Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udyogaparva /
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
abhimanyoḥ pariṇaye saṃgatānekabāndhavāḥ / (2.1) Par.?
ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām // (2.2) Par.?
hemāsane saṃniviṣṭairvṛṣṇipāñcālapuṃgavaiḥ / (3.1) Par.?
babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ // (3.2) Par.?
ekāsanagatau tatra janārdanayudhiṣṭhirau / (4.1) Par.?
vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām // (4.2) Par.?
ajātaśatrāvacirānmitre 'bhyudayaśālini / (5.1) Par.?
vikāśaṃ bhejire netraśatapatrāṇi bhūbhujām // (5.2) Par.?
athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ / (6.1) Par.?
nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ // (6.2) Par.?
sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ / (7.1) Par.?
pāñcajanyasya kiraṇānnipītānvikiranniva // (7.2) Par.?
viditaṃ rājasiṃhānāṃ yadetatpunarucyate / (8.1) Par.?
taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam // (8.2) Par.?
gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām / (9.1) Par.?
kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate // (9.2) Par.?
tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate / (10.1) Par.?
ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet // (10.2) Par.?
śrutvaitadūce halabhṛtkailāsadhavalacchaviḥ / (11.1) Par.?
kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan // (11.2) Par.?
yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ / (12.1) Par.?
tadeva matamasmākaṃ kva vinā sāma siddhayaḥ // (12.2) Par.?
sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam / (13.1) Par.?
paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ // (13.2) Par.?
svabandhuvadhalabdhā śrī pravṛttāpi na śobhate / (14.1) Par.?
svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā // (14.2) Par.?
krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ / (15.1) Par.?
yāti paścādvidhāyāśu tamaḥ kaśmalakajjalaiḥ // (15.2) Par.?
ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ / (16.1) Par.?
pārthāśca kauravendrasya modanto hastināpure // (16.2) Par.?
dhanyā bandhugṛhodyāne parasparam ayantritāḥ / (17.1) Par.?
yānti bhuktottarāsthāne sundarīnarmasākṣitām // (17.2) Par.?
mugdhāṅganā madhu rahastantrī madhuragītayaḥ / (18.1) Par.?
suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam // (18.2) Par.?
kṣīṇakośasahāyānām upāyopakramadviṣām / (19.1) Par.?
nṛṇāṃ maraṇarūḍhānāṃ prathamaṃ samare rudhi // (19.2) Par.?
ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ / (20.1) Par.?
kopāñcitamukhālolagaṇḍatāṇḍavikuṇḍalaḥ // (20.2) Par.?
uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi / (21.1) Par.?
kurvansitottarīyasya punaḥ punarudañcanam // (21.2) Par.?
aho dūraparibhraṣṭamānaṃ masṛṇamucyate / (22.1) Par.?
kuto vā dīnadarpāṇāmākrāntivikaṭā giraḥ // (22.2) Par.?
vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām / (23.1) Par.?
sā hyanāyāsitodagrakhaḍgānām atibhīrutā // (23.2) Par.?
pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām / (24.1) Par.?
alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ // (24.2) Par.?
mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ / (25.1) Par.?
parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ // (25.2) Par.?
anākṛṣṭāsicāpānāṃ vismṛtaprathitāgasām / (26.1) Par.?
yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ // (26.2) Par.?
mantrimantraparityaktamanyuhālāhalaḥ paraiḥ / (27.1) Par.?
vadhyate rājabhujagaḥ pramāṇaṃ yasya bhīravaḥ // (27.2) Par.?
rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ / (28.1) Par.?
yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam // (28.2) Par.?
raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ / (29.1) Par.?
na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām // (29.2) Par.?
ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama / (30.1) Par.?
nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām // (30.2) Par.?
kṛṣṇāparibhavakṣāntisphūrjallajjārajojuṣaḥ / (31.1) Par.?
vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam // (31.2) Par.?
uktveti sātyakistūrṇaṃ babhūva bhrakuṭīmukhaḥ / (32.1) Par.?
udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ // (32.2) Par.?
atha tadvacanāsvādalolamauliṣu rājasu / (33.1) Par.?
yudhiṣṭhiraṃ pratiṣṭhāya drupado 'pyādadhe vacaḥ // (33.2) Par.?
hariryadāha rāmaśca sa evādya satāṃ kramaḥ / (34.1) Par.?
sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām // (34.2) Par.?
ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ / (35.1) Par.?
vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ // (35.2) Par.?
rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām / (36.1) Par.?
dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet // (36.2) Par.?
ānīyatāṃ dhṛṣṭaketuḥ senābinduśca bhūpatiḥ / (37.1) Par.?
bhagadattaḥ sa cendrasya daityasaṃgrāmabāndhavaḥ // (37.2) Par.?
śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ / (38.1) Par.?
kekayā bhrātaraḥ pañca yudhāmanyūttamaujasau // (38.2) Par.?
ityuktvā drupado rājā virarāma dhiyā nidhiḥ / (39.1) Par.?
kṛṣṇasyānumate dūtā visṛṣṭāśca yayurnṛpān // (39.2) Par.?
tato murārervacasā purohitam analbaṇam / (40.1) Par.?
sākāramojasā rāśiṃ drupado nijamabravīt // (40.2) Par.?
dvijendra kauravendro 'sau gatvā sāma tvayārthyatām / (41.1) Par.?
avibandhena yāvanna sainyamāyāti pūrṇatām // (41.2) Par.?
vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat / (42.1) Par.?
iti pāñcālarājena visṛṣṭaḥ sa kurūnyayau // (42.2) Par.?
gate tasminmadhuripurvṛṣṇivīraiḥ sahāparaiḥ / (43.1) Par.?
āmantrya pāṇḍutanayānmātsyaṃ ca dvārakāṃ yayau // (43.2) Par.?
atṛptā darśane tasya pārthāḥ saṃstambhya mānasam / (44.1) Par.?
udyogaṃ bāndhavagirā cakrire balasaṃgrahe // (44.2) Par.?
atrāntare dhārtarāṣṭraḥ śvetāśvaśca raṇotsukaḥ / (45.1) Par.?
jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe // (45.2) Par.?
tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām / (46.1) Par.?
amātyaiḥ kauravasyeva samantādabhirājitām // (46.2) Par.?
antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ / (47.1) Par.?
nīlaratnāṃśubhir vyāptaṃ dhūpadhūmaśikhāyitaiḥ // (47.2) Par.?
tau śayānaṃ dadṛśatustatra keśinisūdanam / (48.1) Par.?
svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare // (48.2) Par.?
śanairnidrāyamāṇasya śīrṣānte tatra kauravaḥ / (49.1) Par.?
upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ // (49.2) Par.?
tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam / (50.1) Par.?
śliṣṭāñjalipuṭaspṛṣṭakirīṭaṃ vikaṭadyutim // (50.2) Par.?
kṛtābhivādanaṃ pṛṣṭvā kuśalaṃ savyasācinam / (51.1) Par.?
śayyopadhānalagnāṃsamapaśyacca suyodhanam // (51.2) Par.?
tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti / (52.1) Par.?
parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ // (52.2) Par.?
prāptastāvadbhavānpūrvaṃ caramaḥ śvetavāhanaḥ / (53.1) Par.?
pūrvasaṃdarśanātkiṃtu pārtha eva vṛṇoti mām // (53.2) Par.?
akṣauhiṇī ca vṛṣṇīnāmayoddhā cāsmi bhūpate / (54.1) Par.?
dve bhāge vidite tulye gṛhāṇākṣauhiṇīmataḥ // (54.2) Par.?
ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ / (55.1) Par.?
manyamāno 'dhikaṃ bhāgaṃ vṛṣṇisenāṃ suyodhanaḥ // (55.2) Par.?
kṛtavarmamukhairguptāṃ tamādāya varūthinīm / (56.1) Par.?
keśavenābhyanujñātaḥ sa yayau hastināpuram // (56.2) Par.?
arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram / (57.1) Par.?
baddhapratijñaṃ sārathye pṛthvīlābhamamanyata // (57.2) Par.?
tataḥ kṛṣṇaṃ samāmantrya kṛṣṇaśca śvetavāhanaḥ / (58.1) Par.?
yudhiṣṭhirāntikaṃ prāyādalpaśīghrapadānugaḥ // (58.2) Par.?
atrāntare dharmasūnoḥ sāhāyye śalyamāgatam / (59.1) Par.?
jahāra kauravastulyacchannasanmānabhojanaiḥ // (59.2) Par.?
nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ / (60.1) Par.?
rājārhairupacāraiśca taistaiḥ pathiṣu kalpitaiḥ // (60.2) Par.?
ādau sa sevitastena pratipannaḥ sahāyatām / (61.1) Par.?
duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ // (61.2) Par.?
yudhiṣṭhireṇa vinayātpūjitaḥ so 'bhyadhātpunaḥ / (62.1) Par.?
haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ // (62.2) Par.?
dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām / (63.1) Par.?
śrutvā yudhiṣṭhirādduḥkhaṃ kathānte madrapo 'vadat // (63.2) Par.?
purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ / (64.1) Par.?
aghātayattapasyantamugraṃ tadvrataśaṅkitaḥ // (64.2) Par.?
tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ / (65.1) Par.?
tapasā yena vijitāḥ surāḥ śarma na lebhire // (65.2) Par.?
samare vajriṇaṃ vīraṃ kavalīkṛtya helayā / (66.1) Par.?
nirvikārānanastasthau surasaṃhāradīkṣitaḥ // (66.2) Par.?
vidhātṛdiṣṭayā tasmiñjṛmbhayā vinatānane / (67.1) Par.?
saṃkocitāṅgaḥ sahasā niryayau tridaśeśvaraḥ // (67.2) Par.?
tataḥ śaraṇamabhyetya viṣṇuṃ jiṣṇuṃ suradviṣām / (68.1) Par.?
avāpa tadvadhopāye mantraṃ balanisūdanaḥ // (68.2) Par.?
sāmnā sakhyaṃ samādāya sa vṛtreṇa tarasvinā / (69.1) Par.?
acintayatsadā randhraṃ gūḍhaṃ tasya nipātane // (69.2) Par.?
atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā / (70.1) Par.?
vajragarbheṇa phenena so 'vadhīdvṛtramutkaṭam // (70.2) Par.?
tasminhate samākrānto ghorayā brahmahatyayā / (71.1) Par.?
na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ // (71.2) Par.?
sa pāpaviparītātmā gatvātivipulaṃ saraḥ / (72.1) Par.?
mṛṇālabālanilayo babhūvānuśayākulaḥ // (72.2) Par.?
tataḥ śakrapade rājā nahuṣo vāsavādhikaḥ / (73.1) Par.?
suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye // (73.2) Par.?
sa śacīṃ prārthayāmāsa navaiśvaryavimohitaḥ / (74.1) Par.?
labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ // (74.2) Par.?
sā satī balinā tena yācyamānā punaḥ punaḥ / (75.1) Par.?
guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī // (75.2) Par.?
sā gatvā tadgirā dūramupasṛtya pradarśitam / (76.1) Par.?
sarastadantaḥ pracchannaṃ dadarśa marutāṃ patim // (76.2) Par.?
preyasyā viṣamastho 'sau dṛṣṭo niḥśvasya duḥkhitaḥ / (77.1) Par.?
uvāca jñānavṛttāntastāmasrululitekṣaṇām // (77.2) Par.?
durmado 'sau mahākopo nahuṣo rājakuñjaraḥ / (78.1) Par.?
na vināśayituṃ śakyo balātkamalalocane // (78.2) Par.?
gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram / (79.1) Par.?
saptarṣisyandanārūḍhaḥ svairamāgaccha māmiti // (79.2) Par.?
iti bhartrā samādiṣṭā paulomī channacāriṇī / (80.1) Par.?
tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam // (80.2) Par.?
tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ / (81.1) Par.?
sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat // (81.2) Par.?
kopānmahāmunestasya śāpena patito 'tha saḥ / (82.1) Par.?
avāpa sarpatāmeva yastvayā mocitaḥ purā // (82.2) Par.?
nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ / (83.1) Par.?
utsasarja tataḥ svastho brahmahatyām anākulaḥ // (83.2) Par.?
abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ / (84.1) Par.?
nijaṃ rājyamavāpyendro nananda dayitāsakhaḥ // (84.2) Par.?
ākhyānamindravijayaṃ śrutvedaṃ vijayodyame / (85.1) Par.?
jayaṃ labhante niyamādataste kathitaṃ mayā // (85.2) Par.?
indravijayaḥ / / 1
ityuktaṃ madrarājena niśamya vijayaiṣiṇā / (86.1) Par.?
vinayāvanataḥ svairaṃ vyājahāra yudhiṣṭhiraḥ // (86.2) Par.?
kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā / (87.1) Par.?
kurvatā sūtaputrasya tejovadhavigarhaṇām // (87.2) Par.?
tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati / (88.1) Par.?
diśanbhuvanasaṃnāhaṃ gajagaṇḍālikhaṇḍalaiḥ // (88.2) Par.?
atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ / (89.1) Par.?
sātyakiścekitānaśca jayatsenaśca māgadhaḥ // (89.2) Par.?
kekayā dhṛṣṭaketuśca kuntibhojaśca bhūpatiḥ / (90.1) Par.?
kurvanto vipulānīkairniḥsaṃcārāṃ vasuṃdharām // (90.2) Par.?
vāhinyastā gajagrāhāḥ śastravīcīviśṛṅkhalāḥ / (91.1) Par.?
praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva // (91.2) Par.?
śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca / (92.1) Par.?
kururājasabhāṃ dhīro viveśa sa purohitaḥ // (92.2) Par.?
bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām / (93.1) Par.?
praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām // (93.2) Par.?
sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ / (94.1) Par.?
provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ // (94.2) Par.?
dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī / (95.1) Par.?
tannāma viditaṃ loke yathā cātmā tathātmajaḥ // (95.2) Par.?
bhavadbhiḥ svecchayā dattāmapi pārthaḥ kṛśāṃ śriyam / (96.1) Par.?
nināya pūrṇatāṃ śuklapakṣaścandrakalāmiva // (96.2) Par.?
yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ / (97.1) Par.?
avismṛtanikārāṇāṃ na hi māmasamarthatā // (97.2) Par.?
vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ / (98.1) Par.?
pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām // (98.2) Par.?
iti yaudhiṣṭhiraṃ vipraḥ saṃdeśaṃ vinivedya saḥ / (99.1) Par.?
iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe // (99.2) Par.?
tataḥ śāntanavo dhīmānuvācānandanirbharaḥ / (100.1) Par.?
diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram // (100.2) Par.?
diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ / (101.1) Par.?
diṣṭyā sarve kṛtāntasya vismṛtāḥ pṛthivībhujaḥ // (101.2) Par.?
iti bruvāṇe gāṅgeye karṇaḥ kopādabhāṣata / (102.1) Par.?
saṃrambhasrastavastrāgraniyamāloladordrumaḥ // (102.2) Par.?
vijitāścānukampyāśca yācante yadi pāṇḍavāḥ / (103.1) Par.?
gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha // (103.2) Par.?
uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā / (104.1) Par.?
tatsahasraguṇāḥ santi deśe deśe mahārathāḥ // (104.2) Par.?
iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt / (105.1) Par.?
aho nu vallabho mantrī hitamābhāṣase prabhoḥ // (105.2) Par.?
na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ / (106.1) Par.?
bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ // (106.2) Par.?
citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ / (107.1) Par.?
rādheyaghoṣayātrāyāṃ gograhe ca svayaṃ tvayā // (107.2) Par.?
iti vādini gāṅgeye prajñācakṣurnareśvaraḥ / (108.1) Par.?
vimṛṣyovāca vinayādanumānya pitāmaham // (108.2) Par.?
amīṣāṃ bhūmipālānāṃ kṛtsnasya ca kulasya naḥ / (109.1) Par.?
śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā // (109.2) Par.?
gaccha saṃjaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (110.1) Par.?
āsādya madgirā brūhi yena sauhārdamicchati // (110.2) Par.?
na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam / (111.1) Par.?
sa dhīmāndharmatanayastattadvācyastvayocitam // (111.2) Par.?
iti vaicitravīryeṇa gāvalgāner udāradhīḥ / (112.1) Par.?
ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ // (112.2) Par.?
upaplavavinaṣṭānsa rathena javaśālinā / (113.1) Par.?
pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat // (113.2) Par.?
sa yudhiṣṭhiramabhyetya kṛṣṇabhīmadhanaṃjayaiḥ / (114.1) Par.?
cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ // (114.2) Par.?
virājitāṃ sabhāṃ bhāsvatsvaprabhābharaṇānanām / (115.1) Par.?
praṇanāma nijaṃ nāma saṃjayaḥ parikīrtayan // (115.2) Par.?
kuśalaṃ bāndhavakule pṛṣṭvovāca tato nṛpaḥ / (116.1) Par.?
apyasmākaṃ sabhāryāṇāṃ smaranti kurupuṃgavāḥ // (116.2) Par.?
api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ / (117.1) Par.?
pratīkāraparo rājā sāmajyeṣṭho hyupakramaḥ // (117.2) Par.?
api nārabhate karma yenānuśayatāpitaḥ / (118.1) Par.?
mlānīkaroti niḥśvāsaiḥ kīrtimuktāvalīṃ muhuḥ // (118.2) Par.?
mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ / (119.1) Par.?
api vīkṣya na tādṛśi vetyāyūṃṣi vahantyasau // (119.2) Par.?
apyasmānbandhubhāvena vīkṣamāṇo 'mbikāsutaḥ / (120.1) Par.?
kulaikanāśapiśune na putravacane sthitaḥ // (120.2) Par.?
śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ / (121.1) Par.?
uvāca sādhu sarvatra vartate kauraveśvaraḥ // (121.2) Par.?
kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ / (122.1) Par.?
vartante yadyayuddhena bhavānsaṃtoṣameṣyati // (122.2) Par.?
na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram / (123.1) Par.?
mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ // (123.2) Par.?
athavā manyunā vyāpto vartase yadi niṣkṛpaḥ / (124.1) Par.?
tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ // (124.2) Par.?
yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ / (125.1) Par.?
tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā // (125.2) Par.?
sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim / (126.1) Par.?
alobhābharaṇā eva śobhante tvādṛśāṃ śriyaḥ // (126.2) Par.?
saṃjayenetyabhihite dharmasūnurabhāṣata / (127.1) Par.?
dantatviṣā prakaṭayansvacchaṃ nijamivāśayam // (127.2) Par.?
yuddhaiṣiṇī kadā vācamasmākaṃ śrutavānasi / (128.1) Par.?
lokasaṃhāracakito naivaṃ tadabhibhāṣase // (128.2) Par.?
nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ / (129.1) Par.?
asmindolācale kārye pramāṇaṃ no janārdanaḥ // (129.2) Par.?
ityukte dharmarājena babhāṣe kamalādhavaḥ / (130.1) Par.?
yuṣmadāyattamadhunā yuddhaṃ saṃjaya vā mama // (130.2) Par.?
apyayuddharuco yāvadgrāmaiḥ pañcabhirarthinaḥ / (131.1) Par.?
pāṇḍavā yadi nāmīṣāṃ samyagvarteta kauravaḥ // (131.2) Par.?
ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ / (132.1) Par.?
kabandhatāṇḍavoccaṇḍāṃ nijāṃ drakṣyasyanīkinīm // (132.2) Par.?
iti śaurervacaḥ śrutvā sānujasya ca bhūpateḥ / (133.1) Par.?
kurūnprati yayau tūrṇamanujñāṃ prāpya saṃjayaḥ // (133.2) Par.?
sa gatvā hāstinapuraṃ dhṛtarāṣṭrasya mandiram / (134.1) Par.?
dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat // (134.2) Par.?
nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām / (135.1) Par.?
prātarvaktāsmi tadvākyamityuktvā svagṛhaṃ yayau // (135.2) Par.?
1. saṃjayayānam
tasmingate śaṅkamāno vinidro 'nuśayākulaḥ / (136.1) Par.?
ānāyya viduraṃ rājā papraccha hitamātmanaḥ // (136.2) Par.?
gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ / (137.1) Par.?
jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati // (137.2) Par.?
etacchrutvāvadatkṣattā rājankiṃ paritapyase / (138.1) Par.?
dhīmato vibudhasyāpi kiṃ te vyasanamāgatam // (138.2) Par.?
nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ / (139.1) Par.?
durbalo balinākrāntaścauro vā gaṇitāntaraḥ // (139.2) Par.?
niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim / (140.1) Par.?
gāḍhatṛṣṇāprataptānāṃ durvāro hi prajāgaraḥ // (140.2) Par.?
kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ / (141.1) Par.?
cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ // (141.2) Par.?
vikāro lakṣyate yena na saṃpatsu vipaścitā / (142.1) Par.?
kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate // (142.2) Par.?
samastasaṃśayāvāsam anarthāyatanaṃ mahat / (143.1) Par.?
tamaḥprasādanaṃ ghoraṃ prapadyante na paṇḍitāḥ // (143.2) Par.?
mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā / (144.1) Par.?
pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā // (144.2) Par.?
guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ / (145.1) Par.?
asaṃmohaśca kāryeṣu svabhāvo 'yaṃ vipaścitām // (145.2) Par.?
vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi / (146.1) Par.?
na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ // (146.2) Par.?
pratibhāvānsamunnīya yuktaṃ vadati saṃsadi / (147.1) Par.?
anindyaṃ kurute yaśca sa vidvāniti gaṇyate // (147.2) Par.?
paropakāracaturāḥ parāyāsāsahiṣṇavaḥ / (148.1) Par.?
durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ // (148.2) Par.?
dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ / (149.1) Par.?
ye nṛtyante yathākāmaṃ yantraputrakavatsadā // (149.2) Par.?
kiṃ tairvivekarahitairnipatadbhiḥ pade pade / (150.1) Par.?
āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ // (150.2) Par.?
mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ / (151.1) Par.?
aprabhuḥ kopakaṭuko mūḍhaḥ kairna viḍambyate // (151.2) Par.?
ye cānimittapiśunā ye ca doṣāvalokinaḥ / (152.1) Par.?
apraśastānkhalānkastānghūkāniva visarjayet // (152.2) Par.?
vṛddhiṃ yadyāti sahasā mūḍhānāṃ viddhi tadgatam / (153.1) Par.?
paryantakāle dīpasya bahulībhavati śrutiḥ // (153.2) Par.?
asatyamalinā vāṇī kārpaṇyamalinaṃ manaḥ / (154.1) Par.?
mātsaryamalinā dṛṣṭirna bhavatyadurātmanām // (154.2) Par.?
kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ / (155.1) Par.?
dharmātpriyataraṃ nānyatsatyācca satataṃ satām // (155.2) Par.?
purā virocano daityaḥ sudhanvā cāṅgiraḥsutaḥ / (156.1) Par.?
keśinyā devakanyāyā mandiraṃ saha jagmatuḥ // (156.2) Par.?
nyaste hemāsane tatra tayoḥ saṃgharṣaśālinoḥ / (157.1) Par.?
vayaṃ śreṣṭhā iti mitho vivādaḥ samajāyata // (157.2) Par.?
jīvitaṃ paṇamādāya tatastau jātamatsarau / (158.1) Par.?
virocanasya pitaraṃ prahlādaṃ draṣṭumāpatuḥ // (158.2) Par.?
tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam / (159.1) Par.?
prahrādaḥ putramavadanna satyaṃ hartumutsahe // (159.2) Par.?
ityukte daityarājena praśaṃsansatyaśīlatām / (160.1) Par.?
tuṣṭo 'sya vijitaṃ putraṃ sudhanvā svayamatyajat // (160.2) Par.?
svayaṃ paṇīkṛtaprāṇamapi putraṃ nirasya saḥ / (161.1) Par.?
rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ // (161.2) Par.?
vinayābharaṇā lakṣmīrārjavābharaṇaṃ manaḥ / (162.1) Par.?
vāṇī ca satyābharaṇā na hi nāmākṛtātmanām // (162.2) Par.?
na satyaṃ pṛthivīpāla bhūmyarthe hātumarhasi / (163.1) Par.?
satyameva hi pātheyaṃ saṃsāraviṣamādhvani // (163.2) Par.?
yathā yathā matiḥ puṃsāṃ kalyāṇābhiniveśinī / (164.1) Par.?
tathā tathā pratipadaṃ sūte nikhilasaṃpadaḥ // (164.2) Par.?
hatā sabhā vṛddhahīnā vṛddhāścādharmavādinaḥ / (165.1) Par.?
dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam // (165.2) Par.?
janmāntare 'pyasukhadaṃ ghoramāyatidarśinaḥ / (166.1) Par.?
na paścāttāpajananaṃ vibudhāḥ karma kurvate // (166.2) Par.?
haṃsarūpaḥ purātreyaḥ sādhyaiḥ pṛṣṭo mahīśvaraḥ / (167.1) Par.?
uvāca saṃpadāṃ pātraṃ dhīrā vijitamanyavaḥ // (167.2) Par.?
na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ / (168.1) Par.?
na vikārāśca kaṭukā bhavantyamalacetasām // (168.2) Par.?
kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate / (169.1) Par.?
na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā // (169.2) Par.?
na sevyā dhanino nīcā nānugamyā madoddhatāḥ / (170.1) Par.?
na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ // (170.2) Par.?
rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ / (171.1) Par.?
tamo hi maraṇādūrdhvaṃ lambamānam anaiśikam // (171.2) Par.?
anāgateṣu doṣeṣu yo na jānāti saṃvṛtim / (172.1) Par.?
vyasane saṃnipatito vivaśaḥ sa karoti kim // (172.2) Par.?
prajāgare viduravākyam //
vidureṇetyabhihite niḥśvasyovāca bhūpatiḥ / (173.1) Par.?
jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ // (173.2) Par.?
vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ / (174.1) Par.?
bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati // (174.2) Par.?
purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā / (175.1) Par.?
kathaṃ tadapi me kṣattaḥ saṃśayaṃ chettumarhati // (175.2) Par.?
tacchrutvā viduro 'vādīcchūdro 'haṃ kathamīśvaraḥ / (176.1) Par.?
vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ // (176.2) Par.?
sanatsujāto yogīndro bāla eva sanātanaḥ / (177.1) Par.?
matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām // (177.2) Par.?
abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ / (178.1) Par.?
dhyātamātraśca so 'bhyetya pṛṣṭaḥ provāca bhūbhujam // (178.2) Par.?
krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti / (179.1) Par.?
vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ // (179.2) Par.?
prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ / (180.1) Par.?
janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti // (180.2) Par.?
jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ / (181.1) Par.?
chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ // (181.2) Par.?
niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye / (182.1) Par.?
bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ // (182.2) Par.?
krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ / (183.1) Par.?
kāmo vivitsā ca vimohayuktā doṣā nṛṇāṃ dvādaśaghoramṛtyuḥ // (183.2) Par.?
tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ / (184.1) Par.?
pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat // (184.2) Par.?
yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca / (185.1) Par.?
yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ // (185.2) Par.?
janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe / (186.1) Par.?
yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti // (186.2) Par.?
uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ / (187.1) Par.?
sanatsujāto nṛpatiṃ samāmantrya tirodadhe // (187.2) Par.?
sanatsujātam
atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām / (188.1) Par.?
dhṛtarāṣṭro 'viśad bhīṣmakṛpadroṇādibhiḥ saha // (188.2) Par.?
tataḥ praviviśurbandigīyamānaparākramāḥ / (189.1) Par.?
bhagadattādayo bhūpā maulipiñjaritāmbarāḥ // (189.2) Par.?
vibabhuste marakatastambhaśyāme sabhātale / (190.1) Par.?
nalinīvanasacchāye rājahaṃsā vilāsinaḥ // (190.2) Par.?
sphuratkaṅkaṇaratnāṃśunakharāste cakāśire / (191.1) Par.?
rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ // (191.2) Par.?
tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ / (192.1) Par.?
