Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha svapnāḥ // (1) Par.?
puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati // (2) Par.?
sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti // (3) Par.?
Duration=0.0080771446228027 secs.