Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
suravrataṃ hataṃ śrutvā dhṛtarāṣṭro 'tiduḥkhitaḥ / (2.1) Par.?
muhurmuhuryaśorāśiṃ tamaśocadariṃdamam // (2.2) Par.?
punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ / (3.1) Par.?
pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt // (3.2) Par.?
tato bhīṣme hate rājankuravo bhṛśaduḥkhitāḥ / (4.1) Par.?
abdhau bhagne pravahaṇe vaṇijaḥ patitā iva // (4.2) Par.?
vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam / (5.1) Par.?
vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi // (5.2) Par.?
tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ / (6.1) Par.?
karṇasyānumate cakre droṇaṃ senāsu nāyakam // (6.2) Par.?
tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām / (7.1) Par.?
sa babhau śaktimānvīro mahāsena ivāparaḥ // (7.2) Par.?
vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata / (8.1) Par.?
dugdhodadheriva śrīmaccandramaṇḍalamudyatam // (8.2) Par.?
āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau / (9.1) Par.?
upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ // (9.2) Par.?
praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā / (10.1) Par.?
sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ // (10.2) Par.?
reje rathena raukmena śoṇāśvena patākinā / (11.1) Par.?
saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ // (11.2) Par.?
virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ / (12.1) Par.?
śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ // (12.2) Par.?
ākarṇapalitaḥ śyāmo dhaureyaḥ sarvadhanvinām / (13.1) Par.?
dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ // (13.2) Par.?
jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram / (14.1) Par.?
hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām // (14.2) Par.?
etadguruvaco rājā pratigṛhya kṛtāñjaliḥ / (15.1) Par.?
viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt // (15.2) Par.?
tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā / (16.1) Par.?
krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau // (16.2) Par.?
droṇena śakaṭavyūhe nirmite bhṛśasaṃhate / (17.1) Par.?
avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam // (17.2) Par.?
tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ / (18.1) Par.?
śarīrahāriṇaḥ petur droṇanāmāṅkitāḥ śarāḥ // (18.2) Par.?
bhidyamāneṣu sainyeṣu nipatadgajavājiṣu / (19.1) Par.?
raktakallolinīvegairnīteṣu syandaneṣvapi // (19.2) Par.?
yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān / (20.1) Par.?
avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ // (20.2) Par.?
abhimanyurathākṛṣya rathātkeśeṣu pauravam / (21.1) Par.?
apātayatkṛpāṇena paśyatāṃ sarvadhanvinām // (21.2) Par.?
tatkopāt khaḍgamādāya jayadrathamupāgatam / (22.1) Par.?
śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam // (22.2) Par.?
tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat / (23.1) Par.?
gadayā vīravārinyā bhīmaśca tamavārayat // (23.2) Par.?
tayoḥ parasparāghātakīrṇavahnikaṇākulam / (24.1) Par.?
nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata // (24.2) Par.?
maṇḍalāni carantau tau samadāviva kuñjarau / (25.1) Par.?
abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ // (25.2) Par.?
gāḍhaprahārasaṃjātamūrchāvihvalamānasau / (26.1) Par.?
tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ // (26.2) Par.?
nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā / (27.1) Par.?
bhīmasenaḥ samādāya kurusenāmadārayat // (27.2) Par.?
karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ / (28.1) Par.?
ākīrṇāndraupadīputrānvilokya tamupādravan // (28.2) Par.?
tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm / (29.1) Par.?
praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā // (29.2) Par.?
śikhaṇḍisātyakimukhānsa vidārya mahārathān / (30.1) Par.?
yudhiṣṭhiram abhiprekṣuḥ kurvannarapatikṣayam // (30.2) Par.?
yugaṃdharaṃ vyāghradattaṃ siṃhasenaṃ ca pārthivam / (31.1) Par.?
nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ // (31.2) Par.?
tiṣṭha sthito 'haṃ yudhyasva hato 'sīti muhurmuhuḥ / (32.1) Par.?
droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ // (32.2) Par.?
droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ / (33.1) Par.?
kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau // (33.2) Par.?
sa nihatyāstrajālena vīraḥ kuruvarūthinīm / (34.1) Par.?
vidadhe raktataṭinīmāvartahṛtakuñjarām // (34.2) Par.?
tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ / (35.1) Par.?
yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ // (35.2) Par.?