śrīmān suyodhano mattaḥ kuñjarendra ivāviśat // (192.2) Par.?
hemāsanādhirūḍheṣu teṣu bhrājiṣṇumauliṣu / (193.1) Par.?
merukūṭopaviṣṭeṣu rājasu tridaśeṣviva // (193.2) Par.?
saṃjayaḥ kururājasya praviśyopāviśatpuraḥ / (194.1) Par.?
smayamāno muhuḥ paśyansamājaṃ jagatībhujām // (194.2) Par.?
pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ / (195.1) Par.?
ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ // (195.2) Par.?
dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā vivakṣumatha saṃjayam / (196.1) Par.?
papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva // (196.2) Par.?
pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ / (197.1) Par.?
yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati // (197.2) Par.?
kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu / (198.1) Par.?
gāṇḍīvadhvanir uccaṇḍatāṇḍavācāryatāṃ gataḥ // (198.2) Par.?
iti pṛṣṭo nṛpatinā saṃjayaḥ pratyabhāṣata / (199.1) Par.?
śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt // (199.2) Par.?
pitāmahasya droṇasya kṛpasya kṛtavarmaṇaḥ / (200.1) Par.?
drauṇermadrādhināthasya śakunerbāhlikasya ca // (200.2) Par.?
mantriṇaḥ sūtaputrasya sarveṣāṃ ca mahībhujām / (201.1) Par.?
saṃnidhau pituragre ca śrāvayethāḥ suyodhanam // (201.2) Par.?
kṛpālordharmarājasya rājyaṃ tvaṃ cenna muñcasi / (202.1) Par.?
tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ // (202.2) Par.?
gadānibhinnamattebhakumbhakūṭasamudgate / (203.1) Par.?
dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare // (203.2) Par.?
rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva / (204.1) Par.?
kariṣyataste senāsu yamavikrīḍitaṃ yamau // (204.2) Par.?
rajasvalāḥ kampamānā dārayanpṛtanāstava / (205.1) Par.?
kṛṣṇākopapratikṛtaṃ dhṛṣṭadyumno vidhāsyati // (205.2) Par.?
dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ / (206.1) Par.?
yāsyatyevārigahane śikhaṇḍī dhūmaketutām // (206.2) Par.?
bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ / (207.1) Par.?
vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā // (207.2) Par.?
vīravaktrābjapatitāḥ saubhadrasya śilīmukhāḥ / (208.1) Par.?
bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ // (208.2) Par.?
sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam / (209.1) Par.?
caidyena kuntibhojena matsyena drupadena ca // (209.2) Par.?
drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram / (210.1) Par.?
viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ // (210.2) Par.?
ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ / (211.1) Par.?
kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ // (211.2) Par.?
sārathiryasya bhagavānsvayaṃ kaiṭabhasūdanaḥ / (212.1) Par.?
sa rathastūrṇamāyāto vāryatāṃ yadi śakyate // (212.2) Par.?
bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ / (213.1) Par.?
hitānāṃ bāndhavagirāṃ saṃsmartāsi suyodhana // (213.2) Par.?
iti phalguṇasaṃdeśe saṃjayena nivedite / (214.1) Par.?
tadabhūdbhūmipālānāṃ kapolapulakadyutiḥ // (214.2) Par.?
bhīṣmastato nadanmeghagambhīrāṃ giramādade / (215.1) Par.?
pūritāmiva tadvaktrairbimbitairmaṇibhittiṣu // (215.2) Par.?
duryodhana na jānīṣe ghoraṃ vyasanamāgatam / (216.1) Par.?
manye kālakaṭākṣeṇa lakṣitāḥ kṣitivallabhāḥ // (216.2) Par.?
kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān / (217.1) Par.?
lokasaṃhārapiśunau tulyau sūryāvivodyatau // (217.2) Par.?
naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ / (218.1) Par.?
arthitau pārthagovindau jātau bhūbhāraśāntaye // (218.2) Par.?
kālakhañjāḥ sapaulomā hiraṇyapuravāsinaḥ / (219.1) Par.?
hatā narāvatāreṇa pārthenetyāha nāradaḥ // (219.2) Par.?
karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ / (220.1) Par.?
jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati // (220.2) Par.?
tiṣṭhanti vibhaveṣveva rājñāṃ dhūrtāḥ priyaṃvadāḥ / (221.1) Par.?
vyasanānilapāte tu tūlavadyānti te diśaḥ // (221.2) Par.?
yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe / (222.1) Par.?
jaḍo 'yamiti taireva dūrasthairupahasyate // (222.2) Par.?
lakṣmīḥ kamalinīḥ bhṛṅgā rājyacandanabhoginaḥ / (223.1) Par.?
nāvasāneṣu dṛśyante sukhakānanabarhiṇaḥ // (223.2) Par.?
haniṣyāmi raṇe pārthāngiraṃ karṇo bravīti yat / (224.1) Par.?
dṛṣṭaṃ taddhopayātrāyāṃ gograhe ca svayaṃ tvayā // (224.2) Par.?
iti śāntanavenokte śvasanvaikartano 'bravīt / (225.1) Par.?
samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ // (225.2) Par.?
kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ / (226.1) Par.?
tatkaḥ saheta viṣamāṃ marmavicchedinīṃ giram // (226.2) Par.?
ityuktvā caraṇāgreṇa saṃrambhānmaṇikuṭṭimam / (227.1) Par.?
gāḍhāvalekhinā śāṇakoṇaghṛṣṭamivākarot // (227.2) Par.?
yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati / (228.1) Par.?
bhīṣma yotsye tadetyuktvā niryayāvaṅgabhūpatiḥ // (228.2) Par.?
dhṛtarāṣṭrastato dhyātvā punaḥ saṃjayamabravīt / (229.1) Par.?
api dharmasuto rājā śamamicchati kauravaiḥ // (229.2) Par.?
yoddhārastatra ke prāptāḥ kiyacca vipulaṃ balam / (230.1) Par.?
iti vaicitravīryeṇa pṛṣṭaḥ provāca saṃjayaḥ // (230.2) Par.?
śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ / (231.1) Par.?
vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ // (231.2) Par.?
ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ / (232.1) Par.?
muhūrtācca samāśvasya punarbhūpālamabhyadhāt // (232.2) Par.?
sā senā pāṇḍuputrāṇāṃ mattadviradadurgamā / (233.1) Par.?
śastrāstravarṣagahanā kaṃ nāma na vimohayet // (233.2) Par.?
bhuvi santi gajā naiva hayāśca vanakuñjarāḥ / (234.1) Par.?
na gajāśca rathā naiva tatretyahamacintayam // (234.2) Par.?
sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ / (235.1) Par.?
cekitāno jayatseno yudhāmanyūttamaujasau // (235.2) Par.?
dhṛṣṭadyumno virāṭaśca dhṛṣṭaketurghaṭotkacaḥ / (236.1) Par.?
ārjunirdraupadeyāśca sthitā vīrā yuyutsavaḥ // (236.2) Par.?
vaicitravīryaḥ śrutvaitadviṣaṇṇaḥ punarabravīt / (237.1) Par.?
bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati // (237.2) Par.?
bhīmasenagadāghātanirbhinnabhujavakṣasām / (238.1) Par.?
paśyāmīva punaḥ prāptaṃ putrāṇāṃ nidhanaṃ raṇe // (238.2) Par.?
kimanyadarjunaśarairniruddhe vyomamaṇḍale / (239.1) Par.?
hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ // (239.2) Par.?
ityāmbikeye vadati prauḍhāmarṣaḥ suyodhanaḥ / (240.1) Par.?
samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt // (240.2) Par.?
vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam / (241.1) Par.?
tulyakulyānsutānpāṇḍoradhikānkena manyase // (241.2) Par.?
akṣauhiṇyaḥ sapta teṣāmekādaśa mama sthitāḥ / (242.1) Par.?
atha kasmādanālocya śaṅkase na parābhavam // (242.2) Par.?
lakṣāṇyakṣauhiṇīnāṃ vā dīptānāṃ śastracetasām / (243.1) Par.?
gajastho bhagadatto vā tulyaṃ manye raṇe na vā // (243.2) Par.?
yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi / (244.1) Par.?
teṣāṃ śaṅkāspadaṃ sākṣādapi manye na vajrabhṛt // (244.2) Par.?
gaṇyo bṛhadbalaḥ śalyaḥ saindhavaśca sabāhlikaḥ / (245.1) Par.?
senāgragā mamaiteṣāṃ tulyaḥ pārtheṣu mṛgyatām // (245.2) Par.?
ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat / (246.1) Par.?
aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam // (246.2) Par.?
pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ / (247.1) Par.?
balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā // (247.2) Par.?
vyādho 'pi tāvanuyayau dūramālokayannabhaḥ / (248.1) Par.?
mitho vibhedātpatanaṃ śaṅkamānastayorbhuvi // (248.2) Par.?
tataścirārtau kalahe jāte cañcunakhāyudhe / (249.1) Par.?
saha jālena patitau gṛhītau tena dhīmatā // (249.2) Par.?
evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ / (250.1) Par.?
kimucyate kālarātryāḥ pratyāsanno mahotsavaḥ // (250.2) Par.?
vidureṇeti kathite pārāśaryaḥ svayaṃ muniḥ / (251.1) Par.?
uvācābhyetya kāruṇyādgāndhārīṃ ca suyodhanam // (251.2) Par.?
putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam / (252.1) Par.?
mā gamaḥ svakule kṣipraṃ vināśātaṅkaketutām // (252.2) Par.?
kimanyatra śṛṇoṣi tvaṃ dhṛtarāṣṭraḥ śṛṇotu te / (253.1) Par.?
dhruvamabhyudayastatra yatra devo janārdanaḥ // (253.2) Par.?
tatprabhāvaṃ vijānīhi saṃjayena niveditam / (254.1) Par.?
ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ // (254.2) Par.?
tato nṛpatinā pṛṣṭo gāvalganirabhāṣata / (255.1) Par.?
rājansvayaṃ madhuripuḥ pāṇḍavārthe samudyataḥ // (255.2) Par.?
yasyādbhutāni karmāṇi kathayanti manīṣiṇaḥ / (256.1) Par.?
icchāmātramidaṃ yasya jagatsarvaṃ carācaram // (256.2) Par.?
vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ / (257.1) Par.?
janārdano 'ridalanāddamāddāmodaraśca yaḥ // (257.2) Par.?
saṃjayenetyabhihite prajñācakṣurnareśvaraḥ / (258.1) Par.?
praśaṃsanmanasā devaṃ vavande garuḍadhvajam // (258.2) Par.?
atrāntare dharmasuto vyājahāra hareḥ puraḥ / (259.1) Par.?
viśannivāśaye prītyā kaustubhe pratibimbitaḥ // (259.2) Par.?
viśvātmanastava vibho yadagre kiṃciducyate / (260.1) Par.?
anuktamapi tadvyaktaṃ prayāti punaruktatām // (260.2) Par.?
tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān / (261.1) Par.?
jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ // (261.2) Par.?
svarājyadānena śamaṃ putrasnehānna vāñchati / (262.1) Par.?
svadhane kathamasmākaṃ dharmye yuktamupekṣaṇam // (262.2) Par.?
araṇye jambukatyakte kīṭaniṣkuṣitodare / (263.1) Par.?
śave 'pyāsthāṃ jano datte na punardhanavarjite // (263.2) Par.?
ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ / (264.1) Par.?
vidvānapi nirācāro bhavatyevādhano naraḥ // (264.2) Par.?
hīnajanmāpyabhijanaṃ jarājīrṇo 'pi yauvanam / (265.1) Par.?
mūrkho 'pi pratibhodbhedaṃ dhanena labhate naraḥ // (265.2) Par.?
artho garīyānsatataṃ mūlatvāddharmakāmayoḥ / (266.1) Par.?
dāne viṣayabhoge ca dhanahīnaḥ karoti kim // (266.2) Par.?
nādaridro bhavetpāpī nāpāpī nirdhano bhavet / (267.1) Par.?
abhidhāmātrabhedo vā manye pāpadaridrayoḥ // (267.2) Par.?
nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate / (268.1) Par.?
yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate // (268.2) Par.?
kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam / (269.1) Par.?
tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam // (269.2) Par.?
paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat / (270.1) Par.?
iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ // (270.2) Par.?
lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati / (271.1) Par.?
bhoge pariṇatāṃ lakṣmīṃ kastyaktuṃ svayamīśvaraḥ // (271.2) Par.?
bahvayāyam amaryādaṃ dhigyuddhaṃ mānasaṃśayam / (272.1) Par.?
jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ // (272.2) Par.?
ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati / (273.1) Par.?
rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi // (273.2) Par.?
kuśastūlam athāmandīṃ vāraṇāhvamapi sthalam / (274.1) Par.?
ekaṃ cānyamapi jñātaṃ grāmānpañca dadātu naḥ // (274.2) Par.?
ityukto dharmarājena kaiṭabhārirabhāṣata / (275.1) Par.?
evametannarapate śamaṃ śaṃsanti sādhavaḥ // (275.2) Par.?
svayaṃ vrajāmyahaṃ tatra śreyase sarvabhūbhujām / (276.1) Par.?
jāne mama vaco rājā kuruvṛddhaḥ kariṣyati // (276.2) Par.?
atha so 'pi sutasnehamohādutpathameṣyati / (277.1) Par.?
kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ // (277.2) Par.?
etadākarṇya kaunteyaḥ punaḥ keśavamabravīt / (278.1) Par.?
gamanaṃ tatra te kṛṣṇa na mahyamabhirocate // (278.2) Par.?
kṣudraḥ suyodhanaḥ pāpo mitrairghoratarairvṛtaḥ / (279.1) Par.?
yenāsmadarthaṃ vipulāḥ patitāḥ saṃnipātitāḥ // (279.2) Par.?
iti bruvāṇaṃ rājānamavadanmadhusūdanaḥ / (280.1) Par.?
mā kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate // (280.2) Par.?
tāḥ senāḥ kururājasya matkopakavalīkṛtāḥ / (281.1) Par.?
muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam // (281.2) Par.?
ityuktavati saṃrambhād viśvaksene yudhiṣṭhiraḥ / (282.1) Par.?
abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ // (282.2) Par.?
jagannivāsalokānāmudyatasyānukampayā / (283.1) Par.?
saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ // (283.2) Par.?
gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho / (284.1) Par.?
kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam // (284.2) Par.?
ityukte bhūbhujā bhīmaphalgunau nakulastathā / (285.1) Par.?
avadaṃllokasaṃhāracakilāḥ kamalādhavam // (285.2) Par.?
bhagavanbhūbhujāṃ madhye tattadbrūyāḥ suyodhanam / (286.1) Par.?
nirvikāraṃ sahāsmābhiryathā praśamamicchati // (286.2) Par.?
etacchrutvāgrajairuktaṃ sahadevo 'bhyabhāṣata / (287.1) Par.?
kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet // (287.2) Par.?
vikāraṃ ko hi vismṛtya parākramadharo naraḥ / (288.1) Par.?
pratikriyāvikuṇṭhena manasā mānamarhati // (288.2) Par.?
ityukte sahadevena kṛṣṇā kṛṣṇamabhāṣata / (289.1) Par.?
bāṣpāddurdinamādāya kṛṣṇasārāyatekṣaṇā // (289.2) Par.?
tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām / (290.1) Par.?
paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ // (290.2) Par.?
ajñātasamayottīrṇā manye śatruparābhavam / (291.1) Par.?
garbhavāsavinirmuktā iva naite smaranti tam // (291.2) Par.?
lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā / (292.1) Par.?
tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate // (292.2) Par.?
kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā / (293.1) Par.?
vismartavyā tu neyaṃ me veṇī manyuniketanam // (293.2) Par.?
uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā / (294.1) Par.?
cakārāsrakṣaṇaughena chinnahāralatābhramam // (294.2) Par.?
drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ / (295.1) Par.?
pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt // (295.2) Par.?
tataḥ pārthānsamāmantrya muhūrtaṃ mitradaivate / (296.1) Par.?
sūryodaye prasannātmā hemantārambhavāsare // (296.2) Par.?
revatyāṃ maṅgalodāraṃ sukhī sātyakinā saha / (297.1) Par.?
rathena meghanādena prayayau garuḍadhvajaḥ // (297.2) Par.?
tasminvrajati durvārarajaḥpihitadiṅmukhāḥ / (298.1) Par.?
sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā // (298.2) Par.?
taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ / (299.1) Par.?
tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi // (299.2) Par.?
bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ / (300.1) Par.?
sahasramātrānucaro niśāmekāmathānayat // (300.2) Par.?
dūtairathāgataṃ jñātvā dhṛtarāṣṭraḥ svayaṃ harim / (301.1) Par.?
hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ // (301.2) Par.?
bhagavānkaiṭabhārātirdevaḥ kāliyasūdanaḥ / (302.1) Par.?
asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ // (302.2) Par.?
ratnānyādāya bhūrīṇi hastyaśvasyandanaṃ tathā / (303.1) Par.?
mantriṇo vartmani hariṃ pratyudyantu madājñayā // (303.2) Par.?
iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe / (304.1) Par.?
vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt // (304.2) Par.?
pūjāmato 'dhikāṃ tāta satyamarhati keśavaḥ / (305.1) Par.?
kiṃtu yuddhasamārambhabhītānasmānsa manyate // (305.2) Par.?
matimāneka evāsau pāṇḍavānāṃ parāyaṇam / (306.1) Par.?
baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ // (306.2) Par.?
tacchrutvā vipriyaṃ rājñi kampamāne 'mbikāsute / (307.1) Par.?
uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam // (307.2) Par.?
durnimittaikapiśunastanayaḥ śalabhastava / (308.1) Par.?
na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati // (308.2) Par.?
ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ / (309.1) Par.?
niryayau niḥśvasanbhīṣmaḥ saṃrambhaśithilāṃśukaḥ // (309.2) Par.?
atha prabhāte kaṃsāriḥ śrīmānbhrājiṣṇukaustubhaḥ / (310.1) Par.?
nagaraṃ kururājasya ratnākara ivāviśat // (310.2) Par.?
nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe / (311.1) Par.?
maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse // (311.2) Par.?
lakṣmīpatikṣaṇanirīkṣaṇalālasāni prāpurmukhāni valabhīṣu bhujaṅgamānām / (312.1) Par.?
vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām // (312.2) Par.?
rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam / (313.1) Par.?
hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam // (313.2) Par.?
kaustubhāgraruci bālapallavaṃ gātradīdhitipalāśabhūṣitam / (314.1) Par.?
śaṅkhakāntikusumaṃ pade pade kāntivṛkṣamavaropayanniva // (314.2) Par.?
śyāmakuñjarakapolasaṃmilallolabhṛṅgavalayāndhakāritam / (315.1) Par.?
dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat // (315.2) Par.?
kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā / (316.1) Par.?
ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata // (316.2) Par.?
atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ / (317.1) Par.?
sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya // (317.2) Par.?
bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt / (318.1) Par.?
kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm // (318.2) Par.?
atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite / (319.1) Par.?
sadasyabhyāyayau śauriḥ puraḥsarasuyodhanaḥ // (319.2) Par.?
praviśadrājamukuṭaprabhāśakrāyudhākulam / (320.1) Par.?
kakṣyāmbudamatikramya sa rarājāṃśumāniva // (320.2) Par.?
tataḥ sakalabhūpāladhavaloṣṇīṣahāsinīm / (321.1) Par.?
maṇikāñcanamuktāṅktaparyaṅktāmapiśatsabhām // (321.2) Par.?
āyāntaṃ puṇḍarīkākṣaṃ dṛṣṭvā śrīvatsavakṣasam / (322.1) Par.?
kuruvṛddhāḥ samuttasthurbhūpāścānye sahasraśaḥ // (322.2) Par.?
atrāntare samājagmurnāradādyā maharṣayaḥ / (323.1) Par.?
nijaprabhāvitānena sevyamānā ivāgninā // (323.2) Par.?
teṣu prāptāsanārghyeṣu bheje harirathāsanam / (324.1) Par.?
ratnapratimitāśeṣalokaṃ jagadivāparam // (324.2) Par.?
sanīlamaṇipīṭhāgranyastapādo vyarājata / (325.1) Par.?
darśayankāliyasyeva punaśca raṇagauravam // (325.2) Par.?
maṇikuṭṭimanīlāṃśuśriyāśritapado babhau / (326.1) Par.?
bhruveva dṛśyarūpāṇāmupālambhāya yācitaḥ // (326.2) Par.?
svacchāmbarasuhṛtphenarājasāgaragāminīm / (327.1) Par.?
vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva // (327.2) Par.?
sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ / (328.1) Par.?
sevyamāna iva sphāratārahāro vyarājata // (328.2) Par.?
taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat / (329.1) Par.?
bālātapajuṣo lakṣmīmindranīlamahībhṛtaḥ // (329.2) Par.?
śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ / (330.1) Par.?
kanakapravibaddhāntavaiḍūryastambhavibhramaiḥ // (330.2) Par.?
so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ / (331.1) Par.?
śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ // (331.2) Par.?
sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam / (332.1) Par.?
reje caturmukhotpattikamalaṃ kalpayanniva // (332.2) Par.?
śoṇairnayanakoṇāṃśunivahairvidadhe muhuḥ / (333.1) Par.?
kamalālālanavyagrāḥ phullāḥ kamalinīriva // (333.2) Par.?
uvāha kuṇḍalacchāyāṃ karṇābhyāṃ mauktikojjvalām / (334.1) Par.?
stokāvalīmiva svacchāṃ śvetadvīpanivāsinām // (334.2) Par.?
kirīṭapadmarāgāṃśuvalayaiḥ kalayandivi / (335.1) Par.?
mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat // (335.2) Par.?
sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ / (336.1) Par.?
āvartamānaṃ brahmāṇḍe mūrtaṃ śaṅkhamivādhunim // (336.2) Par.?
indranīlamaṇistambhānghaṭṭayandehakāntibhiḥ / (337.1) Par.?
bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau // (337.2) Par.?
śuśubhe sphāṭikasabhābhittiṣu pratibimbitaḥ / (338.1) Par.?
svaśaktipraṇatākārāndikpatīnpraviśanniva // (338.2) Par.?
lakṣmīpatiṃ sabhāsīnaṃ nirnimeṣadṛśo nṛpāḥ / (339.1) Par.?
vīkṣya puṇyairiva prāpuściraṃ tridaśatulyatām // (339.2) Par.?
kauravasabhāvarṇanam //
atha manthāvasānābdhimūke tasminsabhātale / (340.1) Par.?
kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ // (340.2) Par.?
mūrtitāṇḍavavisphūrjanmurajadhvānamantharām / (341.1) Par.?
samādade mahāmeghagarjitāḍambarāṃ giram // (341.2) Par.?
tasya dantāṃśunivahāḥ śubhrāḥ kṣaṇamasūcayan / (342.1) Par.?
haṃsā iva vimānena śrotuṃ prāptaṃ caturmukham // (342.2) Par.?
vaicitravīryabhīṣmeṇa droṇena ca vivecyatām / (343.1) Par.?
jagadvināśacakitairyadasmābhirihocyate // (343.2) Par.?
hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate / (344.1) Par.?
na yāti yāvatsaṃsatsu pratyākhyānavikuṇṭhatām // (344.2) Par.?
guṇānāṃ kila sāmrājye kulameva pratiṣṭhitam / (345.1) Par.?
kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ // (345.2) Par.?
bharatasya kuroḥ pūrvaṃ jāto 'si nṛpa satkule / (346.1) Par.?
tanayasnehamohena kathamutpathamāsthitaḥ // (346.2) Par.?
tṛṣṇāmukhaṃ sukhaṃ duḥkhaṃ tyajyatāṃ mahatāṃ kule / (347.1) Par.?
na hi vismārasaṃsāravikārāḥ prabhaviṣṇavaḥ // (347.2) Par.?
vinayānamraśirasāṃ karuṇāpūrṇacetasām / (348.1) Par.?
praśāntavairarajasāmavandhyā rajanī nṛṇām // (348.2) Par.?
prītivisrabdhamanasāmalobhavibhavārthinām / (349.1) Par.?
satpakṣapātasaktānāṃ jaganti suhṛdaḥ satām // (349.2) Par.?
nivṛttabāndhavagaṇā lubdhānāṃ jvalitāḥ śriyaḥ / (350.1) Par.?
udvejayanti hṛdayaṃ śmaśānāgniśikhā iva // (350.2) Par.?
yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ / (351.1) Par.?
svayogyamāsasampūrṇaṃ na gehaṃ pakkaṇaṃ hi tat // (351.2) Par.?
bandhubhogo vibhūtīnāṃ priyabhogo mṛgīdṛśām / (352.1) Par.?
vidvadbhogaśca sūktīnāṃ satataṃ navayauvanam // (352.2) Par.?
vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam / (353.1) Par.?
suhṛdbandhuvṛtā lakṣmīrlakṣaṇaṃ puṇyakarmaṇām // (353.2) Par.?
mittrabandhuvipakṣāṇāṃ jaḍasaṃgrahakāriṇām / (354.1) Par.?
meghānāmiva pāpānāṃ vibhūtiraciradyutiḥ // (354.2) Par.?
mitrāṇi sādhavo yasya śatruḥ putro 'pyanātmavān / (355.1) Par.?
jagadvibhūṣyate tena vasanteneva kānanam // (355.2) Par.?
vinayo ratnamukuṭaṃ sacchāstraṃ maṇikuṇḍale / (356.1) Par.?
tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ // (356.2) Par.?
vināśo bhūmipālānāṃ bhrātṝṇām ayamutthitaḥ / (357.1) Par.?
upekṣito dahellokānveṇusaṃghaṭṭavahnivat // (357.2) Par.?
sadābhaktaparityāgaḥ svajaneṣu nṛśaṃsatā / (358.1) Par.?
virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ // (358.2) Par.?
yaśaḥ sudhā sudhāmbhodhau kamalā kamalākare / (359.1) Par.?
vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte // (359.2) Par.?
parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ / (360.1) Par.?
kaiścūtacampakavanaṃ dahyate [... au3 letterausjhjh] kāraṇāt // (360.2) Par.?
balavadvadhalabhyā śrīrduḥkhāya vyasanodayā / (361.1) Par.?
prātiveśyābhimānena daridrāṇāmivotsavaḥ // (361.2) Par.?
vijayodyogasaktānāṃ mūlamarthā mahībhujām / (362.1) Par.?
bāndhavānāṃ sasuhṛdāṃ saṃgraho dhanamucyate // (362.2) Par.?
ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ / (363.1) Par.?
ajātaśatruryasyājñā vīrairmūrdhnābhinandyate // (363.2) Par.?
kumbhikumbhastanīṃ khaḍgāveṇikāṃ cāmarasmitām / (364.1) Par.?
bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet // (364.2) Par.?
adyāpi yasya geheṣu hiraṇyapuravāsinām / (365.1) Par.?
śaṅkhena śāmyati prauḍhagāṇḍīvanibiḍadhvaniḥ // (365.2) Par.?
śatakratubhuvā tena śaṅkitaḥ ko nu rājate / (366.1) Par.?
yatparākramasārāṇāṃ pramāṇaṃ tripurāntakaḥ // (366.2) Par.?
prajñānayana tāṃ satyāṃ kuru rājannito diśam / (367.1) Par.?
vrajanto balarūpeṇa punarjātā nareśvarāḥ // (367.2) Par.?
bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām / (368.1) Par.?
manasā pūjitāṃ sabhyaiḥ śrutvābhāṣata bhārgavaḥ // (368.2) Par.?
yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ / (369.1) Par.?
rājñāṃ hitāvadhāneṣu pramādyanso 'parādhyati // (369.2) Par.?
5.94
purā dambhodbhavo nāma madāndho rājakuñjaraḥ / (370.1) Par.?
jagaccacāra yuddhārthī mūrto darpa ivākhilam // (370.2) Par.?
sa badaryāśramaṃ prāpya naranārāyaṇau nṛpaḥ / (371.1) Par.?
ayācata raṇaṃ mūḍhā na hi śāmyantyapātitāḥ // (371.2) Par.?
tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ / (372.1) Par.?
kṛpayā rakṣitastena nirmadaḥ samapadyata // (372.2) Par.?
evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ / (373.1) Par.?
rājan nijayaśaścandrasaṃkṣayāsitapakṣatām // (373.2) Par.?
dambhodbhavopākhyānam //
jāmadagnyavacaḥ śrutvā kaṇvo 'pi munirabravīt / (374.1) Par.?
rājanbharatavaṃśe 'sminyāto 'si kṣayaketutām // (374.2) Par.?
purā surapateḥ sūto mātalirduhituḥ patim / (375.1) Par.?
guṇakeśyāḥ samucitaṃ draṣṭuṃ babhrāma bhūtalam // (375.2) Par.?
yadṛcchāsaṃgatenātha nāradena surarṣiṇā / (376.1) Par.?
saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat // (376.2) Par.?
sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim / (377.1) Par.?
dadarśa ruciraṃ sadma daityadānavabhoginām / (377.2) Par.?
svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam // (377.3) Par.?
puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ / (378.1) Par.?
jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ // (378.2) Par.?
āpo gāṇḍīvayatatā yatastadgāṇḍivaṃ dhanuḥ / (379.1) Par.?
somena rājñā samprāptaṃ trailokyajayaśālinā // (379.2) Par.?
acchācchanirjharasyandicchatram etajjalaprabhoḥ / (380.1) Par.?
candrakāntamayaṃ hāri dhārāgṛhamiva śriyaḥ // (380.2) Par.?
ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam / (381.1) Par.?
idam
n.s.m.
salila
comp.
∞ bhakṣa
n.s.m.
agni
n.s.m.
root
∞ deva
i.p.m.
∞ atra
indecl.
∞ amṛta
n.s.n.
vṛ.
PPP, n.s.n.
root
asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate // (381.2) Par.?
idam
l.s.n.
∞ praviś
PPP, n.s.m.
kṣi
PPP, n.s.m.
kṣi
PPP, n.s.m.
abhivṛdh.
3. sg., Pre. ind.
root
ito dīptaṃ hayaśiraḥ samudgacchati parvasu / (382.1) Par.?
etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare // (382.2) Par.?
hiraṇyapurametacca daityānāṃ balaśālinām / (383.1) Par.?
nivātakavacā yatra kālakhañjaiḥ saha sthitāḥ // (383.2) Par.?
ayaṃ sauparṇalokaśca yatraite garuḍātmajāḥ / (384.1) Par.?
bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ // (384.2) Par.?
surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ / (385.1) Par.?
dhārayanti diśaḥ sarvāścatasraḥ kāmadhenavaḥ // (385.2) Par.?
iyaṃ bhogavatī nāma bhogināṃ subhagā purī / (386.1) Par.?
vāsukipramukhā yatra bhāsante bhogināṃ varāḥ // (386.2) Par.?
nāma nāgo 'yaṃ kāntaḥ kandarpavigrahaḥ / (387.1) Par.?
pitāsya dikcaro nāma vainateyena bhakṣitaḥ // (387.2) Par.?
tacchrutvā mātaliḥ prītastaṃ rājīvavilocanam / (388.1) Par.?
yogyaṃ duhiturālokya jāmātāramamanyata // (388.2) Par.?
āryakaṃ nāma bhogīndraṃ sumukhasya pitāmaham / (389.1) Par.?
nārado mātaligirā samabhyetyāvadattataḥ // (389.2) Par.?
mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā / (390.1) Par.?
guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate // (390.2) Par.?
tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ / (391.1) Par.?
sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā // (391.2) Par.?
āryakenetyavihite svayaṃ mātalirabravīt / (392.1) Par.?
vṛta eva mayā putryai sumukhaḥ sadṛśo varaḥ / (392.2) Par.?
paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati // (392.3) Par.?
ityuktvā taṃ samādāya mātalirnāradānugaḥ / (393.1) Par.?
svargaṃ gatvā dadarśendramupendreṇa saha sthitam // (393.2) Par.?
tato mātalivṛttānte nāradena nivedite / (394.1) Par.?
uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ // (394.2) Par.?
sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ / (395.1) Par.?
pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt // (395.2) Par.?
ityukto viṣṇunā śakrastaṃ cakāra girāmaram / (396.1) Par.?
bhujaṅgamo 'tha labdhāyur guṇakeśīmavāptavān // (396.2) Par.?
taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ / (397.1) Par.?
pakṣavātair vighaṭayan dikkuṭīr divam āyayau // (397.2) Par.?
so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau / (398.1) Par.?
kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ // (398.2) Par.?
viṣṇorbhṛtyo 'hamityeṣā nūnamasti vimānanā / (399.1) Par.?
varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ // (399.2) Par.?
mayāpi nihatā daityā jāto 'hamapi kaśyapāt / (400.1) Par.?
athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ // (400.2) Par.?
vahāmi pakṣaprāntena trailokyaṃ viṣṇunā saha / (401.1) Par.?
iti vādinam uddarpaṃ taṃ hasanviṣṇurabhyadhāt // (401.2) Par.?
savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara / (402.1) Par.?
satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā // (402.2) Par.?
ityuktvāsya bhujaṃ skandhe nidadhe sa hi līlayā / (403.1) Par.?
adarpaśikṣāguruṇā guruṇā tena so 'patat // (403.2) Par.?
vadanodgīrṇarudhiraḥ suptapakṣo 'timūrtitaḥ / (404.1) Par.?
saṃrakṣito bhagavatā dayārdreṇa dhṛtiṃ yayau // (404.2) Par.?
iti darpo 'vamānāya vināśāyaiva durnayaḥ / (405.1) Par.?
duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam // (405.2) Par.?
yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ / (406.1) Par.?
nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ // (406.2) Par.?
mātalivarānveṣaṇam //
śrutveti kaṇvavacanaṃ niḥśvasanvalitānanaḥ / (407.1) Par.?
spṛśankarikarākāram ūrum ūrīkṛtānayaḥ // (407.2) Par.?
gūḍhābhipātairviṣamaṃ lakṣmīsopānavibhramaiḥ / (408.1) Par.?
vakṣo vilokya rādheyaṃ tiryaksaṃbhāvayandṛśā // (408.2) Par.?
kṛtakasmerakiraṇaiḥ kurvan aparacāmare / (409.1) Par.?
pādenovāca vilikhanpādapīṭhaṃ suyodhanaḥ // (409.2) Par.?
yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā / (410.1) Par.?
daivaṃ hi janmalikhitālikapaṭṭalekhāṃ dṛṣṭvā muhurmuhurudeti śubhāśubheṣu // (410.2) Par.?
ityukte dhārtarāṣṭreṇa viṣaṇṇo nārado 'vadat / (411.1) Par.?
api kelikalālokaḥ kalahaikakutūhalī // (411.2) Par.?
nirbandhāddurgrahāndhānāṃ duḥkhātaṅkaviṣadrumāḥ / (412.1) Par.?
svayamuptaiḥ prajāyante hṛdi bījairivānayaiḥ // (412.2) Par.?
5.104
gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā / (413.1) Par.?
dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ // (413.2) Par.?
pratyākhyāto 'pi bahuśastadeva sa yadāvadat / (414.1) Par.?
tato nirbandhakupito viśvāmitrastamabravīt // (414.2) Par.?
dakṣiṇāvartaśuddhānāṃ śatānyaṣṭau prayaccha me / (415.1) Par.?
hayānāṃ śyāmakarṇānāṃ himakundenduvarcasām // (415.2) Par.?
tacchrutvā durlabhānmatvā gālavastadvidhānhayān / (416.1) Par.?
dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ // (416.2) Par.?
sa vayasyaṃ samabhyetya garuḍaṃ patatāṃ varam / (417.1) Par.?
tamartham anuvedyāsmai śuśocānuśayākulaḥ // (417.2) Par.?
tatastamabravīttārkṣyo māmāruhya mune diśaḥ / (418.1) Par.?
vicitya śyāmakarṇāṃstān aśvān gurvarthamāpnuhi // (418.2) Par.?
ityuktaḥ pakṣirājena tamevāruhya gālavaḥ / (419.1) Par.?
udvegamūrchitaḥ prāyādardhamīlitalocanaḥ // (419.2) Par.?
sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ / (420.1) Par.?
pūrvaṃ pūrvā diśaḥ prāpa devānāṃ pūrvamālayam // (420.2) Par.?
purā yamena gurave dakṣiṇāyai niveditām / (421.1) Par.?
dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ // (421.2) Par.?
paścimāṃ ca tato gatvā paścādyatra raviḥ karān / (422.1) Par.?
visṛjya vāsarasyānte praviśatyambhasāṃ nidhim // (422.2) Par.?
uttarāṃ diśamāsthāya pāpāduttīryate yayā / (423.1) Par.?
yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā // (423.2) Par.?
bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān / (424.1) Par.?
tasyopaviṣṭau śikhare cirādgaruḍagālavau // (424.2) Par.?
tataḥ siddhāṃ dadṛśatuḥ śāṇḍilīṃ nāma bhāsurām / (425.1) Par.?
kṛtātithyau tayā tatra bhuktvā nidrāmavāpatuḥ // (425.2) Par.?
garuḍo vītanidro 'tha manorathamacintayat / (426.1) Par.?
evaṃvidhā munivadhūryogyā brahmaniketane / (426.2) Par.?
viṣṇoḥ śakrasya vā dhāmni dhyātveti virarāma saḥ // (426.3) Par.?
tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ / (427.1) Par.?
praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ // (427.2) Par.?
niveditānvayaṃ paścātpraṇataṃ karuṇākulā / (428.1) Par.?
sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram // (428.2) Par.?
tāmāmantrya tato yātastārkṣyeṇa saha gālavaḥ / (429.1) Par.?
gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata // (429.2) Par.?
taṃ vrajantaṃ pathi munirviśvāmitro yadṛcchayā / (430.1) Par.?
