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe / (36.1) Par.?
karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān // (36.2) Par.?
śrīmadbhagavadgītāsu prathamo 'dhyāyaḥ || 2 ||
taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ / (37.1) Par.?
akāṇḍe dhairyasārasya keyaṃ kātaratā tava // (37.2) Par.?
tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī / (38.1) Par.?
nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi // (38.2) Par.?
saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam / (39.1) Par.?
viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ // (39.2) Par.?
sukhādyavasthā dehasya kāle kāle yathāvidhāḥ / (40.1) Par.?
dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ // (40.2) Par.?
viṣayendriyasaṃyogānkṣayino harṣaśokadān / (41.1) Par.?
sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam // (41.2) Par.?
ajasya purāṇasya dehino 'syāvināśinaḥ / (42.1) Par.?
jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā // (42.2) Par.?
ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ / (43.1) Par.?
sata evāsya satataṃ na virāmaḥ śarīriṇaḥ // (43.2) Par.?
ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ / (44.1) Par.?
jayājayau samaṃ matvā viśa svargonmukho raṇam // (44.2) Par.?
āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ / (45.1) Par.?
śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja // (45.2) Par.?
sarvavedeṣu viduṣāmetadeva prayojanam / (46.1) Par.?
jalāśayeṣu pūrṇeṣu yathā salilahāriṇām // (46.2) Par.?
niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ / (47.1) Par.?
parameśvaramevāhivāṇijyaṃ hi phalārthinām // (47.2) Par.?
yadā te vītamohasya buddhiryāsyati nirvṛtim / (48.1) Par.?
kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ // (48.2) Par.?
iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam / (49.1) Par.?
pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata // (49.2) Par.?
īśvarādaparo nāhamiti svānandanirbharaḥ / (50.1) Par.?
nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate // (50.2) Par.?
āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam / (51.1) Par.?
viṣayādhyānavirahātsthitadhīrna sa naśyati // (51.2) Par.?
kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā / (52.1) Par.?
anādaraviraktānāṃ sadāpyadhyātmadarśinām // (52.2) Par.?
nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ / (53.1) Par.?
sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate // (53.2) Par.?
śrīgītāsu dvitīyo 'dhyāyaḥ || 3 ||
śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ / (54.1) Par.?
kathamevaṃ vadanghore samare 'sminyunakṣi mām // (54.2) Par.?
karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho / (55.1) Par.?
karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan // (55.2) Par.?
śreyo vadetyuktavati śvetāśve keśavo 'bravīt / (56.1) Par.?
niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ // (56.2) Par.?
anārambhānna ca tyāgātkarmaṇo mucyate janaḥ / (57.1) Par.?
śrotrādayo balādasya dhāvantyeva svakarmasu // (57.2) Par.?
smaranti manasā sarvaṃ ruddhakarmendriyā api / (58.1) Par.?
mithyācārānatvasaktāḥ karmiṇo niyatāntarāḥ // (58.2) Par.?
śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā / (59.1) Par.?
yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ // (59.2) Par.?
karmasthito 'pi niḥsaṃjño yadā prāpnoti mānavaḥ / (60.1) Par.?
ātmārāmadaśāstuṣṭhas tadā kāryānnivartate // (60.2) Par.?
karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā / (61.1) Par.?
tanmā kāryānnivartasva lokastvāmanuvartatām // (61.2) Par.?
mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ / (62.1) Par.?
vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ // (62.2) Par.?
pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ / (63.1) Par.?
tasmānnotsāhayedetānpaṅgūnvegagatāniva // (63.2) Par.?
yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ / (64.1) Par.?
taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ // (64.2) Par.?
prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru / (65.1) Par.?
rāgadveṣau parityajya priyāpriyasamudbhavau // (65.2) Par.?
śrutvaitadarjuno 'vādītpreritaḥ kena pātakam / (66.1) Par.?
caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ // (66.2) Par.?
iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ / (67.1) Par.?
rajoguṇasamutthena harṣaśokādidāyinā // (67.2) Par.?
lokasaṃhāraśīlena kāmena krodhabandhunā / (68.1) Par.?
ahaṃkāreṇa balinā ghoreṇānena vairiṇā // (68.2) Par.?
śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ / (69.1) Par.?
āvṛto malinenātmā meghenaivodito raviḥ // (69.2) Par.?
manobuddhisamāyuktaṃ sthānamindriyapañjaram / (70.1) Par.?
yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya // (70.2) Par.?
śrīgītāsu tṛtīyo 'dhyāyaḥ || 4 ||
sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ / (71.1) Par.?
ya eva kālenotsannastubhyamadya mayoditaḥ // (71.2) Par.?
anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me / (72.1) Par.?
na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ // (72.2) Par.?
ahaṃ tu nityadharmasya sthitaye guptaye satām / (73.1) Par.?
yuge yuge bhavāmyeṣa vināśāya durātmanām // (73.2) Par.?
akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām / (74.1) Par.?
tvamapyasakto niṣkāmaḥ kuru karma kulocitam // (74.2) Par.?
durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām / (75.1) Par.?
svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ // (75.2) Par.?
karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām / (76.1) Par.?
jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān // (76.2) Par.?
jñānāgninā dagdhakarmā nityānando nirāśrayaḥ / (77.1) Par.?
nirāśīrnirahaṃkāro yajvā brahmaṇi līyate // (77.2) Par.?
brahmārpaṇena brahmāgnau hutvā brahmamayaṃ haviḥ / (78.1) Par.?
prāṇayajñarato yāti brahma brahmasamādhinā // (78.2) Par.?
saṃyamāgnāvindriyāṇi viṣayānindriyānale / (79.1) Par.?
tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim // (79.2) Par.?
ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ / (80.1) Par.?
prāṇāpānādiha viṣo dhṛtvā nāḍīṣu dhāraṇam // (80.2) Par.?
samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ / (81.1) Par.?
te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ // (81.2) Par.?
tadvidhāḥ praṇipātena sevitā jñāninastvayā / (82.1) Par.?
ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam // (82.2) Par.?
jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi / (83.1) Par.?
kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati // (83.2) Par.?
naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ / (84.1) Par.?
jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye // (84.2) Par.?
śrīgītāsu caturtho 'dhyāyaḥ || 5 ||
niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam / (85.1) Par.?
saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana // (85.2) Par.?
iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye / (86.1) Par.?
karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ // (86.2) Par.?
śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi / (87.1) Par.?
saktā api na sajanti paṅke ravikarā iva // (87.2) Par.?
tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam / (88.1) Par.?
ajñānapihite jñāne kiṃ tveṣā karmavāsanā // (88.2) Par.?
jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ / (89.1) Par.?
brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ // (89.2) Par.?
bāhye sukhe viraktānāṃ duḥkhajanmani naśvare / (90.1) Par.?
antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati // (90.2) Par.?
bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ / (91.1) Par.?
nāsāntare samau dhṛtvā prāṇāpānau vimuktaye // (91.2) Par.?
kāmarāgamadadveṣabhayakrodhavivarjitaḥ / (92.1) Par.?
ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ // (92.2) Par.?
śrīgītāsu pañcamo 'dhyāyaḥ || 6 ||
kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ / (93.1) Par.?
ārurukṣudaśātīto yogārūḍho vimatsaraḥ // (93.2) Par.?
kūṭastho jñānatṛptaśca paśyatyātmānamātmanā / (94.1) Par.?
samāsanaḥ samākāro nistaraṅga ivodadhiḥ // (94.2) Par.?
ghrāṇāgradarśī śāntātmā māmupaiti samādhinā / (95.1) Par.?
yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ // (95.2) Par.?
ātmalābho bhavatyeva tyaktakāmasya yoginaḥ / (96.1) Par.?
manaḥ saṃyamya paśyanti sravatyetadyato yataḥ // (96.2) Par.?
ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam / (97.1) Par.?
manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ // (97.2) Par.?
tathābhyāsena balinā vātasyeva pramāthinaḥ / (98.1) Par.?
etadākarṇya kaunteyaḥ punaḥ papraccha keśavam // (98.2) Par.?
lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ / (99.1) Par.?
arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata // (99.2) Par.?
yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati / (100.1) Par.?
ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ // (100.2) Par.?
bhogināṃ yogināṃ vāpi sambhūto mahatāṃ kule / (101.1) Par.?
pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate / (101.2) Par.?
tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna // (101.3) Par.?
śrīgītāsu ṣaṣṭho 'dhyāyaḥ || 7 ||
mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava / (102.1) Par.?
aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare // (102.2) Par.?
utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ / (103.1) Par.?
sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam // (103.2) Par.?
devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ / (104.1) Par.?
ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā // (104.2) Par.?
arthī jijñāsurārto vā jñānī vā māṃ prapadyate / (105.1) Par.?
priyaḥ priyasya satataṃ jñāninastvasmi gocare // (105.2) Par.?
ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ / (106.1) Par.?
vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ // (106.2) Par.?
te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām / (107.1) Par.?
sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi // (107.2) Par.?
śrīgītāsu saptame 'dhyāyaḥ || 8 ||
acyutenetyabhihite śakrasūnurabhāṣata / (108.1) Par.?
kimetadbrahma bhagavannadhiyajñaḥ kimucyate // (108.2) Par.?
iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam / (109.1) Par.?
anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ // (109.2) Par.?
niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā / (110.1) Par.?
adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ // (110.2) Par.?
antakāle smaranto māṃ praviśantyeva bhāvitāḥ / (111.1) Par.?
paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ // (111.2) Par.?
kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi / (112.1) Par.?
parastāttamaso nityaṃ ye smaranti raviprabham // (112.2) Par.?
bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ / (113.1) Par.?
omityekākṣaraṃ brahma japanto yānti te param // (113.2) Par.?
brahmādibhirbhūtasargaścakravatparivartate / (114.1) Par.?
paraṃ māṃ pratipannāste na bhavanti bhave punaḥ // (114.2) Par.?
vairañce 'smin ahorātre bhavanti na bhavanti ca / (115.1) Par.?
bhūtānyekastu bhagavānavyakto na vinaśyati / (115.2) Par.?
tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam // (115.3) Par.?
śrīgītāsvaṣṭamo 'dhyāyaḥ || 9 ||
rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa / (116.1) Par.?
aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ // (116.2) Par.?
sarvakartari bhūtāni mayi santi na teṣvaham / (117.1) Par.?
lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ // (117.2) Par.?
adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram / (118.1) Par.?
asaktaṃ māṃ na jānanti malināmoghadarśinaḥ // (118.2) Par.?
sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam / (119.1) Par.?
vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam // (119.2) Par.?
trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ / (120.1) Par.?
na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ // (120.2) Par.?
madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ / (121.1) Par.?
apyanyayonisambhūtāḥ svayamāyānti yatpadam // (121.2) Par.?
śrīgītāsu navamo 'dhyāyaḥ || 10 ||
bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase / (122.1) Par.?
na tattvenāmaragaṇā munayo vā vidanti mām // (122.2) Par.?
carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat / (123.1) Par.?
tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā // (123.2) Par.?
ahaṃ viṣṇurahaṃ sūryaścandro 'haṃ maghavānaham / (124.1) Par.?
śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā / (124.2) Par.?
akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham // (124.3) Par.?
śrīgītāsu daśamo 'dhyāyaḥ || 11 ||
śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta / (125.1) Par.?
kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho // (125.2) Par.?
ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ / (126.1) Par.?
viśvāviṣkārakalayā viśvarūpamadarśayat // (126.2) Par.?
tasyānantaśironetrasahasrabhujaśālinaḥ / (127.1) Par.?
dehe jagannivāsasya līnaṃ viśvamadṛśyata // (127.2) Par.?
atisūryāgnimahasā tejasā pūritāmbaram / (128.1) Par.?
dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ // (128.2) Par.?
paśyāmyudagragīrvāṇagrāmavyāptoruvigraham / (129.1) Par.?
tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā // (129.2) Par.?
brahmarudramarudvahnimunīndrabhujagākulam / (130.1) Par.?
draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ // (130.2) Par.?
bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te / (131.1) Par.?
daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye // (131.2) Par.?
ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā / (132.1) Par.?
akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ // (132.2) Par.?
ityuktavati kaunteye jagāda madhusūdanaḥ / (133.1) Par.?
ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ // (133.2) Par.?
kurusenāgragānvīrānpūrvaṃ vinihatānmayā / (134.1) Par.?
hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam // (134.2) Par.?
tacchrutvā kāliyārātervacaḥ pārthaḥ kṛtāñjaliḥ / (135.1) Par.?
uvāca kampitamanāḥ praṇato gadgadasvanaḥ // (135.2) Par.?
kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ / (136.1) Par.?
dīptyā dravanti rakṣāṃsi sthāne tava janārdana // (136.2) Par.?
naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam / (137.1) Par.?
anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ // (137.2) Par.?
kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ / (138.1) Par.?
ukto 'si kṛṣṇa govinda yādaveti purā mayā // (138.2) Par.?
ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat / (139.1) Par.?
cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat // (139.2) Par.?
prasīda darśaya vibho vapuḥ saumyaṃ tadeva me / (140.1) Par.?
śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ // (140.2) Par.?
iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā / (141.1) Par.?
adarśayannijaṃ rūpaṃ tadevātha caturbhujam // (141.2) Par.?
devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ / (142.1) Par.?
ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ // (142.2) Par.?
śrīgītāsvekādaso 'dhyāyaḥ || 12 ||
athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate / (143.1) Par.?
avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ // (143.2) Par.?
pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat / (144.1) Par.?
madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ // (144.2) Par.?
kleśenaiva tu matprāptiravyaktākṣarasevanāt / (145.1) Par.?
sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate // (145.2) Par.?
madbhaktāstvacirādeva prāpnuvanti paraṃ padam / (146.1) Par.?
atastvaṃ manmanā nityam ananyanirato bhava // (146.2) Par.?
vaśe yadi na te cittam abhyāsena gṛhāṇa tat / (147.1) Par.?
tatrāpyaśakto matkarmā satataṃ śreyase bhava // (147.2) Par.?
athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ / (148.1) Par.?
jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam // (148.2) Par.?
dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate / (149.1) Par.?
adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī // (149.2) Par.?
udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama / (150.1) Par.?
śrīgītāsu dvādaśo 'dhyāyaḥ || 13 ||
śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ / (150.2) Par.?
kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam // (150.3) Par.?
śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam / (151.1) Par.?
mānadambhamadakrodhatyāgo guruniṣevaṇam // (151.2) Par.?
asaktir naśvare nityaṃ jñānam ajñānamanyathā / (152.1) Par.?
jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param // (152.2) Par.?
sarvataḥ pāṇivadanaṃ sarvākāramanāmayam / (153.1) Par.?
prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ // (153.2) Par.?
prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ / (154.1) Par.?
ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati // (154.2) Par.?
tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam / (155.1) Par.?
paramātmā guṇātīto nityatvādayamavyayaḥ / (155.2) Par.?
bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate // (155.3) Par.?
śrīgītāsu trayodaśo 'dhyāyaḥ || 14 ||
sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam / (156.1) Par.?
yadyogo brahmagarbhe 'sminsambhavanmūrtisaṃbhavaḥ // (156.2) Par.?
sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ / (157.1) Par.?
vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ // (157.2) Par.?
sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ / (158.1) Par.?
tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ // (158.2) Par.?
satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ / (159.1) Par.?
guṇadoṣāśca dṛśyante te te kila śarīriṇām // (159.2) Par.?
madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ / (160.1) Par.?
guṇairetaiḥ parityaktā bhajante sukhamakṣayam // (160.2) Par.?