droṇābhiṣekaḥ prathamo yuddhadivasaśca || 1 ||
niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu / (36.1) Par.?
lajjamāna ivācāryo duryodhanamabhāṣata // (36.2) Par.?
uktameva mayā rājanrahitaṃ savyasācinā / (37.1) Par.?
yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ // (37.2) Par.?
iti bruvāṇe vailakṣyādācārye rājasaṃnidhau / (38.1) Par.?
trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā // (38.2) Par.?
vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā / (39.1) Par.?
vīrairmadrakakāmbojalalitaiśca prahāribhiḥ // (39.2) Par.?
rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ / (40.1) Par.?
yotsyāmahe suprakṛtairiti satyaṃ śapāmahe // (40.2) Par.?
ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ / (41.1) Par.?
pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ // (41.2) Par.?
te turaṅgakharoddhūtadhūligrastanabhastalāḥ / (42.1) Par.?
cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ // (42.2) Par.?
tānvyūhenārdhacandreṇa same deśe vyavasthitān / (43.1) Par.?
dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata // (43.2) Par.?
anujānātu māmāryastrigartānāṃ vadhaṃ prati / (44.1) Par.?
ete māmabhivāñchanti yoddhuṃ saṃgharṣaśālinaḥ // (44.2) Par.?
ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ / (45.1) Par.?
goptā droṇābhisaraṇe śakratulyaparākramaḥ // (45.2) Par.?
ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ / (46.1) Par.?
pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ // (46.2) Par.?
te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ / (47.1) Par.?
phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ // (47.2) Par.?
tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ / (48.1) Par.?
dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ // (48.2) Par.?
tasya śabdena mahatā tatsainyaṃ bhayakāriṇā / (49.1) Par.?
abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam // (49.2) Par.?
atha sāyakajālena jīvamatsyāpahāriṇā / (50.1) Par.?
trigartavāhinīṃ pārthaḥ samantātparyavārayat // (50.2) Par.?
tataḥ saṃśaptakagaṇotsṛṣṭair avivaraiḥ śaraiḥ / (51.1) Par.?
pihite bhuvanābhoge babhūvākālaśarvarī // (51.2) Par.?
tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ / (52.1) Par.?
yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ // (52.2) Par.?
jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ / (53.1) Par.?
sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ // (53.2) Par.?
tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā / (54.1) Par.?
vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm // (54.2) Par.?
chinnacchattradhvajarathaṃ patadbhujabhaṭānanam / (55.1) Par.?
trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt // (55.2) Par.?
saṃśaptakayuddham || 2 ||
asminkṣaṇe vainateyavyūhe droṇena nirmite / (56.1) Par.?
vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ // (56.2) Par.?
tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām / (57.1) Par.?
dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan // (57.2) Par.?
rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ / (58.1) Par.?
avibhāgamamaryādaṃ ghoraṃ yuddhamavartata // (58.2) Par.?
abhidrute tato droṇe dharmarājajighṛkṣayā / (59.1) Par.?
ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam // (59.2) Par.?
kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām / (60.1) Par.?
avārayitum abhyetya satyajitsatyavikramaḥ // (60.2) Par.?
yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ / (61.1) Par.?
śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram // (61.2) Par.?
hemanāmāṅkitairbāṇairmuhūrtādatha satyajit / (62.1) Par.?
dīptairapūrayaddroṇaṃ khadyotairiva pādapam // (62.2) Par.?
tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ / (63.1) Par.?
śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam // (63.2) Par.?
nipātite satyajiti pravare sarvadhanvinām / (64.1) Par.?
vidrute dharmatanaye vyadīryata varūthinī // (64.2) Par.?
satyajidvadhaḥ || 3 ||
hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam / (65.1) Par.?
dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam // (65.2) Par.?
nighnanrukmarathaścedimatsyapāñcālasṛñjayān / (66.1) Par.?
vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm // (66.2) Par.?
vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ / (67.1) Par.?
karṇaduryodhanamukhā bhāradvājamapūjayan // (67.2) Par.?
punarāvartite sainye bhīmena bhujaśālinā / (68.1) Par.?
saṃhatāḥ pṛthivīpālāḥ kopāddroṇamupādravan // (68.2) Par.?
ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ / (69.1) Par.?
pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ // (69.2) Par.?
nakulaḥ sahadevaśca śukatittirisaprabhaiḥ / (70.1) Par.?
abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ / (70.2) Par.?
dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ // (70.3) Par.?
anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ / (71.1) Par.?
parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat // (71.2) Par.?
mṛdaṅganādakau rājño dhvajo nandopanandakau / (72.1) Par.?
divyayantreṇa vihitau babhaturdharmajanmanaḥ // (72.2) Par.?
dharmānilendrāśvināṃ ca pratimā draupadībhuvām / (73.1) Par.?
tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ // (73.2) Par.?
āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā / (74.1) Par.?
duryodhanādayo vīrānbhīmamukhyānsamāpatan // (74.2) Par.?
teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ / (75.1) Par.?
dvandvayuddhaniṣakteṣu samarotsavarājiṣu // (75.2) Par.?
kṛtabāhau subāhau ca hate vīre yuyutsunā / (76.1) Par.?
vaṅgarāje samātaṅge bhīmasenena pātite // (76.2) Par.?
vidrute kauravabale nihateṣvabhimāniṣu / (77.1) Par.?
nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ // (77.2) Par.?
prerito bhagadattena saṃvartakaghanaprabhaḥ / (78.1) Par.?
supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata // (78.2) Par.?
daityasaṃgrāmasāhāyye jambhāribhavanasthitaḥ / (79.1) Par.?
airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmaṇaḥ // (79.2) Par.?
śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau / (80.1) Par.?
svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva // (80.2) Par.?
itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām / (81.1) Par.?
iti nakṣatramālābhir udayādririvāśritaḥ // (81.2) Par.?
digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam / (82.1) Par.?
itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ // (82.2) Par.?
etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ / (83.1) Par.?
itīva karṇatālābhyāṃ muhurmuhuravījayat // (83.2) Par.?
caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ / (84.1) Par.?
helayonmīlayankiṃcillocane pracacāla saḥ // (84.2) Par.?
bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm / (85.1) Par.?
gatvā pade pade paśyansasmāra kamalākarān // (85.2) Par.?
sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ / (86.1) Par.?
gajavājirathān piṃṣan vasākardaminīṃ vyadhāt // (86.2) Par.?
mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām / (87.1) Par.?
saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ // (87.2) Par.?
tena mandaratulyena gajenānīkavāridheḥ / (88.1) Par.?
samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ // (88.2) Par.?
kuṇḍalīkṛtaśuṇḍāgraḥ so 'bhyadhāvadvṛkodaram / (89.1) Par.?
ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ // (89.2) Par.?
saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ / (90.1) Par.?
saha sarvairmahīpālairbhagadattaṃ samabhyadhāt // (90.2) Par.?
sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim / (91.1) Par.?
unmamātha rathaṃ vegātsupratīkena sātyakeḥ // (91.2) Par.?
tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ / (92.1) Par.?
bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān // (92.2) Par.?
sā senā bhagadattena kuñjarasthena pīḍitā / (93.1) Par.?
janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit // (93.2) Par.?
gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi / (94.1) Par.?
hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat // (94.2) Par.?
sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ / (95.1) Par.?
trigartānsānugānhatvā bhagadattamathāpatat // (95.2) Par.?
dṛṣṭvā gāṇḍīvadhanvānaṃ tārkṣyavat tūrṇamāgatam / (96.1) Par.?
prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ // (96.2) Par.?
tamantakamivāyāntamapasavyena keśavaḥ / (97.1) Par.?
rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ // (97.2) Par.?
viddhvā śarasahasreṇa pārthaṃ prāgjyotiṣeśvaraḥ / (98.1) Par.?
nārāyaṇāstramasṛjattacca jagrāha keśavaḥ // (98.2) Par.?
arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ / (99.1) Par.?
niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam // (99.2) Par.?
tasminviphalatāṃ yāte mahāstre dīptatejasi / (100.1) Par.?
vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ // (100.2) Par.?
nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi / (101.1) Par.?
śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ // (101.2) Par.?
caturmūrtibhṛtā pūrvaṃ pṛthivīvacasā mayā / (102.1) Par.?
vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave // (102.2) Par.?
amoghamāptavāṃstasmād daityātso 'sau narādhipaḥ / (103.1) Par.?
gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam // (103.2) Par.?
ukte janārdaneneti savyasācī sakuñjaram / (104.1) Par.?
ūrdhvavaktraiḥ śaraiḥ kṣipraṃ bhagadattamapūrayat // (104.2) Par.?
girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ / (105.1) Par.?
adūravidrutāmartyavimānam akaronnabhaḥ // (105.2) Par.?
tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram / (106.1) Par.?