āyātaḥ sasmito 'vādīnnūnaṃ lajjānatānanam / (430.2) Par.?
kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā // (430.3) Par.?
ityuktvā kauśike yāte gālavaṃ bhṛśaduḥkhitam / (431.1) Par.?
uvāca garuḍo dhyātvā tasya kāryasya niścayam // (431.2) Par.?
dhanena labhyate sarvaṃ tacca śakradhanādhipau / (432.1) Par.?
divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau // (432.2) Par.?
prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ / (433.1) Par.?
eka eveśvaro rājā yayātiramitānugaḥ // (433.2) Par.?
ityuktvā garuḍo gatvā yayātiṃ muninā saha / (434.1) Par.?
yajñavyayīkṛtāśeṣadhanamaśvānayācata // (434.2) Par.?
so 'bravīdarthitastena śulkadeyāsti me sutā / (435.1) Par.?
mādhavī nāma tāmeva vitīryāpnotu vājinaḥ // (435.2) Par.?
ityābhāṣya dadau kanyāmarthibhaṅgabhayānnṛpaḥ / (436.1) Par.?
gālavastāṃ samādāya visṛjya garuḍaṃ yayau // (436.2) Par.?
haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam / (437.1) Par.?
uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām // (437.2) Par.?
hayānāṃ śyāmakarṇānāṃ dehi tena nṛpātmajām / (438.1) Par.?
ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava / (438.2) Par.?
iti saṃvidamādāya sa tāṃ jagrāha vājibhiḥ // (438.3) Par.?
tatastasyāṃ sa kālena jayantamiva vāsavaḥ / (439.1) Par.?
putraṃ vasumanaḥsaṃjñaṃ vasuvīryamajījanat // (439.2) Par.?
atha tasmātsamādāya yayātitanayāṃ muniḥ / (440.1) Par.?
tayaiva saṃvidā prāyāddivodāsāya bhūbhuje // (440.2) Par.?
pratardanābhidheyasya jāte putre punarmuniḥ / (441.1) Par.?
samādāyāśvaśeṣārthī vrajanprāpa khagādhipam // (441.2) Par.?
tamabravītturaṅgānāṃ mayāptāni śatāni ṣaṭ / (442.1) Par.?
śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā // (442.2) Par.?
iti pṛṣṭo viṣaṇṇena muninā vinatātmajaḥ / (443.1) Par.?
uvāca ṣaṭ śatānyeva pṛthivyāṃ santi vājinām // (443.2) Par.?
sahasraṃ śyāmakarṇānāmṛcīkatapasā purā / (444.1) Par.?
prāptaṃ vivāhaśulkārthaṃ vāruṇaṃ hayato 'rthataḥ // (444.2) Par.?
kālena tāvatā teṣāṃ kasmiṃścidrājasagare / (445.1) Par.?
vaitastena pravāhena hṛtaṃ śatacatuṣṭayam // (445.2) Par.?
hayānāṃ ṣaṭśatānyeva tasmātsanti mahītale / (446.1) Par.?
aśvasaṃpūraṇaṃ kanyāṃ dehyenāṃ gurave sakhe // (446.2) Par.?
garuḍenetyabhihite gālavastāṃsturaṅgamān / (447.1) Par.?
dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi // (447.2) Par.?
viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam / (448.1) Par.?
janayitvendrasadṛśaṃ gālavāyaiva tāṃ dadau // (448.2) Par.?
gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye / (449.1) Par.?
varād abhraṣṭakaumārāṃ dadau padmasamānanām // (449.2) Par.?
tato yayātirduhitustasyāścakre svayaṃvaram / (450.1) Par.?
carācarāṇāṃ bhūtānāṃ samāje parikalpyate // (450.2) Par.?
vicārya mādhavī tatra surānsiddharṣibhūmipān / (451.1) Par.?
viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā // (451.2) Par.?
tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī / (452.1) Par.?
sā cacāra paritrastā lokaśaṅkābhayādiva // (452.2) Par.?
yayātiratha kālena yajvā prāpya surālayam / (453.1) Par.?
sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ // (453.2) Par.?
sa patanneva dauhitraiḥ svapuṇyenāṣṭakādibhiḥ / (454.1) Par.?
punarāropitaḥ svarge putryā ca tapasā tayā // (454.2) Par.?
prāptavānatinirbandhādgālavo duḥkhavikriyām / (455.1) Par.?
yayātiścātimānena nipapāta mahītalam // (455.2) Par.?
gālavacaritam
nāradeneti kathitaṃ dhṛtarāṣṭraḥ suyodhanam / (456.1) Par.?
kṛṣṇaśca bhīṣmadroṇau ca gāndhārī cedamūcire // (456.2) Par.?
duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye / (457.1) Par.?
mā gamaḥ pārthakopāgnau mohādbālapataṅgavat // (457.2) Par.?
saṃdhāya pāṇḍutanayairvasudhāṃ vasudhāmabhiḥ / (458.1) Par.?
pravardhamānavibhavairbhuktvā kīrtimahāpayan // (458.2) Par.?
śrutvaitadgāḍhasaṃrambho jagāda dhṛtarāṣṭrajaḥ / (459.1) Par.?
avaśyaṃbhāvino bhāvā bhavantyevānivartinaḥ // (459.2) Par.?
jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi / (460.1) Par.?
na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam // (460.2) Par.?
aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām / (461.1) Par.?
ta eva praṇatāḥ śatrau labhante na varāṭikām // (461.2) Par.?
pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi / (462.1) Par.?
sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ // (462.2) Par.?
ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ / (463.1) Par.?
nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat // (463.2) Par.?
teṣāṃ tadiṅgitaṃ jñātvā sātyakirdhīmatāṃ varaḥ / (464.1) Par.?
nyavedayadasaṃrambhāt kṛṣṇāyākṛṣṇakarmaṇe // (464.2) Par.?
tataḥ kopānalajvālā jaṭābhiriva pūrayan / (465.1) Par.?
tāṃ sabhāṃ kaiṭabhārātirghoraṃ vapuradarśayat // (465.2) Par.?
sarvadevamaye tasya śarīre bhāsvaratviṣaḥ / (466.1) Par.?
rūpaṃ tasyogramālokya mumuhuḥ pṛthivīśvarāḥ // (466.2) Par.?
anantamaprameyaṃ tadviśvarūpamadhokṣajaḥ / (467.1) Par.?
darśayitvā munīnsarvānsamāmantrya viniryayau // (467.2) Par.?
rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā / (468.1) Par.?
vidurāvasathaṃ gatvā sa kuntīṃ draṣṭumāviśat // (468.2) Par.?
taṃ bhrātuḥ putramāyātaṃ pariṣvajya hariṃ pṛthā / (469.1) Par.?
putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā // (469.2) Par.?
kṛṣṇa madvayasā vācyastvayā dharmasuto ghṛṇī / (470.1) Par.?
ārjavaṃ brahmasulabhaṃ na te kṣatriya śobhate // (470.2) Par.?
parārdhyavacano rājā yācase vibhavaṃ nijam / (471.1) Par.?
pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān // (471.2) Par.?
ajñātaparamārthānāṃ vyavahāraparāṅmukham / (472.1) Par.?
aṣṭākapālaviprāṇāṃ jāḍyamevaṃvidhaṃ kṣamam // (472.2) Par.?
5.131
vidurā svasutaṃ pūrvaṃ rājānaṃ śatrubhirjitam / (473.1) Par.?
uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā // (473.2) Par.?
kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām / (474.1) Par.?
gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ // (474.2) Par.?
varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā / (475.1) Par.?
spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām // (475.2) Par.?
mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ / (476.1) Par.?
jayodyogakṛtotsāhaścakārārinibarhaṇam // (476.2) Par.?
gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam / (477.1) Par.?
uttejanaṃ tu bhīmasya na vīrasyopayujyate // (477.2) Par.?
iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati / (478.1) Par.?
dārukapreritairaśvairjagāma garuḍadhvajaḥ // (478.2) Par.?
bhagavadyānam //
tasminprayāte saṃtrasto dhṛtarāṣṭro 'tha saṃjayam / (479.1) Par.?
papraccha cārairanviṣya caritaṃ kaiṭabhadviṣaḥ // (479.2) Par.?
śrutaṃ saṃjaya kaṃsāreḥ vrajato nayaśālinaḥ / (480.1) Par.?
kāpi mantrakathā svairaṃ rādheyena sahābhavat // (480.2) Par.?
ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām / (481.1) Par.?
iti pṛṣṭo narendreṇa saṃjayaḥ pratyabhāṣata // (481.2) Par.?
śrutaṃ kathayatorgūḍhaṃ karṇakeśavayormayā / (482.1) Par.?
anumānya muhuḥ karṇamidamūce janārdanaḥ // (482.2) Par.?
devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā / (483.1) Par.?
pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ // (483.2) Par.?
tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān / (484.1) Par.?
sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ // (484.2) Par.?
śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata / (485.1) Par.?
bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ // (485.2) Par.?
kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire / (486.1) Par.?
duryodhanasya tasyāhaṃ droheṇa suhṛdo vibhoḥ // (486.2) Par.?
sahasraraśmestanayaḥ karṇo 'haṃ kathamacyuta / (487.1) Par.?
mitradrohaparīvādakalaṅkāṃ kāmaye śriyam // (487.2) Par.?
kirīṭinā mayi hate bhīmena ca suyodhane / (488.1) Par.?
avaśyaṃ pṛthivīṃ kṛtsnāmavāpsyati yudhiṣṭhiraḥ // (488.2) Par.?
matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ / (489.1) Par.?
prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate // (489.2) Par.?
asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi / (490.1) Par.?
pārthāndrakṣyasi vaikuṇṭhavīrānvijayaśālinaḥ // (490.2) Par.?
bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ / (491.1) Par.?
asthisaṃcayamārūḍho mayā dṛṣṭo yudhiṣṭhiraḥ // (491.2) Par.?
sahasrapāde prāsāde bhrātṛbhiḥ parivāritaḥ / (492.1) Par.?
śuddhamālyo mahotsāhaḥ sa evālokitaḥ punaḥ // (492.2) Par.?
atyuccagiriśṛṅgastho dṛṣṭaḥ śrīmānvṛkodaraḥ / (493.1) Par.?
kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani // (493.2) Par.?
sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ / (494.1) Par.?
dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ // (494.2) Par.?
dṛṣṭāśca dhavaloṣṇīṣā drauṇihārdikyagautamāḥ / (495.1) Par.?
tānvinā dhruvamasmāsu kṛtānto vicariṣyati // (495.2) Par.?
dṛśyante durnimittāni yathā ghorāṇi keśava / (496.1) Par.?
tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati // (496.2) Par.?
iti karṇena kathite svairaṃ vinayaśālinā / (497.1) Par.?
taṃ samāmantrya bhagavāñjagāma garuḍadhvajaḥ // (497.2) Par.?
karṇopanivādaḥ //
kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām / (498.1) Par.?
uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam // (498.2) Par.?
anunīto 'pi bahuśo mumūrṣurdhṛtarāṣṭrajaḥ / (499.1) Par.?
asmadvaco na gṛhṇāti pathyaṃ bāla ivāturaḥ // (499.2) Par.?
amānite gate kṛṣṇe kurupāṇḍavasaṃgare / (500.1) Par.?
dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati // (500.2) Par.?
śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā / (501.1) Par.?
karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe // (501.2) Par.?
āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam / (502.1) Par.?
pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā // (502.2) Par.?
japānte tāṃ samālokya karṇo viracitāñjaliḥ / (503.1) Par.?
rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata // (503.2) Par.?
sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama / (504.1) Par.?
janakaste sahasrāṃśurna sūtaḥ pṛthutejasaḥ // (504.2) Par.?
yudhiṣṭhireṇa saṃgamya bhrātrā vinayaśālinā / (505.1) Par.?
bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja // (505.2) Par.?
iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ / (506.1) Par.?
sākṣāddevena raviṇā śuśrāva vipulāśayaḥ // (506.2) Par.?
so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam / (507.1) Par.?
vṛddhasyādhiratheḥ kiṃtu nāsthāṃ hātumahaṃ vibhuḥ // (507.2) Par.?
