Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / (1.1) Par.?
nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // (1.2) Par.?
abhra:: drāvaṇa
śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet / (2.1) Par.?
gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // (2.2) Par.?
tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai / (3.1) Par.?
snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // (3.2) Par.?
kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam / (4.1) Par.?
vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā // (4.2) Par.?
vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam / (5.1) Par.?
anena kṣārakalkena pūrvapatrāṇi lepayet // (5.2) Par.?
ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / (6.1) Par.?
evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // (6.2) Par.?
abhra:: drāvaṇa
amlavargeṇa patrāṇi kṣiped gharme dinatrayam / (7.1) Par.?
tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // (7.2) Par.?
kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / (8.1) Par.?
liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // (8.2) Par.?
saptāhānnātra saṃdeho rasarūpā drutirbhavet // (9) Par.?
abhra:: drāvaṇa
kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam / (10.1) Par.?
etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / (10.2) Par.?
aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // (10.3) Par.?
abhra:: drāvaṇa
dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / (11.1) Par.?
snuhyarkapayasā drāvairmunibhirmardayet tryaham // (11.2) Par.?
tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / (12.1) Par.?
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // (12.2) Par.?
abhra:: drāvaṇa
agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / (13.1) Par.?
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // (13.2) Par.?
tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / (14.1) Par.?
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // (14.2) Par.?
abhrakadruti (6)
dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam / (15.1) Par.?
sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // (15.2) Par.?
abhra:: drāvaṇa
saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / (16.1) Par.?
mardayedbhāvayed gharme tato dārvī suvarcalam // (16.2) Par.?
maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam / (17.1) Par.?
mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi // (17.2) Par.?
śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // (18) Par.?
abhra:: drāvaṇa
dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / (19.1) Par.?
snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // (19.2) Par.?
abhra:: drāvaṇa
vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam / (20.1) Par.?
tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // (20.2) Par.?
ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ / (21.1) Par.?
ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ // (21.2) Par.?
abhra:: drāvaṇa
uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet / (22.1) Par.?
sthālyāṃ vā pācayedetān bhavanti navanītavat // (22.2) Par.?
tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / (23.1) Par.?
yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // (23.2) Par.?
abhra:: drāvaṇa
kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam / (24.1) Par.?
vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // (24.2) Par.?
mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / (25.1) Par.?
ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // (25.2) Par.?
abhra:: drāvaṇa
kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham / (26.1) Par.?
mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // (26.2) Par.?
narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / (27.1) Par.?
puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // (27.2) Par.?
abhra:: drāvaṇa
dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / (28.1) Par.?
snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // (28.2) Par.?
abhra:: drāvaṇa
raktotpalasya nīlotthadravairmardyaṃ dinatrayam / (29.1) Par.?
dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // (29.2) Par.?
vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / (30.1) Par.?
bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet // (30.2) Par.?
abhra:: sattva:: drāvaṇa
athavā chāgamūtreṇa bhāvayet kapitiṃdujam / (31.1) Par.?
phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet // (31.2) Par.?
dvitrivāraprayogeṇa drutirbhavati nirmalā // (32) Par.?
abhra:: sattva:: drāvaṇa
narakeśodbhavaistailaiḥ secayedabhrasattvakam / (33.1) Par.?
tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / (33.2) Par.?
haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat // (33.3) Par.?
abhrakasattvadruti (3)
bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam / (34.1) Par.?
daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ // (34.2) Par.?
tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet / (35.1) Par.?
yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ / (35.2) Par.?
lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ // (35.3) Par.?
abhrakasattvadruti (4)
paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ / (36.1) Par.?
śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ // (36.2) Par.?
taccūrṇaṃ daśamāṃśena drute satve pratāpayet / (37.1) Par.?
tatpunarjāyate baddho vāpo deyaḥ punaḥ punaḥ // (37.2) Par.?
abhrakasattvadruti (5)
kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam / (38.1) Par.?
tadvāpena dravetsattvaṃ lohāni sakalāni ca // (38.2) Par.?
abhrakasattvadruti (6)
sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam / (39.1) Par.?
niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // (39.2) Par.?
suvarṇadruti (1)
iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ / (40.1) Par.?
bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // (40.2) Par.?
kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // (41) Par.?
silver, gold:: drāvaṇa
śatadhā naramūtreṇa bhāvayeddevadālikām / (42.1) Par.?
taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // (42.2) Par.?
tīkṣṇalohadruti (1)
suradālībhavaṃ bhasma naramūtreṇa bhāvitam / (43.1) Par.?
trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // (43.2) Par.?
tīkṣṇalohadruti (2)
meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet / (44.1) Par.?
sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // (44.2) Par.?
iron:: drāvaṇa
gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / (45.1) Par.?
drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // (45.2) Par.?
iron:: drāvaṇa
devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam / (46.1) Par.?
tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // (46.2) Par.?
suvarṇadruti (3)
atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / (47.1) Par.?
udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // (47.2) Par.?
aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / (48.1) Par.?
tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // (48.2) Par.?
suvarṇadruti (4)
iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā / (49.1) Par.?
asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // (49.2) Par.?
jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // (50) Par.?
suvarṇadruti (5)
iṃdragopaṃ kulīrāsthi devadālyāśca bījakam / (51.1) Par.?
cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam // (51.2) Par.?
anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / (52.1) Par.?
tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // (52.2) Par.?
tīkṣṇalohadruti (3)
tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / (53.1) Par.?
lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ // (53.2) Par.?
saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / (54.1) Par.?
dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat // (54.2) Par.?
kāntalohadruti
śṛgālameṣakūrmāhiśalyāni ca śilājatu / (55.1) Par.?
etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake / (55.2) Par.?
vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam // (55.3) Par.?
sarvalohadruti (3)
lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ / (56.1) Par.?
saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / (56.2) Par.?
dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // (56.3) Par.?
sarvalohadruti (4)
gaṃdhakaṃ raktalavaṇaṃ tulyaṃ deyaṃ punaḥ punaḥ / (57.1) Par.?
drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // (57.2) Par.?
sarvalohadruti (5)
pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / (58.1) Par.?
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // (58.2) Par.?
tatsamastaṃ vicūrṇyātha drute lohe pravāpayet / (59.1) Par.?
tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā // (59.2) Par.?
mākṣikasattvadruti (2)
eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / (60.1) Par.?
marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet // (60.2) Par.?
sarvaratnānāṃ sarvalohānāṃ drutiḥ
kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam // (61) Par.?
jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca / (62.1) Par.?
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // (62.2) Par.?
vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / (63.1) Par.?
dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam // (63.2) Par.?
vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / (64.1) Par.?
pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam // (64.2) Par.?
vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ / (65.1) Par.?
etairevauṣadhair lohajātaṃ dravati vāpanāt // (65.2) Par.?
vajradruti (1)
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / (66.1) Par.?
jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // (66.2) Par.?
vajradruti (2)
sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / (67.1) Par.?
saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // (67.2) Par.?
vaikrāntadruti (1)
śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam / (68.1) Par.?
saptāhānnātra saṃdehaḥ khare gharme dravatyalam // (68.2) Par.?
vaikrāntadruti (2)
ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / (69.1) Par.?
iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // (69.2) Par.?
saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / (70.1) Par.?
lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ // (70.2) Par.?
kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // (71) Par.?
sarvadrutīnāṃ sthāpanādhāraḥ
kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / (72.1) Par.?
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // (72.2) Par.?
ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / (73.1) Par.?
tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // (73.2) Par.?
Duration=0.42124581336975 secs.