āpucchagāminā pārtho nārācenākulaṃ vyadhāt // (106.2) Par.?
sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ / (107.1) Par.?
jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat // (107.2) Par.?
kruddhastato 'rdhacandreṇa hṛdi viddhaḥ kirīṭinā / (108.1) Par.?
muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ // (108.2) Par.?
bhagadattavadhaḥ || 4 ||
tasminnipatite vīre kakude sarvabhūbhujām / (109.1) Par.?
vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat // (109.2) Par.?
vidrute kauravānīke saubalau vṛṣakācalau / (110.1) Par.?
gāndhārau dhanvināṃ dhuryau dhanaṃjayamayudhyatām // (110.2) Par.?
tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau / (111.1) Par.?
syūtāvapātayatprītyā yāto bhāruṇḍatāmiva // (111.2) Par.?
vṛṣabhakācalavadhaḥ || 5 ||
anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ / (112.1) Par.?
kalpayanvipulāṃ māyāṃ savyasācināmādravat // (112.2) Par.?
astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ / (113.1) Par.?
nākampata raṇe pārthastasya māyāśatairapi // (113.2) Par.?
saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm / (114.1) Par.?
prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt // (114.2) Par.?
yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale / (115.1) Par.?
na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī // (115.2) Par.?
tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā / (116.1) Par.?
haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat // (116.2) Par.?
vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ / (117.1) Par.?
raktāsavamadeneva cakampe vasudhāvadhūḥ // (117.2) Par.?
tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare / (118.1) Par.?
pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ // (118.2) Par.?
pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ / (119.1) Par.?
ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ // (119.2) Par.?
taṃ dahantamanīkāni divyāstrairvahnitejasam / (120.1) Par.?
pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ // (120.2) Par.?
ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ / (121.1) Par.?
chattraṃ dhvajaṃ kārmukaṃ ca bhallaiścicheda nirvyathaḥ // (121.2) Par.?
avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ / (122.1) Par.?
kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat // (122.2) Par.?
bhāradvājasutastasya bhallenojjvalakuṇḍalam / (123.1) Par.?
kāntaṃ śiro 'harattārāyugayuktamivoḍupam // (123.2) Par.?
nīlavadhaḥ || 6 ||
nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale / (124.1) Par.?
hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau // (124.2) Par.?
bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ / (125.1) Par.?
bhidyamāne parānīke niḥsvanastumulo 'bhavat // (125.2) Par.?
tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām / (126.1) Par.?
ghoro babhūva saṃmardaḥ sarvalokabhayaṃkaraḥ // (126.2) Par.?
nirmaryāde raṇe tasmin rudhirāvartadustare / (127.1) Par.?
bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat // (127.2) Par.?
so 'rjunaṃ pāvakāstreṇa sātyakipramukhāṃstathā / (128.1) Par.?
cakāra ghoradigdāhapiṅgalāniva bhūdharān // (128.2) Par.?
tato dhanaṃjayamukhā hatvāstrairastramutkaṭam / (129.1) Par.?
karṇaṃ śaraśataiścakrurghanavetravanopamam // (129.2) Par.?
śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ / (130.1) Par.?
karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ // (130.2) Par.?
karṇānujavadhaḥ || 7 ||
atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ / (131.1) Par.?
karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ // (131.2) Par.?
te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ / (132.1) Par.?
cakrire samaraṃ ghoraṃ gajavājirathakṣayam // (132.2) Par.?
tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu / (133.1) Par.?
vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ // (133.2) Par.?
dvītīyo yuddhadivasaḥ || 8 ||
tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt / (134.1) Par.?
karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam // (134.2) Par.?
aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ / (135.1) Par.?
vīro niṣphalatāṃ yāto dharmajagrahaṇe mama // (135.2) Par.?
śaktimantaḥ praṇayināmabhijātā yaśasvinaḥ / (136.1) Par.?
vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ // (136.2) Par.?
śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ / (137.1) Par.?
durgrāhyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā // (137.2) Par.?
tathāpyadya karomyeṣa yathāśakti hitaṃ tava / (138.1) Par.?
saṃśaptakāḥ punaryāntu rathādākṛṣya phalguṇam // (138.2) Par.?
ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ / (139.1) Par.?
samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ // (139.2) Par.?
rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ / (140.1) Par.?
saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame // (140.2) Par.?
arīṇāmayute tasminrājaputrāyutaṃ babhau / (141.1) Par.?
vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ // (141.2) Par.?
nābhimanye svayaṃ śrīmānrājā tasthau suyodhanaḥ / (142.1) Par.?
gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ // (142.2) Par.?
jayadrathena sahito droṇo vyūhamukho 'bhavat / (143.1) Par.?
triṃśatā tridaśākaraistathā duryodhanānujaiḥ // (143.2) Par.?
tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ / (144.1) Par.?
droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ // (144.2) Par.?
sa saubhadraṃ raṇe matvā kaṃsārisamavikramam / (145.1) Par.?
babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam // (145.2) Par.?
abhimanyo tava pitā yātaḥ saṃśaptakānprati / (146.1) Par.?
tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ // (146.2) Par.?
kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ / (147.1) Par.?
pragalbhaḥ pañcamo nāsti cakravyūhavibhedine // (147.2) Par.?
śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ / (148.1) Par.?
eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā // (148.2) Par.?
nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ / (149.1) Par.?
ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ // (149.2) Par.?
tathetyabhihite sūtaṃ saubhadraḥ samacodayat / (150.1) Par.?
sa muktaśaiśavo vīraḥ kesarīva trihāyanaḥ // (150.2) Par.?
manyamāno raṇamukhe varākaṃ sarvarājakam / (151.1) Par.?
kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ // (151.2) Par.?
kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ / (152.1) Par.?
akaṭhoratarākāro vīro jaraṭhavikramaḥ // (152.2) Par.?
droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam / (153.1) Par.?
tataḥ pravṛtte samare mahatāmapi mohane // (153.2) Par.?
vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ / (154.1) Par.?
lāghave sauṣṭhave citre yātamekamanekatām // (154.2) Par.?
dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan / (155.1) Par.?
ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn // (155.2) Par.?
iti rājñāṃ ninādo 'bhūd abhimanyurathaṃ prati / (156.1) Par.?
saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ // (156.2) Par.?
sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ / (157.1) Par.?
turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ // (157.2) Par.?
nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm / (158.1) Par.?
vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā // (158.2) Par.?
tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ / (159.1) Par.?
tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ // (159.2) Par.?
śiro jahāra bhallena saubhadro 'śmakabhūpateḥ / (160.1) Par.?
bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ // (160.2) Par.?
drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ / (161.1) Par.?
bhūribhūriśravaścitraduḥśāsanasuyodhanāḥ // (161.2) Par.?
anye cābhyetya bhūpālāḥ sāyakaistamavākiran / (162.1) Par.?
kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ // (162.2) Par.?
vasantasamaye kāntaḥ karṇikāra ivābabhau / (163.1) Par.?
tasya pārthakumārasya kumārasyeva dānavāḥ // (163.2) Par.?
śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ / (164.1) Par.?
madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam // (164.2) Par.?
karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam / (165.1) Par.?
krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ // (165.2) Par.?
karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam / (166.1) Par.?
parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ // (166.2) Par.?
hemacāpasahasrāṇi dadṛśustasya lāghavāt / (167.1) Par.?
gajavājirathānīke dārite tena pattribhiḥ // (167.2) Par.?
cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī / (168.1) Par.?
utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale // (168.2) Par.?
dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayan iva / (169.1) Par.?
atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān // (169.2) Par.?
avārayadbhargavarāddṛpto rājā jayadrathaḥ / (170.1) Par.?
sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt // (170.2) Par.?
varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā / (171.1) Par.?
sa babhau pāṇḍutanayānvārayansapadānugān // (171.2) Par.?
velācala ivoddhūtānvārivegānmahodadheḥ / (172.1) Par.?
haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham // (172.2) Par.?
dadāha pāṇḍavacamūṃ saindhavo rudratejasā / (173.1) Par.?
tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu // (173.2) Par.?
abhimanyurviśanrājñāmuccakarta śirovanam / (174.1) Par.?
vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam // (174.2) Par.?
jahāra lulitoṣṇīṣaṃ kāmbojanṛpateḥ śiraḥ / (175.1) Par.?
tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ // (175.2) Par.?
asūcyanta mahīpālā ratnābharaṇaraśmibhiḥ / (176.1) Par.?
tato vijayadāyādaḥ kesarīva madadvipam // (176.2) Par.?
jagrāha satyaśravasaṃ rājānamatulaujasam / (177.1) Par.?
abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare // (177.2) Par.?
