Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva / (1.1) Par.?
citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma // (1.2) Par.?
tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ / (2.1) Par.?
atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapuḥsaṅgrahāṃ vyomni vāṇīm // (2.2) Par.?
kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt / (3.1) Par.?
ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ // (3.2) Par.?
tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit / (4.1) Par.?
caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ saṃdadarśa // (4.2) Par.?
taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya / (5.1) Par.?
dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa // (5.2) Par.?
atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm / (6.1) Par.?
tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā // (6.2) Par.?
antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ / (7.1) Par.?
kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ // (7.2) Par.?
vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām / (8.1) Par.?
kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam // (8.2) Par.?
yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ / (9.1) Par.?
tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya // (9.2) Par.?
sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me / (10.1) Par.?
kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya // (10.2) Par.?
gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā / (11.1) Par.?
pāre cūrṇyāḥ parisarasamāsīnagovindavakṣolakṣmīvīkṣāvivalanasudhāśītalaḥ keraleṣu // (11.2) Par.?
tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām / (12.1) Par.?
kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta // (12.2) Par.?
adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram / (13.1) Par.?
saṃskartāsi dhruvamupagato yatra patrīndra teṣām uddāmānāmapi navanavodyānalīlāyitānām // (13.2) Par.?
śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ / (14.1) Par.?
tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ // (14.2) Par.?
ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ / (15.1) Par.?
bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ // (15.2) Par.?
vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam / (16.1) Par.?
ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām // (16.2) Par.?
pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte / (17.1) Par.?
sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe // (17.2) Par.?
uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam / (18.1) Par.?
mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ // (18.2) Par.?
dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ / (19.1) Par.?
utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ // (19.2) Par.?
spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa / (20.1) Par.?
tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām // (20.2) Par.?
āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim / (21.1) Par.?
drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum // (21.2) Par.?
pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī / (22.1) Par.?
suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam // (22.2) Par.?
cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām / (23.1) Par.?
tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ // (23.2) Par.?
snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ / (24.1) Par.?
tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ // (24.2) Par.?
dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ / (25.1) Par.?
ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ // (25.2) Par.?
sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam / (26.1) Par.?
tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ // (26.2) Par.?
tānullaṅghya smitakuvalayasnigdhamutkandharāṇāṃ colastrīṇāmayi saphalayan netramutpakṣmamālam / (27.1) Par.?
bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ // (27.2) Par.?
kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ / (28.1) Par.?
śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā // (28.2) Par.?
pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ / (29.1) Par.?
tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre // (29.2) Par.?
kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ / (30.1) Par.?
vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ // (30.2) Par.?
bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān ālokethās taralahariṇīnetratāpiñchitāni / (31.1) Par.?
kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ kuñje kuñje kathitaśabaradvandvalīlāyitāni // (31.2) Par.?
tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu / (32.1) Par.?
vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ // (32.2) Par.?
cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī / (33.1) Par.?
bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe // (33.2) Par.?
daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām / (34.1) Par.?
vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ // (34.2) Par.?
dṛśyā dūre tadanu laharīsaṃpatadrājahaṃsā sā kāverī madajalajharī sahyadantāvalasya / (35.1) Par.?
meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ // (35.2) Par.?
puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ / (36.1) Par.?
lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ // (36.2) Par.?
tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām / (37.1) Par.?
nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi // (37.2) Par.?
tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca / (38.1) Par.?
santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ // (38.2) Par.?
krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ / (39.1) Par.?
kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte // (39.2) Par.?
tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ / (40.1) Par.?
dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte // (40.2) Par.?
dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau / (41.1) Par.?
kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā // (41.2) Par.?
prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ / (42.1) Par.?
āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī // (42.2) Par.?
siktaḥ svacchair jharajalakaṇaistaṃ bhaja vyomni tiṣṭhan muktāchannāsitanavapaṭīkāyamānāyamānaḥ / (43.1) Par.?
dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca // (43.2) Par.?
itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ / (44.1) Par.?
uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm // (44.2) Par.?
yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām / (45.1) Par.?
yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram // (45.2) Par.?
putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena / (46.1) Par.?
tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ // (46.2) Par.?
kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt / (47.1) Par.?
svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī // (47.2) Par.?
tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām / (48.1) Par.?
kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān // (48.2) Par.?
kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā / (49.1) Par.?
yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣān muñcatī bāṣpaleśam // (49.2) Par.?
digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ / (50.1) Par.?
dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena // (50.2) Par.?
saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat / (51.1) Par.?
pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām // (51.2) Par.?
utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ / (52.1) Par.?
kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ // (52.2) Par.?
śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ / (53.1) Par.?
gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān // (53.2) Par.?
divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha / (54.1) Par.?
kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho // (54.2) Par.?
itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva / (55.1) Par.?
drakṣyasy anvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasaṃbhāvitāni // (55.2) Par.?
tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva / (56.1) Par.?
bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ // (56.2) Par.?
viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ / (57.1) Par.?
viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ // (57.2) Par.?
velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu / (58.1) Par.?
svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam // (58.2) Par.?
prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe / (59.1) Par.?
prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya // (59.2) Par.?
padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm / (60.1) Par.?
dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ // (60.2) Par.?
dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan / (61.1) Par.?
kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ // (61.2) Par.?
unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam / (62.1) Par.?
lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam // (62.2) Par.?
muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ / (63.1) Par.?
deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ // (63.2) Par.?
kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam / (64.1) Par.?
yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti // (64.2) Par.?
gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam / (65.1) Par.?
talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ // (65.2) Par.?
vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse / (66.1) Par.?
yatra snigdheṣvapi kacabhareṣveṇaśābekṣaṇānāṃ mādyadbhṛṅge sati parimale maṅgalāya prasūnam // (66.2) Par.?
yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā / (67.1) Par.?
tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva // (67.2) Par.?
tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ / (68.1) Par.?
dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ // (68.2) Par.?
kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ / (69.1) Par.?
hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi // (69.2) Par.?
brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya / (70.1) Par.?
dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit // (70.2) Par.?
sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam / (71.1) Par.?
yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī // (71.2) Par.?
pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva / (72.1) Par.?
nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit // (72.2) Par.?
sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ / (73.1) Par.?
pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān // (73.2) Par.?
śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ / (74.1) Par.?
ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt // (74.2) Par.?
śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta / (75.1) Par.?
lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām // (75.2) Par.?
sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām / (76.1) Par.?
tatrāpyasyāḥ salilapavanā yatra yatra prathante teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ // (76.2) Par.?
īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam / (77.1) Par.?
tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ // (77.2) Par.?
yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi / (78.1) Par.?
draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ // (78.2) Par.?
kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ / (79.1) Par.?
vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ // (79.2) Par.?
śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ / (80.1) Par.?
tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet // (80.2) Par.?
ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim / (81.1) Par.?
dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ // (81.2) Par.?
pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān / (82.1) Par.?
chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅkakrīḍadgaurīkacataralanodgandhayo gandhavāhāḥ // (82.2) Par.?
pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī / (83.1) Par.?
itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ // (83.2) Par.?
bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ / (84.1) Par.?
maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti // (84.2) Par.?
dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ / (85.1) Par.?
tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā // (85.2) Par.?
saṃsarpadbhistanurucibharaiḥ saṅgamagrāmaśaures tāpiñchābhaiḥ stabakitatalaṃ gāhamāno vihāyaḥ / (86.1) Par.?
tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam // (86.2) Par.?
kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam / (87.1) Par.?
bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi // (87.2) Par.?
ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa / (88.1) Par.?
yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam // (88.2) Par.?
sā ca prekṣyā saridanupadaṃ yatra kalmāṣitāyāṃ majjanmāhodayapuravadhūkaṇṭhakastūrikābhiḥ / (89.1) Par.?
raktāḥ padmāḥ kuvalayavanīsāmyamāpadyamānā vijñāyante sphuṭamahimadhāmodaye jṛmbhamāṇe // (89.2) Par.?
cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā / (90.1) Par.?
saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām // (90.2) Par.?
tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam / (91.1) Par.?
vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan // (91.2) Par.?
tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta / (92.1) Par.?
tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ pratyādiṣṭatridivanagaraprābhavāṃ prāpya bhūmim // (92.2) Par.?
bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ / (93.1) Par.?
ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi // (93.2) Par.?
Duration=0.5445339679718 secs.