ājanmasaṃbhṛtas tasya snehānmayi manorathaḥ / (508.1) Par.?
kathamekapade yāntu nīcasauhārdavadvṛthā // (508.2) Par.?
bahiścaraṃ jīvitaṃ ca na tyājyo mama kauravaḥ / (509.1) Par.?
sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt // (509.2) Par.?
kasminsamaye mātastava putrānvinārjunam / (510.1) Par.?
na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi // (510.2) Par.?
mayā hate phalgune vā hate pārthena vā mayi / (511.1) Par.?
pañcaputraiva bhavatī kimanyadvicariṣyati // (511.2) Par.?
ukte vaikartaneneti muhuḥ kampitamānasā / (512.1) Par.?
tamāmantrya yayau gūḍhaṃ vidurāvasathaṃ pṛthā // (512.2) Par.?
karṇakuntīsamāgamaḥ
bhagavānatha samprāpya pāṇḍavānkaiṭabhāntakaḥ / (513.1) Par.?
nyavedayatkauravāṇāmabhiprāyaṃ durantaram // (513.2) Par.?
tato babhūva saṃrambhaḥ sattvotsāhasamuddhataḥ / (514.1) Par.?
senāsu pāṇḍuputrāṇāṃ vijayārambhavibhramaḥ // (514.2) Par.?
kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam / (515.1) Par.?
pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat // (515.2) Par.?
abhiṣikte tatastasminprahṛṣṭe vipulaujasi / (516.1) Par.?
yudhiṣṭhiraḥ kurukṣetraṃ pratasthe vipulairbalaiḥ // (516.2) Par.?
tasya rājasamudrasya sotsāhaṃ parisarpataḥ / (517.1) Par.?
nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat // (517.2) Par.?
gajavājirathoddhūtasārdradhūlīkadambakaiḥ / (518.1) Par.?
jvaliṣyataḥ śatruvahner dhūmotpīḍāyitaṃ puraḥ // (518.2) Par.?
divākarakaraspṛṣṭaratnābharaṇarociṣaḥ / (519.1) Par.?
vicerurbhūbhujāṃ hemanārācanicayā iva // (519.2) Par.?
bandibhirgīyamānāste yaśovikramalāñchanaiḥ / (520.1) Par.?
nāmabhirmenire vīrā devānapi na durjayān // (520.2) Par.?
karṇatālāniloddhūtagajasindūrareṇavaḥ / (521.1) Par.?
cakrire rudhirāvartapūrṇāmiva nabhastaṭīm // (521.2) Par.?
kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ / (522.1) Par.?
nadyāstīre hiraṇvatyā rājñāṃ sthānānyakalpayan // (522.2) Par.?
parikhāparirūḍhāni śibirāṇi nareśvarāḥ / (523.1) Par.?
kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ // (523.2) Par.?
saṃniviṣṭe kurukṣetre rājabhiḥ saha pāṇḍave / (524.1) Par.?
nanādeva mahī kliṣṭā śaṅkhadundubhiniḥsvanaiḥ // (524.2) Par.?
atrāntare kurupatiḥ sahasrairbhūbhujāṃ vṛtaḥ / (525.1) Par.?
niryayau pṛthivīṃ kurvandhvajacchatramayīmiva // (525.2) Par.?
sa daśaikādhikāḥ śrīmānkarṣannakṣauhiṇīrbabhau / (526.1) Par.?
prabhā iva sahasrāṃśuḥ saritpatirivāpagāḥ // (526.2) Par.?
karavālā babhustasya gajaśailākule bale / (527.1) Par.?
bhūpīḍitā iva vyālāḥ pātālavivarotthitāḥ // (527.2) Par.?
sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ / (528.1) Par.?
sahito 'bhyetya vinayāddevavratamabhāṣata // (528.2) Par.?
astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ / (529.1) Par.?
mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān // (529.2) Par.?
ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ / (530.1) Par.?
eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti // (530.2) Par.?
sadāvaropayiṣyāmi yoddhāyutavadhādapi / (531.1) Par.?
na cāpametadityetāṃ viddhi me yudhi saṃvidam // (531.2) Par.?
iti vādini gāṅgeye dhārtarāṣṭrena sādaram / (532.1) Par.?
abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam // (532.2) Par.?
kurukṣetramathāsādya duryodhanagirā śanaiḥ / (533.1) Par.?
rasavanti vibhaktāni śibirāṇyabhajannṛpāḥ // (533.2) Par.?
yudhiṣṭhiraniryāṇayātrā //
śrutvā yudhiṣṭhiro bhīṣmaṃ kṛtaṃ senāpatiṃ paraiḥ / (534.1) Par.?
uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ // (534.2) Par.?
pūrvaṃ bhīṣmeṇa no yuddhaṃ bhaviṣyati mahaujasā / (535.1) Par.?
jambhārirapi no yasya samare gaṇanāspadam // (535.2) Par.?
caritaṃ vikramodāraṃ gāyanti tridaśāṅganāḥ / (536.1) Par.?
yattā bhavantastiṣṭhantu śakyate na sa helayā // (536.2) Par.?
yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām / (537.1) Par.?
ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ // (537.2) Par.?
patīnsaptasu senāsu saptaśakraparākramān / (538.1) Par.?
mātsyadrupadaśaineyadhṛṣṭaketuśikhaṇḍinaḥ // (538.2) Par.?
māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan / (539.1) Par.?
ino babhūva teṣāṃ ca dhṛṣṭadyumnastarasvinām / (539.2) Par.?
tasyopari paridraṣṭā pārtho 'bhūtkṛṣṇapālitaḥ // (539.3) Par.?
atrāntare haladharastulyo bhīmasuyodhanau / (540.1) Par.?
priyau śiṣyau sadā matvā śanaistaṃ deśamāyayau // (540.2) Par.?
sa dharmarājamāmantrya sānujaṃ sajanārdanam / (541.1) Par.?
bandhuyuddhaviraktātmā draṣṭuṃ tīrthānyagātkṛtī // (541.2) Par.?
5.155
tasmingate samabhyāyātpāṇḍavānbhīṣmakātmajaḥ / (542.1) Par.?
rukmī nāma kare yasya māhendravijayaṃ dhanuḥ // (542.2) Par.?
akṣauhiṇyā vṛtaḥ śrīmānvijitākhilabhūmipaḥ / (543.1) Par.?
so 'bhyetya madasaṃrabdhaḥ savyasācinamabravīt // (543.2) Par.?
karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe / (544.1) Par.?
bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna // (544.2) Par.?
śrutvaitadarjuno 'vādīd asaṃrambhaḥ smitottaram / (545.1) Par.?
bata bhītaparitrātā paribhrāmyasi bhūtale // (545.2) Par.?
nivātakavacocchede gandharvavijaye 'pi vā / (546.1) Par.?
gograhe vā sakhā kaścitko bhavenme bhavadvidhaḥ // (546.2) Par.?
yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā / (547.1) Par.?
tadeva gatvā darpāndho duryodhanamabhāṣata // (547.2) Par.?
tenāpi māninā tyaktaḥ sa jagāma nijāṃ purīm / (548.1) Par.?
tasminprayāte balayorārambho vipulo 'bhavat // (548.2) Par.?
asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ / (549.1) Par.?
papraccha saṃjayaṃ ceṣṭāṃ kurupāṇḍavasenayoḥ // (549.2) Par.?
sa tena pṛṣṭaḥ provāca saṃniviṣṭe baladvaye / (550.1) Par.?
ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ // (550.2) Par.?
gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi / (551.1) Par.?
mā vilambasva samare dīrghadīrghaparāśrayaḥ // (551.2) Par.?
iṣṭebhyo dattasarvasvaḥ kuruṣva priyasaṃgamān / (552.1) Par.?
upasthitaṃ nātidūrādyuddhaṃ śāntanavena vaḥ // (552.2) Par.?
iti duryodhanenokto gatvā saubalasaṃbhavaḥ / (553.1) Par.?
tadevovāca bhūpālamadhye bhīmārjunāgrajam // (553.2) Par.?
tamūcatuḥ krudhā tāmranetrau kṛṣṇadhanaṃjayau / (554.1) Par.?
ulūka kālapakvo 'sau prātardraṣṭā suyodhanaḥ // (554.2) Par.?
manyate yaśca gāṅgeyaṃ samare 'sminparāyaṇam / (555.1) Par.?
tameva drakṣyati śaraiśchinnaṃ gāṇḍīvanirgataiḥ // (555.2) Par.?
iti pratisamādiṣṭastābhyāṃ gāndhāranandanaḥ / (556.1) Par.?
gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat // (556.2) Par.?
ulūkayānam //
suyodhanena pṛṣṭo 'tha rathasaṃkhyāṃ pitāmahaḥ / (557.1) Par.?
uvāca kalpayanvīravaktreṣu pulakaśriyam // (557.2) Par.?
śṛṇu senāniveśe 'sminpareṣāmātmanastathā / (558.1) Par.?
saṃgame sarvavīrāṇāṃ mahāratharathāntaram // (558.2) Par.?
pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ / (559.1) Par.?
ātmanaśca guṇānvaktuṃ pragalbhante na mādṛśaḥ // (559.2) Par.?
hārdikyo 'tiratho vīro madrarājaśca tatsamaḥ / (560.1) Par.?
bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ // (560.2) Par.?
rathaḥ sudakṣiṇo rājā saindhavo dviguṇo rathaḥ / (561.1) Par.?
vindānuvindau nīlaśca prakhyātāḥ syandanottamāḥ // (561.2) Par.?
suśarmā sānujo vīro ratho vīrataro mama / (562.1) Par.?
lakṣmaṇastava putraśca bhrātā duḥśāsanaśca te // (562.2) Par.?
khyātau rathottamau vīrau daṇḍadhāraśca bhūpatiḥ / (563.1) Par.?
rathottamau mahāvīrānugrāyudhabṛhadbalau // (563.2) Par.?
śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ / (564.1) Par.?
ratho gāndhāranṛpatiḥ śakunirmātulastava // (564.2) Par.?
rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ / (565.1) Par.?
droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ // (565.2) Par.?
satyaśravā rathodāro vṛṣaseno mahārathaḥ / (566.1) Par.?
jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ // (566.2) Par.?
bāhlikastatsamo vīraḥ satyamān uttamo rathaḥ / (567.1) Par.?
alabuṣo rākṣasendraḥ prakhyāto rathasattamaḥ // (567.2) Par.?
prāgjyotiṣo bahuguṇo bhagadatto rathādhipaḥ / (568.1) Par.?
ratho gāndhāratanayau bhrātarau vṛṣakācalau // (568.2) Par.?
ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ / (569.1) Par.?
puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ // (569.2) Par.?
śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan / (570.1) Par.?
uvāca bata vṛddho 'pi bhīṣma bālāyase dhiyā // (570.2) Par.?
mohādakāraṇadveṣāddarpādvā marmadāraṇam / (571.1) Par.?
satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase // (571.2) Par.?
upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ / (572.1) Par.?
api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ // (572.2) Par.?
voḍhavye rājakārye 'sminmahatāṃ yadvimānanam / (573.1) Par.?
kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ // (573.2) Par.?
na taccitramidaṃ manye rathasaṃkhyā yaducyate / (574.1) Par.?
śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham // (574.2) Par.?
yadi duryodhano rājā sahate kāryagauravāt / (575.1) Par.?
tadasmākaṃ kimāyātaṃ nyakkāraṃ yatkṣamāmahe // (575.2) Par.?
ahaṃ jeṣyāmi pārthānāṃ vipulaṃ balamāgatam / (576.1) Par.?
uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā // (576.2) Par.?
mayā jite 'thavā śatrau yaśastvā pratipadyate / (577.1) Par.?
ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ // (577.2) Par.?
ityukte sūtaputreṇa vīraḥ śāntanavo 'bravīt / (578.1) Par.?
viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi // (578.2) Par.?
asmin upasthite kārye rājñaḥ suciracintite / (579.1) Par.?
bhedaḥ saṃrakṣyate 'smābhiryena karṇa na hanyase // (579.2) Par.?
iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ / (580.1) Par.?
uvāca pāṇḍavabale rathānāṃ sāraphalgutām // (580.2) Par.?
svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau / (581.1) Par.?
mahārathā mahotsāhāścariṣyanti bale tava // (581.2) Par.?
rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ / (582.1) Par.?
viditaḥ sarvavīrāṇāṃ yādṛśaḥ phalguno rathaḥ // (582.2) Par.?
draupadeyā rathāḥ pañca tathā vairāṭiruttaraḥ / (583.1) Par.?
abhimanyuḥ pitustulyo devasya ca suradviṣaḥ // (583.2) Par.?
pravaro rathayūthānāṃ sātyakiḥ satyavikramaḥ / (584.1) Par.?
rathau mama matau vīrau yudhāmanyūttamaujasau // (584.2) Par.?
virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau / (585.1) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca khyātāvatirathau bhuvi // (585.2) Par.?
kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ / (586.1) Par.?
dhṛṣṭaketuḥ kṣatradevo jayantaś citrajijjayaḥ // (586.2) Par.?
kuntibhojaścekitānaḥ pañca vīrāśca kekayāḥ / (587.1) Par.?
śaibyaśca kāśirājaśca matāḥ sarve rathottamāḥ // (587.2) Par.?
śaṅkhādayo matsyaputrā vārakṣemaśca bhūpatiḥ / (588.1) Par.?
citrāyudhaḥ satyadhṛtiḥ senābinduśca pauravaḥ // (588.2) Par.?
purajiccandrasenaśca śreṇimāṃśca mahārathāḥ / (589.1) Par.?
rocamānaśca tattulyo vasudānaśca sātmajaḥ / (589.2) Par.?
draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ // (589.3) Par.?
ghaṭotkaco bahuguṇo yūthapapravaro rathaḥ / (590.1) Par.?
anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ // (590.2) Par.?
rathātirathasaṃkhyā //
etānsarvānahaṃ yotsye guptāngāṇḍīvadhanvanā / (591.1) Par.?
apyudyatāstraḥ strīrūpamekaṃ muktvā śikhaṇḍinam // (591.2) Par.?
5.175
purā vicitravīryasya bhrāturarthe mayā puraḥ / (592.1) Par.?
rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare // (592.2) Par.?
ambāmbikāmbālikā ca tā narendra pramāthinaḥ / (593.1) Par.?
rathe me yudhyamānasya latā iva cakampire // (593.2) Par.?
prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam / (594.1) Par.?
uvācāmbābhidhā jyeṣṭhā tāsāṃ kamalalocanā // (594.2) Par.?
sālvarājo mayā pūrvaṃ manasā dayito vṛtaḥ / (595.1) Par.?
nākāmāmabalāṃ vīra balānmā hartumarhasi // (595.2) Par.?
etadākarṇya sahasā tāmahaṃ jvalitāmiva / (596.1) Par.?
atyajaṃ bhāratakule kalaṅkaparihāradhīḥ // (596.2) Par.?
sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam / (597.1) Par.?
uvāca bhaja māṃ nātha praṇayātsvayamāgatām // (597.2) Par.?
ityukto mṛgaśāvākṣyā tayā sālvamahīpatiḥ / (598.1) Par.?
hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ // (598.2) Par.?
sā daivādubhayabhraṣṭā gatvā duḥkhāttapovanam / (599.1) Par.?
munīnyayāce pravrajyāṃ svavṛttāntaṃ nivedya tam // (599.2) Par.?
tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ / (600.1) Par.?
viṣaṇṇastatkathāṃ śrutvā babhāṣe hotravāhanaḥ // (600.2) Par.?
mahendraparvate putri rāmo bhṛgukulodvahaḥ / (601.1) Par.?
vartate karuṇāsindhurgaccha taṃ śaraṇaṃ vibhum // (601.2) Par.?