śalyātmajo rukmarathastaṃ garjansamupādravat / (178.1) Par.?
sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām // (178.2) Par.?
gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām / (179.1) Par.?
tena tulyavayoveśe rājaputraśate hate // (179.2) Par.?
rambhākāṇḍavane bhagne prabhinneneva dantinā / (180.1) Par.?
vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ // (180.2) Par.?
niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ / (181.1) Par.?
tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ // (181.2) Par.?
abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm / (182.1) Par.?
lakṣmīlatākisalayaṃ saṃbhogatarukandaram // (182.2) Par.?
taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat / (183.1) Par.?
tasya muktāvalītārāpaṅktisevitamānanam // (183.2) Par.?
śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ / (184.1) Par.?
kauravendrastataḥ kruddhaḥ priye putre nipātite // (184.2) Par.?
saubhadramādravadvīraḥ saha sarvairmahārathaiḥ / (185.1) Par.?
nṛpavaikartanadroṇadrauṇihārdikyagautamān // (185.2) Par.?
śarairvidrāvya tarasā vṛndārakamapātayat / (186.1) Par.?
kopādāpatataḥ so 'tha kosalādhipateḥ śiraḥ // (186.2) Par.?
bṛhadbalasya cicheda bhallenākulakuṇḍalam / (187.1) Par.?
tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ // (187.2) Par.?
nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva / (188.1) Par.?
nipātya karṇasacivānrājaputrānprahāriṇaḥ // (188.2) Par.?
jaghāna mārttikaṃ bhojaṃ tathā kuñjaraketanam / (189.1) Par.?
dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅmukham // (189.2) Par.?
vidhāya virathaṃ śalyaṃ śarajālairamohayat / (190.1) Par.?
śatruṃjayaṃ meghavegaṃ candraketuṃ suvarcasam // (190.2) Par.?
sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt / (191.1) Par.?
vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam // (191.2) Par.?
śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ / (192.1) Par.?
hemapuṅkheṣujālena janakaspardhayeva saḥ // (192.2) Par.?
cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam / (193.1) Par.?
sa babhau bimbito rājñāṃ khaḍgeṣu kavaceṣu ca // (193.2) Par.?
eko viśvakṣayāyeva prayāto viśvarūpatām / (194.1) Par.?
taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam // (194.2) Par.?
ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt / (195.1) Par.?
bālo 'pyabālacaritaḥ kākutstham avikramaḥ // (195.2) Par.?
aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ / (196.1) Par.?
vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ // (196.2) Par.?
tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ / (197.1) Par.?
śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata // (197.2) Par.?
satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ / (198.1) Par.?
asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam // (198.2) Par.?
romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate / (199.1) Par.?
sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ // (199.2) Par.?
sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi / (200.1) Par.?
tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane // (200.2) Par.?
paracakrāntarasthasya yuṣmābhiryadi śakyate / (201.1) Par.?
tato droṇaḥ samābhāṣya karṇena sahito yayau // (201.2) Par.?
saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ / (202.1) Par.?
sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ // (202.2) Par.?
śaraiścakāra vimukhānnadīvegānivācalaḥ / (203.1) Par.?
tataścicheda pārśvena karṇastasyānataṃ dhanuḥ // (203.2) Par.?
rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ / (204.1) Par.?
virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan // (204.2) Par.?
sa dīptaṃ khaḍgamādāya carma cānekatārakam / (205.1) Par.?
maṇḍalāni caranvīro durlakṣyaḥ samapadyata // (205.2) Par.?
carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ / (206.1) Par.?
patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ // (206.2) Par.?
prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā / (207.1) Par.?
khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam // (207.2) Par.?
chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ / (208.1) Par.?
sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam // (208.2) Par.?
tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ / (209.1) Par.?
taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ // (209.2) Par.?
hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ / (210.1) Par.?
subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ // (210.2) Par.?
gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim / (211.1) Par.?
nṛpānbrahmavasātīyāngadayāpātayaddaśa // (211.2) Par.?
niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ / (212.1) Par.?
vajrapātavinirbhinnaśailamaṇḍalasaṃnibham // (212.2) Par.?
rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim / (213.1) Par.?
gadayā gajaghātinyā gadāpāṇiṃ tamādravat // (213.2) Par.?