Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dikkālādyanavacchinnānantacinmātramūrtaye / (1.1) Par.?
svānubhūtyekamānāya namaḥ śāntāya tejase // (1.2) Par.?
boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ / (2.1) Par.?
abodhopahatāḥ cānye jīrṇam aṅge subhāṣitam // (2.2) Par.?
ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ / (3.1) Par.?
jñānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati // (3.2) Par.?
prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam / (4.1) Par.?
bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet // (4.2) Par.?
labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ / (5.1) Par.?
kvacid api paryaṭan śaśaviṣāṇam āsādayet na tu pratiniviṣṭamūrkhacittam ārādhayet // (5.2) Par.?
vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati / (6.1) Par.?
mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ // (6.2) Par.?
svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ / (7.1) Par.?
viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām // (7.2) Par.?
yadā kiṃcijjño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ / (8.1) Par.?
yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ // (8.2) Par.?
kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam / (9.1) Par.?
surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām // (9.2) Par.?
śiraḥ śārvaṃ svargāt paśupatiśirastaḥ kṣitidharaṃ mahīdhrād uttuṅgād avanim avaneś cāpi jaladhim / (10.1) Par.?
adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ // (10.2) Par.?
śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau / (11.1) Par.?
vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham // (11.2) Par.?
sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ / (12.1) Par.?
tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām // (12.2) Par.?
yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ / (13.1) Par.?
te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāś caranti // (13.2) Par.?
varaṃ parvatadurgeṣu bhrāntaṃ vanacaraiḥ saha / (14.1) Par.?
na mūrkhajanasamparkaḥ surendrabhavaneṣv api // (14.2) Par.?
śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ / (15.1) Par.?
tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ // (15.2) Par.?
hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām / (16.1) Par.?
kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate // (16.2) Par.?
adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi / (17.1) Par.?
abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām // (17.2) Par.?
ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā / (18.1) Par.?
na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ // (18.2) Par.?
keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ / (19.1) Par.?
vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam // (19.2) Par.?
vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ / (20.1) Par.?
vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ // (20.2) Par.?
kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam / (21.1) Par.?
kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim // (21.2) Par.?
dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam / (22.1) Par.?
śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ // (22.2) Par.?
jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti / (23.1) Par.?
cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām // (23.2) Par.?
jayanti te sukṛtino rasasiddhāḥ kavīśvarāḥ / (24.1) Par.?
nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam // (24.2) Par.?
sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ / (25.1) Par.?
ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā // (25.2) Par.?
prāṇāghātān nivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām / (26.1) Par.?
tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ // (26.2) Par.?
prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ / (27.1) Par.?
vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti // (27.2) Par.?
asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram / (28.1) Par.?
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam // (28.2) Par.?
kṣutkṣāmo 'pi jarākṛśo 'pi śithilaprāṇo 'pi kaṣṭāṃ daśāmāpanno 'pi vipannadīdhitir iti prāṇeṣu naśyatsv api / (29.1) Par.?
mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī // (29.2) Par.?
svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye / (30.1) Par.?
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam // (30.2) Par.?
lāṅgūlacālanam adhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca / (31.1) Par.?
śvā piṇḍadasya kurute gajapuṅgavas tu dhīraṃ vilokayati cāṭuśataiś ca bhuṅkte // (31.2) Par.?
parivartini saṃsāre mṛtaḥ ko vā na jāyate / (32.1) Par.?
sa jāto yena jātena yāti vaṃśaḥ samunnatim // (32.2) Par.?
kusumastabakasyeva dvayī vṛttir manasvinaḥ / (33.1) Par.?
mūrdhni vā sarvalokasya śīryate vana eva vā // (33.2) Par.?
santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate / (34.1) Par.?
dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ // (34.2) Par.?
vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate / (35.1) Par.?
tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ // (35.2) Par.?
varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ / (36.1) Par.?
tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ // (36.2) Par.?
siṃhaḥ śiśur api nipatati madamalinakapolabhittiṣu gajeṣu / (37.1) Par.?
prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ // (37.2) Par.?
jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā / (38.1) Par.?
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime // (38.2) Par.?
dhanam arjaya kākutstha dhanamūlam idaṃ jagat / (39.1) Par.?
antaraṃ nābhijānāmi nirdhanasya mṛtasya ca // (39.2) Par.?
tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva / (40.1) Par.?
arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat // (40.2) Par.?
yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ / (41.1) Par.?
sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti // (41.2) Par.?
daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt / (42.1) Par.?
hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam // (42.2) Par.?
dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya / (43.1) Par.?
yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati // (43.2) Par.?
maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ / (44.1) Par.?
kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ // (44.2) Par.?
parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām / (45.1) Par.?
ataś cānaikāntyād gurulaghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṃkocayati ca // (45.2) Par.?
rājan dudhukṣasi yadi kṣitidhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa / (46.1) Par.?
tasmiṃśca samyag aniśaṃ paripoṣyamāṇe nānāphalaiḥ phalati kalpalateva bhūmiḥ // (46.2) Par.?
satyānṛtā ca paruṣā priyavādinī ca hiṃsrā dayālur api cārthaparā vadānyā / (47.1) Par.?
nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā // (47.2) Par.?
ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca / (48.1) Par.?
yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa // (48.2) Par.?
yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam / (49.1) Par.?
tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam // (49.2) Par.?
tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ / (50.1) Par.?
kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase // (50.2) Par.?
re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ / (51.1) Par.?
kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ // (51.2) Par.?
akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā / (52.1) Par.?
sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām // (52.2) Par.?
durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san / (53.1) Par.?
maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ // (53.2) Par.?
jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini / (54.1) Par.?
tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ // (54.2) Par.?
lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim / (55.1) Par.?
saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā // (55.2) Par.?
śaśī divasadhūsaro galitayauvanā kāminī saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ / (56.1) Par.?
prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me // (56.2) Par.?
na kaściccaṇḍakopānām ātmīyo nāma bhūbhujām / (57.1) Par.?
hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ // (57.2) Par.?
maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ / (58.1) Par.?
kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ // (58.2) Par.?
udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ / (59.1) Par.?
daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate // (59.2) Par.?
ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt / (60.1) Par.?
dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām // (60.2) Par.?
mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām / (61.1) Par.?
lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // (61.2) Par.?
vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam / (62.1) Par.?
bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ // (62.2) Par.?
vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ / (63.1) Par.?
yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām // (63.2) Par.?
pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ / (64.1) Par.?
anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam // (64.2) Par.?
kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam / (65.1) Par.?
hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam // (65.2) Par.?
saṃpatsu mahatāṃ cittaṃ bhavaty utpalakomalam / (66.1) Par.?
āpatsu ca mahāśailaśilāsaṅghātakarkaśam // (66.2) Par.?
saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate / (67.1) Par.?
svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate // (67.2) Par.?
prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram / (68.1) Par.?
tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante // (68.2) Par.?
eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā / (69.1) Par.?
eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī vā // (69.2) Par.?
namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe / (70.1) Par.?
kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ // (70.2) Par.?
bhavanti namrās taravaḥ phalodgamairnavāmbubhir dūrāvalambino ghanāḥ / (71.1) Par.?
anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām // (71.2) Par.?
śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena / (72.1) Par.?
vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena // (72.2) Par.?
pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti / (73.1) Par.?
āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ // (73.2) Par.?
padmākaraṃ dinakaro vikacīkaroti camdrp volāsayati kairavacakravālam / (74.1) Par.?
nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ // (74.2) Par.?
eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye / (75.1) Par.?
te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe // (75.2) Par.?
kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ / (76.1) Par.?
gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī // (76.2) Par.?
itaḥ svapiti keśavaḥ kulam itas tadīyadviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate / (77.1) Par.?
ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ // (77.2) Par.?
tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam / (78.1) Par.?
mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam // (78.2) Par.?
manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ / (79.1) Par.?
paraguṇaparamāṇūn parvatīkṛtya nityaṃ nijahṛdi vikasantaḥ santaḥ santaḥ kiyantaḥ // (79.2) Par.?
kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva / (80.1) Par.?
manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ // (80.2) Par.?
ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim / (81.1) Par.?
sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ // (81.2) Par.?
kvacit pṛthvīśayyaḥ kvacid api ca paryaṅkaśayanaḥ kvacicchākāhāraḥ kvacid api ca śālyodanaruciḥ / (82.1) Par.?
kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham // (82.2) Par.?
aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ / (83.1) Par.?
akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam // (83.2) Par.?
nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam / (84.1) Par.?
adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ // (84.2) Par.?
bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ / (85.1) Par.?
tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam // (85.2) Par.?
ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ / (86.1) Par.?
nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati // (86.2) Par.?
chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ / (87.1) Par.?
iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu // (87.2) Par.?
netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ / (88.1) Par.?
ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam // (88.2) Par.?
karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī / (89.1) Par.?
tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā // (89.2) Par.?
khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ / (90.1) Par.?
tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ // (90.2) Par.?
raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam / (91.1) Par.?
matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ // (91.2) Par.?
sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ / (92.1) Par.?
tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ // (92.2) Par.?
patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam / (93.1) Par.?
dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ // (93.2) Par.?
namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ / (94.1) Par.?
phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati // (94.2) Par.?
brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe / (95.1) Par.?
rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe // (95.2) Par.?
naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā / (96.1) Par.?
bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ // (96.2) Par.?
vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā / (97.1) Par.?
suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purākṛtāni // (97.2) Par.?
yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt / (98.1) Par.?
tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ // (98.2) Par.?
guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena / (99.1) Par.?
atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ // (99.2) Par.?
sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ / (100.1) Par.?
kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ // (100.2) Par.?
majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām / (101.1) Par.?
ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ // (101.2) Par.?
bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya / (102.1) Par.?
kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya // (102.2) Par.?
ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ / (103.1) Par.?
kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam // (103.2) Par.?
apriyavacanadaridraiḥ priyavacanadhanāḍhyaiḥ svadāraparituṣṭaiḥ / (104.1) Par.?
paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā // (104.2) Par.?
kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum / (105.1) Par.?
adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva // (105.2) Par.?
kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ / (106.1) Par.?
karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ // (106.2) Par.?
ekenāpi hi śūreṇa pādākrāntaṃ mahītalam / (107.1) Par.?
kriyate bhāskareṇaiva sphārasphuritatejasā // (107.2) Par.?
vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate / (108.1) Par.?
vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati // (108.2) Par.?
lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām / (109.1) Par.?
tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām // (109.2) Par.?
Duration=0.42068099975586 secs.