śiṣyo hi tasya vacasā guroḥ śantanunandanaḥ / (602.1) Par.?
grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ // (602.2) Par.?
ityukte jāmadagnyasya jyeṣṭhaḥ śiṣyaḥ kṛtavrataḥ / (603.1) Par.?
yadṛcchayā samabhyāyāttaṃ deśaṃ munisevitam // (603.2) Par.?
sa śrutvā pūjitaḥ kanyākathāṃ tāṃ hotravāhinīm / (604.1) Par.?
uvāca prātarāgantā rāmaḥ svayamidaṃ vanam // (604.2) Par.?
ukte kṛtavrateneti tasminyāte 'tha vāsare / (605.1) Par.?
prātaḥ śrīmānsvayaṃ rāmo bhāsvaraḥ pratyadṛśyata // (605.2) Par.?
taṃ pūjitaṃ munivaraiḥ praṇamyālaṃkṛtāsanam / (606.1) Par.?
rājaputrī kṛpāsindhuṃ sabāṣpā śaraṇaṃ yayau // (606.2) Par.?
tasyā vṛttāntamākarṇya so 'vadatsaralāśayaḥ / (607.1) Par.?
putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt // (607.2) Par.?
eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam / (608.1) Par.?
anuśāsya vidhāsyāmi dakṣiṇaṃ tvatsamīhite // (608.2) Par.?
ityuktvā śiṣyasahitastāṃ samādāya bhārgavaḥ / (609.1) Par.?
kurukṣetraṃ yayau tejaḥpuñjairāpūrayandiśaḥ // (609.2) Par.?
sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām / (610.1) Par.?
pratyudgato 'haṃ sahasā puraskṛtya purodhasam // (610.2) Par.?
rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ / (611.1) Par.?
uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā // (611.2) Par.?
tvadvisṛṣṭā parityaktā sālvenāpi durātmanā / (612.1) Par.?
gṛhāṇaināṃ mama girā bhrāturarthe manasvinīm // (612.2) Par.?
etadgurorniśamyāhaṃ vacanaṃ karuṇānidheḥ / (613.1) Par.?
avadaṃ naḥ kule neyamucitā bhāvadūṣitā // (613.2) Par.?
svayaṃ yātāṃ sālvapatiṃ tena tyaktāṃ ca madbhayāt / (614.1) Par.?
kathaṃ kulakalaṅkāya gṛhṇāmyenāṃ bhavadgirā // (614.2) Par.?
prasīda bhagavannaitadvaktumarhasyasāṃpratam / (615.1) Par.?
mayetyabhihito rāmaḥ kopādākulito 'vadat // (615.2) Par.?
śiṣyo bhūtvā kathaṃ bhīṣma mohānmāmavamanyase / (616.1) Par.?
upasthito vināśaste madājñābhaṅgakāriṇaḥ // (616.2) Par.?
aho bata na jānīṣe navarājanyavaṃśajaḥ / (617.1) Par.?
triḥ saptakṛtvaḥ kṣapitakṣatraṃ mā hehayāntakam // (617.2) Par.?
ityahaṃ tadvacaḥ śrutvā punaḥ punarudīritam / (618.1) Par.?
avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ // (618.2) Par.?
upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ / (619.1) Par.?
sa evotpathamāpannaḥ parityājya iti śrutiḥ // (619.2) Par.?
sa tvaṃ dharmādapete 'rthe mā niyoktumihodyataḥ / (620.1) Par.?
arho 'si mama bāṇāgre kṣatriyācārasaṃgare // (620.2) Par.?
aśūrāste purā sarve nihatāḥ kṣatriyāstvayā / (621.1) Par.?
manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ // (621.2) Par.?
yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ / (622.1) Par.?
cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ // (622.2) Par.?
mayetyukte gururgarvāt tejasvī bhṛgunandanaḥ / (623.1) Par.?
udatiṣṭhatkurukṣetre vīraḥ samarasaṃmukhaḥ // (623.2) Par.?
tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi / (624.1) Par.?
yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām // (624.2) Par.?
kṣatrakandāgninā putra mā kṛthā bhṛgusūnunā / (625.1) Par.?
virodhaṃ yāvadenaṃ te prasādamahamarthaye // (625.2) Par.?
iti mātrāpyabhihito nātyajaṃ svakulavratam / (626.1) Par.?
vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ // (626.2) Par.?
kṛṣṭacāpaṃ praṇamyāhaṃ taṃ guruṃ sarvadhanvinām / (627.1) Par.?
tatpūrvaśarapātārthī muhūrtaṃ niścalo 'bhavam // (627.2) Par.?
tatastadastravalayajvālāvalayitāmbare / (628.1) Par.?
agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām // (628.2) Par.?
athāha śaṅkhanādena paripūrya diśo daśa / (629.1) Par.?
ayodhayaṃ raṇe rāmaṃ virāmaṃ kṣatratejasām // (629.2) Par.?
tena me yudhyamānasya niṣkampasya dinatrayam / (630.1) Par.?
apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ // (630.2) Par.?
vasubhirbrāhmaṇākārairjāhnavyā ca muhurmuhuḥ / (631.1) Par.?
dhṛto 'haṃ jāmadagnyāstrapātamūrchitamānasaḥ // (631.2) Par.?
tato mahāstranivahairahaṃ śiṣyaṃ pinākinaḥ / (632.1) Par.?
nirjitya bhārgavaṃ yatnādyuddhe ślathamanoratham // (632.2) Par.?
tasmātsamarasaṃmardādvirato vismito 'tha saḥ / (633.1) Par.?
kāśirājasutāmūce kiṃcidābhugnakandharaḥ // (633.2) Par.?
durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje / (634.1) Par.?
kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate // (634.2) Par.?
adhunā kṣattriyaḥ śiṣyo mayā varjya iti bruvan / (635.1) Par.?
mahendraṃ prayayau rāmaḥ svapuraṃ cāhamāviśam // (635.2) Par.?
tataḥ kāśipateḥ putrī manyuduḥkhānalākulā / (636.1) Par.?
āśrameṣu maharṣīṇāṃ cakre ghorataraṃ tapaḥ // (636.2) Par.?
bhūyānmānavihīnāyā janma bhīṣmavadhāya me / (637.1) Par.?
ityāśayā sā tīrtheṣu nirāhārā śanairabhūt // (637.2) Par.?
dṛṣṭvā tīvratapaḥkṣāmāṃ tāmuvāca surāpagā / (638.1) Par.?
dehānte kuṭilācārā vatsadeśe bhaviṣyasi // (638.2) Par.?
tumbīti taṭinī khyātā ghorasattvaniṣevitā / (639.1) Par.?
ityuktā svargasaritā kālena vṛṣabhadhvajam // (639.2) Par.?
niyatārādhya varadaṃ varaṃ prāpa manogatam / (640.1) Par.?
putrārthinaḥ sā kālena rājño raudratapojuṣaḥ // (640.2) Par.?
ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā / (641.1) Par.?
bhāvī pumānasau kanyā bhagavānityabhāṣata / (641.2) Par.?
yasmāttasmānnṛpastasyāḥ khyāpayāmāsa putratām // (641.3) Par.?
śikhaṇḍītikṛtābhikhyaḥ sā kanyā kūṭaputrakaḥ / (642.1) Par.?
dāśārṇādhipateḥ putrīṃ bhāryāṃ lebhe sulocanām // (642.2) Par.?
sā yauvanavatī dṛṣṭvā śayyāyāṃ tāṃ śikhaṇḍinīm / (643.1) Par.?
striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat // (643.2) Par.?
5.190
vitīrṇāṃ kūṭaputrāya sutāṃ dāśārṇabhūpatiḥ / (644.1) Par.?
hiraṇyavarmā vijñāya drupadaṃ yoddhumāyayau // (644.2) Par.?
tasminsuvipulānīke pratyāsanne tarasvini / (645.1) Par.?
drupadaścintayāviṣṭo na lebhe kāryaniścayam // (645.2) Par.?
viṣaṇṇaṃ pitaraṃ dṛṣṭvā mātaraṃ ca śikhaṇḍinī / (646.1) Par.?
ātmānaṃ kāraṇaṃ matvā yayāvekākinī vanam // (646.2) Par.?
sā śokārtā nirāhārā sthūṇākarṇena pālitā / (647.1) Par.?
tasminvane mahadveśma dadarśa maṇiveṣṭitam // (647.2) Par.?
praviśya sahasā tasthau nirāhārā ciraṃ śucā / (648.1) Par.?
yakṣaśca vīkṣya tāṃ śrutvā tadvṛttāntamabhāṣata // (648.2) Par.?
puruṣavyañjanaṃ prāpya mayā dattaṃ sumadhyame / (649.1) Par.?
gatvā trāyasva pitaraṃ nijaṃ rūpaṃ prayaccha me // (649.2) Par.?
kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi / (650.1) Par.?
iti saṃvidamādāya visṛṣṭā tena sā yayau // (650.2) Par.?
dattaṃ vinimayāttena sā rūpaṃ prāpya pauruṣam / (651.1) Par.?
pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat // (651.2) Par.?
hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam / (652.1) Par.?
āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu // (652.2) Par.?
atrāntare dhanapatiḥ sthūṇākarṇagṛhaṃ svayam / (653.1) Par.?
yāto dadarśa strīrūpaṃ taṃ hriyā nodgataṃ puraḥ // (653.2) Par.?
tato viditavṛttāntaḥ kuberastamabhāṣata / (654.1) Par.?
strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī / (654.2) Par.?
tajjīvāvadhi madvākyādityastu vyatyayaściram // (654.3) Par.?
abhidhāyeti kupite yāte vaiśravaṇe svayam / (655.1) Par.?
kṛtakṛtyastamabhyāyādyakṣaṃ drupadanandanaḥ // (655.2) Par.?
dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt / (656.1) Par.?
dṛṣṭvā śikhaṇḍinaṃ yakṣo viṣaṇṇavadano 'vadat // (656.2) Par.?
gaccha pāñcālya nedaṃ me strīrūpaṃ yujyate svayam / (657.1) Par.?
tyaktaṃ śāpāddhanapatermadrūpaṃ tvaṃ ca rakṣitā // (657.2) Par.?
iti yakṣavacaḥ śrutvā śikhaṇḍī svapuraṃ yayau / (658.1) Par.?
sarvāstraśastrakuśalo yakṣatulyaparākramaḥ // (658.2) Par.?
evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ / (659.1) Par.?
varjyo yudhi mayā nityamiti me kṣatriyavratam // (659.2) Par.?
palāyamāne nyastāstre muktakeśe vivarmaṇi / (660.1) Par.?
strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ // (660.2) Par.?
ambopākhyānam //
niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi / (661.1) Par.?
duryodhano 'vadatprātaḥ praṇipatya pitāmaham // (661.2) Par.?
kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam / (662.1) Par.?
śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā // (662.2) Par.?
ityuktaḥ kururājena hasañśāntanavo 'bravīt / (663.1) Par.?
mahāstradarśī satataṃ hantu māsena tadbalam / (663.2) Par.?
śakto'hamiti tenokte tadeva gururabhyadhāt // (663.3) Par.?
kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ / (664.1) Par.?
pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam // (664.2) Par.?
tato vihasya sotprāśaṃ bhīṣmaḥ karṇaṃ vigarhayan / (665.1) Par.?
nābhyanandatpṛthubalaṃ kathayansavyasācinam // (665.2) Par.?
atrāntare dharmasuto babhāṣe śvetavāhanam / (666.1) Par.?
apārāḥ pārtha manye 'haṃ kururājavarūthinīḥ / (666.2) Par.?
kālena kiyatā tāsāṃ kṣayaṃ phalguṇa manyase // (666.3) Par.?
iti pṛṣṭo nṛpatinā babhāṣe śakranandanaḥ / (667.1) Par.?
yoddhāhaṃ sārathiḥ kṛṣṇo gāṇḍīvaṃ dhanurūrjitam // (667.2) Par.?
astraṃ pāśupataṃ ghoraṃ priyaṃ devasya dhūrjaṭeḥ / (668.1) Par.?
āsthā kā tatra martyeṣu yatraitattulyamudyatam // (668.2) Par.?
ityuktavati kaunteye praharṣādbhujaśālinām / (669.1) Par.?
babhūvurvigrahā rājñāṃ spaṣṭaromāñcakañcukāḥ // (669.2) Par.?
asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ / (670.1) Par.?
agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma // (670.2) Par.?
puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau / (671.1) Par.?
tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ // (671.2) Par.?
karṇāṭāśvakarūṣikādhipatayo matsyāṅgavaṅgādhipāḥ śailāḥ saindhavasālvamālavaśakaprāgjyotiṣakṣmādharāḥ / (672.1) Par.?
suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire // (672.2) Par.?
Duration=3.2932989597321 secs.