śrīkītāsu caturdaśo 'dhyāyaḥ || 15 ||
ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam / (161.1) Par.?
lokāntarānekaśākhaṃ vicitraviṣayāṅkuram // (161.2) Par.?
guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam / (162.1) Par.?
svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit // (162.2) Par.?
tamasaṅgakuṭhāreṇa chittvā yānti padaṃ mama / (163.1) Par.?
nirastamohaṃ vaimalyādatisūryendupāvakam // (163.2) Par.?
yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ / (164.1) Par.?
vāyurgandhamivādāya yo yātīndriyavāsanāḥ // (164.2) Par.?
tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam / (165.1) Par.?
paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param // (165.2) Par.?
bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ / (166.1) Par.?
manmayā dhṛtimanto māṃ bhajante puruṣottamam // (166.2) Par.?
śrīgītāsu pañcadaśo 'dhyāyaḥ || 16 ||
abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ / (167.1) Par.?
ahiṃsāyā guṇāścānye jāyante divyasaṃpadām // (167.2) Par.?
dambhamānamadakrodhapāruṣyājñānacāpalaiḥ / (168.1) Par.?
āsurī sūcyate saṃpanmohaśokavivardhinī // (168.2) Par.?
yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe / (169.1) Par.?
āsuraṃ bhāvamāpannā bhajante yonimāsurīm // (169.2) Par.?
sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ / (170.1) Par.?
manobhojanamācāro guṇatulyo hi dehinām // (170.2) Par.?
śrīgītāsu ṣoḍaśo 'dhyāyaḥ || 17 ||
ākarṇyaitadathovāca phalgunaḥ punaracyutam / (171.1) Par.?
saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho // (171.2) Par.?
ukte pāṇḍusuteneti bhagavānabhyabhāṣata / (172.1) Par.?
kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate // (172.2) Par.?
sarvakarmaphalatyāgas tyāga ityabhidhīyate / (173.1) Par.?
matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam // (173.2) Par.?
nityakarmaparityāgo mohāttāmasa ucyate / (174.1) Par.?
kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ / (174.2) Par.?
kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ // (174.3) Par.?
śrīgītāsu saptadaśo 'dhyāyaḥ || 18 ||
karma kartā ca buddhiśca trividhā guṇabhedataḥ / (175.1) Par.?
dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam // (175.2) Par.?
yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe / (176.1) Par.?
madbhakto matstutiparaḥ paraṃ padamavāpsyasi // (176.2) Par.?
idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam / (177.1) Par.?
yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati // (177.2) Par.?
kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā / (178.1) Par.?
keśaveneti kathite babhāṣe śakranandanaḥ // (178.2) Par.?
bhagavanvītamoho 'haṃ kariṣye tava śāsanam / (179.1) Par.?
uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ // (179.2) Par.?
śrīgītāsvaṃṣṭādaśo 'dhyāyaḥ || 19 ||
athodatiṣṭhadgambhīrajaladadhvānamantharaḥ / (180.1) Par.?
yuyutsuṃ pārthamālokya sainyānāṃ harṣaniḥsvanaḥ // (180.2) Par.?
pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām / (181.1) Par.?
dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa // (181.2) Par.?
dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam / (182.1) Par.?
yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan // (182.2) Par.?
so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān / (183.1) Par.?
tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm // (183.2) Par.?
abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ / (184.1) Par.?
abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi // (184.2) Par.?
asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye / (185.1) Par.?
vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ // (185.2) Par.?
atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga / (186.1) Par.?
jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa // (186.2) Par.?
saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam / (187.1) Par.?
kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām // (187.2) Par.?
atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ / (188.1) Par.?
bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ // (188.2) Par.?
tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ / (189.1) Par.?
svayaṃ śāntanavaḥ śrīmānabhyadhāvaddhanaṃjayam // (189.2) Par.?
sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ / (190.1) Par.?
duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ // (190.2) Par.?
yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam / (191.1) Par.?
somadattaśca vairāṭiṃ bāhlikaścedibhūpatim // (191.2) Par.?
rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacam alumbusaḥ / (192.1) Par.?
śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ // (192.2) Par.?
kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ / (193.1) Par.?