Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim / (1.1) Par.?
pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī // (1.2) Par.?
vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ / (2.1) Par.?
harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ // (2.2) Par.?
vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ / (3.1) Par.?
yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ // (3.2) Par.?
yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau / (4.1) Par.?
dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti // (4.2) Par.?
vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ / (5.1) Par.?
ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante // (5.2) Par.?
yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ / (6.1) Par.?
vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni // (6.2) Par.?
anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā / (7.1) Par.?
itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ // (7.2) Par.?
cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam / (8.1) Par.?
romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā // (8.2) Par.?
śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra / (9.1) Par.?
mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte bhūyaḥ śrāntaṃ punarapi ratodyogam udvelayanti // (9.2) Par.?
yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ / (10.1) Par.?
vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva // (10.2) Par.?
tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ / (11.1) Par.?
madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ // (11.2) Par.?
māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti / (12.1) Par.?
eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti // (12.2) Par.?
līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā / (13.1) Par.?
yatrāyāntyāḥ payasi vimale snātum asmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti // (13.2) Par.?
tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ / (14.1) Par.?
pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau // (14.2) Par.?
tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste / (15.1) Par.?
labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam // (15.2) Par.?
krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī / (16.1) Par.?
madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī // (16.2) Par.?
snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ / (17.1) Par.?
kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān // (17.2) Par.?
sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt / (18.1) Par.?
prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me // (18.2) Par.?
sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ / (19.1) Par.?
kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam // (19.2) Par.?
paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam / (20.1) Par.?
jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau // (20.2) Par.?
sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ / (21.1) Par.?
kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt // (21.2) Par.?
nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ / (22.1) Par.?
pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm // (22.2) Par.?
sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī / (23.1) Par.?
sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ // (23.2) Par.?
ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ / (24.1) Par.?
tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam // (24.2) Par.?
adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā / (25.1) Par.?
saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā // (25.2) Par.?
yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ / (26.1) Par.?
tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ // (26.2) Par.?
pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte / (27.1) Par.?
antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam // (27.2) Par.?
sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ / (28.1) Par.?
narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ // (28.2) Par.?
krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiṃcidāpāṇḍumūlau / (29.1) Par.?
madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām // (29.2) Par.?
bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā / (30.1) Par.?
śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm // (30.2) Par.?
maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam / (31.1) Par.?
ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ // (31.2) Par.?
ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau / (32.1) Par.?
mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni // (32.2) Par.?
yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm / (33.1) Par.?
taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam // (33.2) Par.?
pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre / (34.1) Par.?
śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ // (34.2) Par.?
sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā / (35.1) Par.?
pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī // (35.2) Par.?
chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām / (36.1) Par.?
pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī // (36.2) Par.?
praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam / (37.1) Par.?
jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā // (37.2) Par.?
prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya / (38.1) Par.?
ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ // (38.2) Par.?
kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ / (39.1) Par.?
itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum // (39.2) Par.?
gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge / (40.1) Par.?
antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā // (40.2) Par.?
nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ / (41.1) Par.?
nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām // (41.2) Par.?
vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ / (42.1) Par.?
kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā // (42.2) Par.?
muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā / (43.1) Par.?
śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat // (43.2) Par.?
gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma / (44.1) Par.?
kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ // (44.2) Par.?
vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā / (45.1) Par.?
sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ // (45.2) Par.?
tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ / (46.1) Par.?
ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ // (46.2) Par.?
amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ / (47.1) Par.?
jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram // (47.2) Par.?
coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam / (48.1) Par.?
bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerair madiranayanā mānayiṣyatyapāṅgaiḥ // (48.2) Par.?
evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām / (49.1) Par.?
tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā // (49.2) Par.?
kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām / (50.1) Par.?
dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām // (50.2) Par.?
mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe / (51.1) Par.?
nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ // (51.2) Par.?
mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi / (52.1) Par.?
bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ // (52.2) Par.?
kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena / (53.1) Par.?
kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti // (53.2) Par.?
aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram / (54.1) Par.?
smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ // (54.2) Par.?
tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante / (55.1) Par.?
pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne // (55.2) Par.?
utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi / (56.1) Par.?
tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi // (56.2) Par.?
tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam / (57.1) Par.?
spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ // (57.2) Par.?
hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī / (58.1) Par.?
tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat // (58.2) Par.?
jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam / (59.1) Par.?
kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi // (59.2) Par.?
evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe / (60.1) Par.?
niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ // (60.2) Par.?
tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda / (61.1) Par.?
dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni // (61.2) Par.?
kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham / (62.1) Par.?
snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat // (62.2) Par.?
āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam / (63.1) Par.?
sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ // (63.2) Par.?
pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā / (64.1) Par.?
mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā // (64.2) Par.?
uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe / (65.1) Par.?
reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni // (65.2) Par.?
ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim / (66.1) Par.?
kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām // (66.2) Par.?
rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge / (67.1) Par.?
so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi // (67.2) Par.?
etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge / (68.1) Par.?
śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām // (68.2) Par.?
evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam / (69.1) Par.?
mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ // (69.2) Par.?
Duration=0.32997298240662 secs.