Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe / (2.1) Par.?
munayo 'bhyāyayurdraṣṭuṃ nāradādyā yudhiṣṭhiram // (2.2) Par.?
teṣu prāptāsanārghyeṣu pūjiteṣu purodhasā / (3.1) Par.?
prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam // (3.2) Par.?
diṣṭyā virājase rājankuśalī nihatāhitaḥ / (4.1) Par.?
diṣṭyā śalyādayo vīrā yātā vṛtrasamāḥ kṣayam // (4.2) Par.?
kaccinna bandhuvirahādavasthāṃ kātarocitām / (5.1) Par.?
mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi // (5.2) Par.?
ityukte divyamuninā niḥśvasyovāca dharmajaḥ / (6.1) Par.?
śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ // (6.2) Par.?
guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ / (7.1) Par.?
śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ // (7.2) Par.?
yadarthaṃ rājyamīhante rājāno hatakaṇṭakam / (8.1) Par.?
te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ // (8.2) Par.?
idaṃ dahati me ceto yatkarṇo vinipātitaḥ / (9.1) Par.?
sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ // (9.2) Par.?
purā vikārajaḥ krodhastasminmama puraḥsaraḥ / (10.1) Par.?
kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau // (10.2) Par.?
aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ / (11.1) Par.?
narakāparaparyāyaṃ dhigrājyamadhunā mama // (11.2) Par.?
asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ / (12.1) Par.?
kāle kāle rarakṣāsmānpatitānvadhagocare // (12.2) Par.?
śrotumicchāmi bhagavaṃstasya śāpo yathābhavat / (13.1) Par.?
iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ // (13.2) Par.?
yuṣmaddveṣāt purā karṇo bhāradvājamayācata / (14.1) Par.?
brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt // (14.2) Par.?
jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ / (15.1) Par.?
vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau // (15.2) Par.?
antevāsī bhṛgubhuvaḥ so 'tha brahmāstrayācakaḥ / (16.1) Par.?
vicacāra ciraṃ dhanvī mahendragirisānuṣu // (16.2) Par.?
taṃ kadāciddvijaḥ kaścidajñānāvāptakilbiṣam / (17.1) Par.?
śaśāpātyantakupito homadhenunikārataḥ // (17.2) Par.?
mohādapakṛtaṃ yasmāddhomadhenormama tvayā / (18.1) Par.?
saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati // (18.2) Par.?
iti śaptaḥ sa vipreṇa dahyamāna ivāniśam / (19.1) Par.?
ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ // (19.2) Par.?
tataḥ kadācitsaṃjātavisrambho bhṛgusaṃbhavaḥ / (20.1) Par.?
karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ // (20.2) Par.?
atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ / (21.1) Par.?
adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ // (21.2) Par.?
guruprabodhacakito yāvatsehe sa tadvyathām / (22.1) Par.?
tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ // (22.2) Par.?
kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ / (23.1) Par.?
daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim // (23.2) Par.?
rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt / (24.1) Par.?
rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ // (24.2) Par.?
so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ / (25.1) Par.?
gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā // (25.2) Par.?
tacchāpānnirayaṃ yātaḥ pāpāṃ yonimimāṃ vibho / (26.1) Par.?
tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā // (26.2) Par.?
ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ / (27.1) Par.?
kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ // (27.2) Par.?
śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat / (28.1) Par.?
kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ // (28.2) Par.?
brāhmaṇachadmanā yasmādbrahmāstraṃ prāptavānasi / (29.1) Par.?
tasmāttavaitatparyante vināśamupayāsyati // (29.2) Par.?
nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam / (30.1) Par.?
yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ // (30.2) Par.?
citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā / (31.1) Par.?
tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ // (31.2) Par.?
tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam / (32.1) Par.?
yāte duryodhane pūrvameko darpādayodhayat // (32.2) Par.?
jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ / (33.1) Par.?
saṃdehadolāmanayanniyuddhena baloddhataḥ // (33.2) Par.?
jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ / (34.1) Par.?
anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ // (34.2) Par.?
vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā / (35.1) Par.?
śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca // (35.2) Par.?
prājñayāmantritaḥ kuntyā gāṅgeyena tiraskṛtaḥ / (36.1) Par.?
śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ // (36.2) Par.?
hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā / (37.1) Par.?
anyathā samare hanyātkastamūrjitavikramam // (37.2) Par.?
nāradeneti kathite śokārtaṃ dharmanandanam / (38.1) Par.?
uvāca kuntī dhairyeṇa vidhūya tanayavyathām // (38.2) Par.?
raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt / (39.1) Par.?
yuṣmaddveṣī sa satataṃ mayā svayamupekṣitaḥ // (39.2) Par.?
yātaḥ sa sūryasadanaṃ saṃmukhaṃ samare hataḥ / (40.1) Par.?
mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ // (40.2) Par.?
na lebhe śarma vipulānkarṇasya kalayanguṇān / (41.1) Par.?
so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ // (41.2) Par.?
yasmāttasmādbhaviṣyanti chinnasattvāḥ sadā striyaḥ / (42.1) Par.?
bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ // (42.2) Par.?
tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ / (43.1) Par.?
lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat // (43.2) Par.?
dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ / (44.1) Par.?
aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ // (44.2) Par.?
aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ / (45.1) Par.?
mitrabandhuviyogogragrāhasaṃsāravāridhim // (45.2) Par.?
saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ / (46.1) Par.?
arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt // (46.2) Par.?
tyajāmyāyāsavirasām etāṃ kutsitajīvikām / (47.1) Par.?
ityuktavati saṃtapte dharmaputre dhanaṃjayaḥ // (47.2) Par.?
uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim / (48.1) Par.?
aho nu devaśaptānāṃ duḥkhānyante sukhānyati // (48.2) Par.?
tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ / (49.1) Par.?
hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā // (49.2) Par.?
naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam / (50.1) Par.?
avasthāviparīteṣu klībakāryeṣu majjatām // (50.2) Par.?
saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate / (51.1) Par.?
lajjākaramato loke kimanyatprājñagarhitam // (51.2) Par.?
yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram / (52.1) Par.?
apūrvamidamārabdhaṃ bhavatā vyasanādhikam // (52.2) Par.?
na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ / (53.1) Par.?
kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ // (53.2) Par.?
dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ / (54.1) Par.?
yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ // (54.2) Par.?
vyasurmuhūrtaṃ nidhano nirdhanastu sadā mṛtaḥ / (55.1) Par.?
imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ // (55.2) Par.?
avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ / (56.1) Par.?
iti śakrasutenokto dharmasūnurabhāṣata // (56.2) Par.?
śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām / (57.1) Par.?
śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ // (57.2) Par.?
sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām / (58.1) Par.?
dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ // (58.2) Par.?
nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ / (59.1) Par.?
iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ // (59.2) Par.?
bata deva jaḍasyeva buddhiste durgrahe dṛḍhā / (60.1) Par.?
aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā // (60.2) Par.?
kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā / (61.1) Par.?
rājanna paścimavayāḥ sarvatyāgī na śobhase // (61.2) Par.?
madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ / (62.1) Par.?
prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām // (62.2) Par.?
tyajatastava sāvajñaṃ mohādanyatkimucyate / (63.1) Par.?
vidhūya vighnasaṃmardamāsthāya sa cirānnidhim // (63.2) Par.?
padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ / (64.1) Par.?
taistaiḥ prāṇaparityāgaiḥ kāntām āhṛtya gatvarām // (64.2) Par.?
madhumatto yathā śete tathā tvaṃ kartumudyataḥ / (65.1) Par.?
saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi // (65.2) Par.?
muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām / (66.1) Par.?
kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam // (66.2) Par.?
yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ / (67.1) Par.?
purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ // (67.2) Par.?
tiṣṭhatyaṅke na ca skandhe kaṣṭaṃ bāla ivāturaḥ / (68.1) Par.?
sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ // (68.2) Par.?
vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ / (69.1) Par.?
ityukte bhīmasenena punarūce dhanaṃjayaḥ // (69.2) Par.?
rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām / (70.1) Par.?
ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ // (70.2) Par.?
akāle śritavairāgyā vanametya pravavrajuḥ / (71.1) Par.?
saṃjātakaruṇasteṣu pakṣirūpī puraṃdaraḥ // (71.2) Par.?
praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ / (72.1) Par.?
hiraṇmayasya śakuneste śrutvā bhāṣitaṃ dvijāḥ // (72.2) Par.?
ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam / (73.1) Par.?
śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva // (73.2) Par.?
rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ / (74.1) Par.?
duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ // (74.2) Par.?
sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ / (75.1) Par.?
bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ // (75.2) Par.?
teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ / (76.1) Par.?
gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ // (76.2) Par.?
evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā / (77.1) Par.?
vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ // (77.2) Par.?
gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit / (78.1) Par.?
tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi // (78.2) Par.?
arjuneneti kathite mādrīputrāvathocatuḥ / (79.1) Par.?
bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam // (79.2) Par.?
sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ / (80.1) Par.?
yamābhyāmityabhihite priyā praṇayinī priyam // (80.2) Par.?
draupadī dharmatanayaṃ babhāṣe valguvādinī / (81.1) Par.?
tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ // (81.2) Par.?
anutsāhena te paśya likhantyete mṛṣā bhuvam / (82.1) Par.?
yadetairduṣkaraṃ karma samare kṛtamojasā // (82.2) Par.?
tadadya rājyabhāgena saphalaṃ kartumarhasi / (83.1) Par.?
adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām // (83.2) Par.?
praṇayairmānayaiteṣāmabhinandya parākramam / (84.1) Par.?
aklībacarito rājanrājyaṃ nijabhujārjitam // (84.2) Par.?
bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam / (85.1) Par.?
ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata // (85.2) Par.?
lokasya pālanātsamyagrājānaḥ svargagāminaḥ / (86.1) Par.?
svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ // (86.2) Par.?
mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ / (87.1) Par.?
yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ // (87.2) Par.?
tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ / (88.1) Par.?
taistaistapobhirucitairyatphalaṃ śāntatejasām // (88.2) Par.?
tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ / (89.1) Par.?
janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā // (89.2) Par.?
uvāca patnī praṇayānmadhuraṃ dharmavādinī / (90.1) Par.?
rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca // (90.2) Par.?
svakarmaṇi pravṛttānāmapavargo vivekinām / (91.1) Par.?
amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ // (91.2) Par.?
dambhadharmadhvajā loke kathyante dharmavādibhiḥ / (92.1) Par.?
tasmādrājye 'pi bhavatā vartamānena sarvadā // (92.2) Par.?
labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ / (93.1) Par.?
ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ // (93.2) Par.?
yayāvatyaktarājyo 'pi paramaṃ dhāma śāśvatam / (94.1) Par.?
phalguṇeneti kathite devasthāne praśaṃsati // (94.2) Par.?
muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt / (95.1) Par.?
prajānāṃ pālanaṃ samyaksvadharmaste mahīpate // (95.2) Par.?
araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ / (96.1) Par.?
siddhiṃ prakṛtito yātāḥ sudyumnapramukhā nṛpāḥ // (96.2) Par.?
tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt / (97.1) Par.?
bhrātarau prāṅmunivarau śrutismṛtiviśāradau // (97.2) Par.?
abhūtāṃ śaṅkhalikhitāvācāraniśitavratau / (98.1) Par.?
kadācidāśrame bhrātuḥ svayamādāya pādapāt // (98.2) Par.?
phalāni likhito mohādbhuktavānpraṇayādiva / (99.1) Par.?
tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ // (99.2) Par.?
stainyametanna jānīṣe kasmātparaphalāśanam / (100.1) Par.?
gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya // (100.2) Par.?
ityukto likhitastena sudyumnaṃ vasudhādhipam / (101.1) Par.?
śrutvācacakṣe daṇḍārthī sa svayaṃ phalabhakṣaṇam // (101.2) Par.?
tamabhyadhātkṣitipatirbhagavanvipulavratāḥ / (102.1) Par.?
yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama // (102.2) Par.?
ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ / (103.1) Par.?
so 'yācata sadācārabhraṃśabhīrurnareśvaram // (103.2) Par.?
tatastasya karacchedamādideśa mahīpatiḥ / (104.1) Par.?
chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam // (104.2) Par.?
tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ / (105.1) Par.?
sa babhūva tapoyogātpraśāntānuśayajvaraḥ // (105.2) Par.?
sudyumno 'pi prajānāthaḥ samyagdaṇḍasya dhāraṇāt / (106.1) Par.?
tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ // (106.2) Par.?
sudyumnopākhyānam || 1 ||
tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ / (107.1) Par.?
kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ // (107.2) Par.?
bhūtvā bhūtvā pralīyante kālena kalitāḥ kila / (108.1) Par.?
lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ // (108.2) Par.?
uktaṃ senajitā rājñā purā rājanvivekinā / (109.1) Par.?
duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham // (109.2) Par.?
śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit / (110.1) Par.?
duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām // (110.2) Par.?
dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam / (111.1) Par.?
phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ // (111.2) Par.?
janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ / (112.1) Par.?
svabhāvanaśvarānbhāvānna śocanti vivekinaḥ // (112.2) Par.?
na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca / (113.1) Par.?
śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet // (113.2) Par.?
dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā / (114.1) Par.?
bhajante kālavaicitryānnānārūpaviparyayam // (114.2) Par.?
uccā nīcatvamāyānti viśīryante ca saṃhatāḥ / (115.1) Par.?
bhavanti kila kālena nimnānyucchrāyavanti ca // (115.2) Par.?
hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām / (116.1) Par.?
yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā // (116.2) Par.?
svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ / (117.1) Par.?
jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ // (117.2) Par.?
dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ / (118.1) Par.?
āyurvedavido yānti taruṇā eva pañcatām // (118.2) Par.?
mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ / (119.1) Par.?
bhavanti kālavihataistaistaiḥ kila viparyayaiḥ // (119.2) Par.?
api trailokyakartāraścaturmukhamukhāḥ surāḥ / (120.1) Par.?
na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ // (120.2) Par.?
śrīmatāṃ hīnavittānāṃ dhīmatāṃ jaḍacetasām / (121.1) Par.?
tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ // (121.2) Par.?
kālānilavilolānāṃ dehināṃ bhavakānane / (122.1) Par.?
drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ // (122.2) Par.?
akasmātsaṃgato nāma yadyakasmādvinaśyanti / (123.1) Par.?
śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam // (123.2) Par.?
na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ / (124.1) Par.?
abhāvānubhave bhāvā bhave hi kṣaṇabhaṅginaḥ // (124.2) Par.?
aśmakeneti kathitaṃ kathayitvā munīśvaraḥ / (125.1) Par.?
virarāma samālokya gāḍhaśokaṃ yudhiṣṭhiram // (125.2) Par.?
aśmakagītā || 2 ||
athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ / (126.1) Par.?
bhagavān kaiṭabhārātir dharmasūnum abhāṣata // (126.2) Par.?
viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ / (127.1) Par.?
teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ // (127.2) Par.?
eke 'dya prātarapare paścādanye punaḥ pare / (128.1) Par.?
sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate // (128.2) Par.?
nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate / (129.1) Par.?
yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ // (129.2) Par.?
te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ / (130.1) Par.?
helayā kila kālena prāpitāḥ smṛtiśeṣatām // (130.2) Par.?
sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ / (131.1) Par.?
kṛpayāśvāsayannūce putraśokākulaṃ purā // (131.2) Par.?
rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi / (132.1) Par.?
sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati // (132.2) Par.?
maruttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ / (133.1) Par.?
yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ // (133.2) Par.?
vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ / (134.1) Par.?
abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ // (134.2) Par.?
suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ / (135.1) Par.?
yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ // (135.2) Par.?
bṛhadrathaśca nṛpatiryāto 'staṃ rathināṃ varaḥ / (136.1) Par.?
yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau // (136.2) Par.?
śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ / (137.1) Par.?
sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām // (137.2) Par.?
sahasreṇāśvamedhānāṃ rājasūyaśatena ca / (138.1) Par.?
īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ // (138.2) Par.?
sa ca dāśarathī rāmo daśakaṇṭhakulāntakaḥ / (139.1) Par.?
yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ // (139.2) Par.?
bhagīrathaśca bhūpālastapasā yasya jāhnavī / (140.1) Par.?
avāpa śaṃkaraśiraḥ sa kālasyecchayā gataḥ // (140.2) Par.?
so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ / (141.1) Par.?
yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ // (141.2) Par.?
ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ / (142.1) Par.?
gataḥ śakrādayo devā yasyāsankāntavikrame // (142.2) Par.?
yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ / (143.1) Par.?
devāsuraraṇe vīro yo jaghānāmaradviṣaḥ // (143.2) Par.?
yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ / (144.1) Par.?
yasya śāsanamamlānaṃ nṛpā mālyamivāvahan // (144.2) Par.?
śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ / (145.1) Par.?
abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām // (145.2) Par.?
gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm / (146.1) Par.?
pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate // (146.2) Par.?
prayāto rantidevaśca yajñeṣu paśucarmabhiḥ / (147.1) Par.?
srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī // (147.2) Par.?
atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ / (148.1) Par.?
ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām // (148.2) Par.?
vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak / (149.1) Par.?
so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham // (149.2) Par.?
ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ / (150.1) Par.?
mā śucas tava madvākyātputraḥ sṛñjaya jīvatu // (150.2) Par.?
ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam / (151.1) Par.?
taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ // (151.2) Par.?
ṣoḍaśarājakīyam || 3 ||
kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat / (152.1) Par.?
pṛṣṭo dharmasuteneti punarūce caturbhujaḥ // (152.2) Par.?
sṛñjayasya kṣitipatestathā nāradaparvatau / (153.1) Par.?
devarṣī tasthaturgehe martyalokavihāriṇau // (153.2) Par.?
vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam / (154.1) Par.?
cakratustatra sahitau prītyā praṇayaśālinau // (154.2) Par.?
sṛñjayas tatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām / (155.1) Par.?
yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat // (155.2) Par.?
bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām / (156.1) Par.?
nirvarṇayannanimiṣo nārado 'bhūtsmarākulaḥ // (156.2) Par.?
taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā / (157.1) Par.?
svasrīyaḥ parvataḥ kṣipraṃ bubudhe jñānacakṣuṣā // (157.2) Par.?
maryādābhraṃśakupitaḥ sa śaśāpātha mātulam / (158.1) Par.?
patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi // (158.2) Par.?
iti tena ruṣā śaptaḥ kopāttamapi nāradaḥ / (159.1) Par.?
śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ // (159.2) Par.?
vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ / (160.1) Par.?
tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ // (160.2) Par.?
sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī / (161.1) Par.?
ananyamanasā mene taṃ netrāmṛtanirjharam // (161.2) Par.?
śamayitvā mithaḥ śāpaṃ praśānte manyuviplave / (162.1) Par.?
prītyā babhūvatuḥ svasthau tau parityajya vikriyām // (162.2) Par.?
tyaktavānararūpaṃ ca sukumārī pativratā / (163.1) Par.?
śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā // (163.2) Par.?
ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ / (164.1) Par.?
ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ // (164.2) Par.?
munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ / (165.1) Par.?
uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ // (165.2) Par.?
asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ / (166.1) Par.?
yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ // (166.2) Par.?
taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā / (167.1) Par.?
aghātayatsurapatirvajreṇa vyāghrarūpiṇā // (167.2) Par.?
sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam / (168.1) Par.?
