Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām / (1.1) Par.?
śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ // (1.2) Par.?
yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ / (2.1) Par.?
kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ // (2.2) Par.?
baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ / (3.1) Par.?
caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ // (3.2) Par.?
kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ / (4.1) Par.?
santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ // (4.2) Par.?
nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā / (5.1) Par.?
prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // (5.2) Par.?
draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ / (6.1) Par.?
bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ // (6.2) Par.?
śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ / (7.1) Par.?
śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam // (7.2) Par.?
māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate / (8.1) Par.?
tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // (8.2) Par.?
patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim / (9.1) Par.?
ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ // (9.2) Par.?
sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti / (10.1) Par.?
caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // (10.2) Par.?
pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam / (11.1) Par.?
etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // (11.2) Par.?
paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan / (12.1) Par.?
santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // (12.2) Par.?
gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam / (13.1) Par.?
idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // (13.2) Par.?
sūryād anyatra yaccandre 'py arthāsaṃsparśi tat kṛtam / (14.1) Par.?
khadyota iti kīṭasya nāma tuṣṭena kenacit // (14.2) Par.?
kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam / (15.1) Par.?
ghanasaṃtamasamalīmasadaśadiśi niśi yad virājasi tad anyat // (15.2) Par.?
sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt / (16.1) Par.?
yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // (16.2) Par.?
dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti / (17.1) Par.?
pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // (17.2) Par.?
atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām / (18.1) Par.?
asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // (18.2) Par.?
so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā / (19.1) Par.?
itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ // (19.2) Par.?
tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ / (20.1) Par.?
āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ // (20.2) Par.?
pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ / (21.1) Par.?
nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // (21.2) Par.?
nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā / (22.1) Par.?
pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate // (22.2) Par.?
karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā / (23.1) Par.?
pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim // (23.2) Par.?
antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ / (24.1) Par.?
kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // (24.2) Par.?
kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te / (25.1) Par.?
astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte // (25.2) Par.?
na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā / (26.1) Par.?
vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // (26.2) Par.?
uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya / (27.1) Par.?
digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ // (27.2) Par.?
śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam / (28.1) Par.?
kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī // (28.2) Par.?
yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ / (29.1) Par.?
yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ // (29.2) Par.?
sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā / (30.1) Par.?
svarūpānanurūpeṇa candanasya phalena kim // (30.2) Par.?
grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ / (31.1) Par.?
malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // (31.2) Par.?
candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ / (32.1) Par.?
rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā // (32.2) Par.?
yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā / (33.1) Par.?
lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // (33.2) Par.?
labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt / (34.1) Par.?
etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // (34.2) Par.?
chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ / (35.1) Par.?
daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // (35.2) Par.?
saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā / (36.1) Par.?
āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // (36.2) Par.?
kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ / (37.1) Par.?
he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ // (37.2) Par.?
sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ / (38.1) Par.?
puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // (38.2) Par.?
tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum / (39.1) Par.?
tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā // (39.2) Par.?
paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ / (40.1) Par.?
labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // (40.2) Par.?
sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram / (41.1) Par.?
sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // (41.2) Par.?
labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya vā kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ / (42.1) Par.?
asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // (42.2) Par.?
saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām / (43.1) Par.?
nirjaina jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe // (43.2) Par.?
āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt / (44.1) Par.?
daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // (44.2) Par.?
svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ / (45.1) Par.?
ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ // (45.2) Par.?
sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā / (46.1) Par.?
sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // (46.2) Par.?
nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram / (47.1) Par.?
nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // (47.2) Par.?
bhidyate 'nupraviśyāntar yo yathārucyupādhinā / (48.1) Par.?
viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // (48.2) Par.?
cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ / (49.1) Par.?
nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam // (49.2) Par.?
saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā / (50.1) Par.?
nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram // (50.2) Par.?
cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam / (51.1) Par.?
naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // (51.2) Par.?
dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ / (52.1) Par.?
itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // (52.2) Par.?
parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ / (53.1) Par.?
na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // (53.2) Par.?
āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ / (54.1) Par.?
etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // (54.2) Par.?
ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva / (55.1) Par.?
utthāpito 'sy analasārathinā yadarthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat // (55.2) Par.?
niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye / (56.1) Par.?
antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā // (56.2) Par.?
ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram / (57.1) Par.?
utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // (57.2) Par.?
re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam / (58.1) Par.?
āvarjitālikulaṃkṛtir mūrchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // (58.2) Par.?
maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī / (59.1) Par.?
anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // (59.2) Par.?
kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ / (60.1) Par.?
kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi // (60.2) Par.?
bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat / (61.1) Par.?
trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // (61.2) Par.?
varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ / (62.1) Par.?
janair mahattayā nīto yo na pūrvair na cāparaḥ // (62.2) Par.?
ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā / (63.1) Par.?
mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // (63.2) Par.?
kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā / (64.1) Par.?
kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // (64.2) Par.?
amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām / (65.1) Par.?
nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // (65.2) Par.?
āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam / (66.1) Par.?
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // (66.2) Par.?
hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum / (67.1) Par.?
kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām // (67.2) Par.?
vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ / (68.1) Par.?
mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā // (68.2) Par.?
tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate / (69.1) Par.?
tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane // (69.2) Par.?
śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum / (70.1) Par.?
kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe // (70.2) Par.?
na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ / (71.1) Par.?
phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā // (71.2) Par.?
tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā / (72.1) Par.?
sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ // (72.2) Par.?
budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān / (73.1) Par.?
yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // (73.2) Par.?
saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam / (74.1) Par.?
stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam // (74.2) Par.?
kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā / (75.1) Par.?
piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // (75.2) Par.?
puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt / (76.1) Par.?
abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena // (76.2) Par.?
svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ / (77.1) Par.?
grastaḥ sa kaustubhamaṇīndrasapatnaratnaniryatnagumphanakavaikaṭikerṣyayāntaḥ // (77.2) Par.?
tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ / (78.1) Par.?
saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ // (78.2) Par.?
evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī / (79.1) Par.?
mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe // (79.2) Par.?
ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati / (80.1) Par.?
vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā // (80.2) Par.?
aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ / (81.1) Par.?
avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // (81.2) Par.?
aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān / (82.1) Par.?
udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // (82.2) Par.?
nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ / (83.1) Par.?
lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // (83.2) Par.?
vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ / (84.1) Par.?
te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // (84.2) Par.?
ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ / (85.1) Par.?
āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // (85.2) Par.?
asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam / (86.1) Par.?
te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // (86.2) Par.?
candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ / (87.1) Par.?
teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // (87.2) Par.?
kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet / (88.1) Par.?
na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām // (88.2) Par.?
grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ / (89.1) Par.?
śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām // (89.2) Par.?
anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ / (90.1) Par.?
tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ // (90.2) Par.?
etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api / (91.1) Par.?
aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // (91.2) Par.?
āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit / (92.1) Par.?
supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // (92.2) Par.?
bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ / (93.1) Par.?
yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // (93.2) Par.?
mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ / (94.1) Par.?
antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nirmṛgam // (94.2) Par.?
ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām / (95.1) Par.?
yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // (95.2) Par.?
ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ / (96.1) Par.?
arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // (96.2) Par.?
vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ / (97.1) Par.?
magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // (97.2) Par.?
prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api / (98.1) Par.?
tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // (98.2) Par.?
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ / (99.1) Par.?
vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // (99.2) Par.?
ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ / (100.1) Par.?
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // (100.2) Par.?
viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam / (101.1) Par.?
cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // (101.2) Par.?
sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau / (102.1) Par.?
candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau // (102.2) Par.?
phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasati kalpatarau / (103.1) Par.?
chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī // (103.2) Par.?
Duration=0.39348196983337 secs.