śuśoca viṣamāyāsamūrchāvihvalamānasaḥ // (168.2) Par.?
pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam / (169.1) Par.?
kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam // (169.2) Par.?
madvarātsa sahasrāyurbhuktvā vasumatīmimām / (170.1) Par.?
kālena yātastridivaṃ sthāyino na hi dehinaḥ // (170.2) Par.?
svarṇaṣṭhīvyupākhyānam || 4 ||
nāradeneti kathite vyāsenāpi muhurmuhuḥ / (171.1) Par.?
bodhito dharmatanayaḥ śokārtaḥ punarabravīt // (171.2) Par.?
lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe / (172.1) Par.?
bhogāśayā kṛto yena gurubandhusutakṣayaḥ // (172.2) Par.?
punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum / (173.1) Par.?
kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam // (173.2) Par.?
iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram / (174.1) Par.?
uvāca lokasthitaye parāśarasuto muniḥ // (174.2) Par.?
saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā / (175.1) Par.?
kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ // (175.2) Par.?
kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ / (176.1) Par.?
dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ // (176.2) Par.?
nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ / (177.1) Par.?
yajasva hayamedhena mithyā yadi viśaṅkase // (177.2) Par.?
prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ / (178.1) Par.?
nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ // (178.2) Par.?
iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ / (179.1) Par.?
uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ // (179.2) Par.?
satkarmaṇāmakaraṇānninditānāṃ ca sevanāt / (180.1) Par.?
paścāttāpam anāsādya prāyaścittaṃ naro 'rhati // (180.2) Par.?
kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ / (181.1) Par.?
brahmahatyābhayāttīvrādvratānte mucyate naraḥ // (181.2) Par.?
etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ / (182.1) Par.?
gosahasrapradānaiśca taranti kila dehinaḥ // (182.2) Par.?
surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām / (183.1) Par.?
vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ // (183.2) Par.?
bhṛguvahninipātena mahāprasthānakena ca / (184.1) Par.?
mahīdānena dātṝṇāṃ kṣīyate gurupātakam // (184.2) Par.?
prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ / (185.1) Par.?
mahaugheneva vāhinyo bhavanti vimalāśayāḥ // (185.2) Par.?
bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ / (186.1) Par.?
vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ // (186.2) Par.?
abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā / (187.1) Par.?
gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati // (187.2) Par.?
iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ / (188.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat // (188.2) Par.?
pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ / (189.1) Par.?
rājadhānīṃ samāsādya viveśa rucirāṃ sabhām // (189.2) Par.?
upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ / (190.1) Par.?
apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām // (190.2) Par.?
yudhiṣṭhiranagarapraveśaḥ (12.39) || 5 ||
atrāntare tridaṇḍāṅkas triśikhaḥ kapaṭo muniḥ / (191.1) Par.?
suhṛdduryodhanasyāyāccārvāko nāma rākṣasaḥ // (191.2) Par.?
so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā / (192.1) Par.?
bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ // (192.2) Par.?
iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire / (193.1) Par.?
brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ // (193.2) Par.?
sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ / (194.1) Par.?
uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt // (194.2) Par.?
tasminbrāhmaṇakopena nirdagdhe rajanīcare / (195.1) Par.?
uvāca vihasañśauriramṛtaṃ vikiranniva // (195.2) Par.?
avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt / (196.1) Par.?
edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ // (196.2) Par.?
so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām / (197.1) Par.?
ityuktavati govinde sabhāyāmutsavo 'bhavat // (197.2) Par.?
cārvākanigrahaḥ || 6 ||
athābhiṣeko divyena vidhinā dharmajanmanaḥ / (198.1) Par.?
avartata hate vṛtre devasyeva śatakratoḥ // (198.2) Par.?
sumeruvipule pīṭhe pariṣvakto jayaśriyā / (199.1) Par.?
pradīpasaṃdhyāruciro divākara ivābabhau // (199.2) Par.?
dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham / (200.1) Par.?
nidhāya mārutasutaṃ yauvarājye mahābhujam // (200.2) Par.?
viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam / (201.1) Par.?
saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane // (201.2) Par.?
dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau / (202.1) Par.?
uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat // (202.2) Par.?
yudhiṣṭhirābhiṣekaḥ || 7 ||
tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam / (203.1) Par.?
mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ // (203.2) Par.?
vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ / (204.1) Par.?
arjunāya dadau ratnakāñcanodāramandiram // (204.2) Par.?
anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm / (205.1) Par.?
labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ // (205.2)