Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / (1.1) Par.?
atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // (1.2) Par.?
drutīnāṃ rasena saha melāpanam (1)
pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā / (2.1) Par.?
padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā // (2.2) Par.?
eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / (3.1) Par.?
drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // (3.2) Par.?
sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / (4.1) Par.?
dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet // (4.2) Par.?
milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // (5) Par.?
sarvadrutimelāpana (2)
vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / (6.1) Par.?
milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // (6.2) Par.?
sarvadrutimelāpana (3)
kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / (7.1) Par.?
tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // (7.2) Par.?
milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // (8) Par.?
sarvadrutimelāpana (4)
kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / (9.1) Par.?
pūrvavanmardanenaiva milanti drutayo rase // (9.2) Par.?
sarvadrutimelāpana (5)
aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam / (10.1) Par.?
ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // (10.2) Par.?
sarvadrutimelāpana (6)
mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / (11.1) Par.?
strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet // (11.2) Par.?
drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / (12.1) Par.?
svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / (12.2) Par.?
milanti drutayaḥ sarvā mīlitā jārayettataḥ // (12.3) Par.?
drutayo mīlitā yena mūṣāṃ tenaiva lepayet / (57.1) Par.?
tathā ca jīvayogena khyāte'yaṃ liptamūṣikā // (57.2) Par.?
copper => gold
hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / (58.1) Par.?
ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet // (58.2) Par.?
satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / (59.1) Par.?
punaśca melayettadvat sarvavajjārayettataḥ // (59.2) Par.?
evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / (60.1) Par.?
tatastaṃ pakvabījena sārayejjāraṇātrayam // (60.2) Par.?
mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / (61.1) Par.?
tārāre tāmrasaṃyukte śatāṃśena niyojayet // (61.2) Par.?
krāmaṇena samāyuktaṃ divyaṃ bhavati kāṃcanam // (62) Par.?
copper => gold
hemābhraśulbadrutayo dviguṇaṃ jārayedrase / (63.1) Par.?
pūrvavatkramayogena tato raṃjakabījakam // (63.2) Par.?
mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam / (64.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / (64.2) Par.?
tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // (64.3) Par.?
=> gold
kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / (65.1) Par.?
jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // (65.2) Par.?
tato raṃjakabījāni dviguṇaṃ tasya jārayet / (66.1) Par.?
atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // (66.2) Par.?
jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / (67.1) Par.?
ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet // (67.2) Par.?
lakṣavedhī rasaḥ (drutijāraṇena)
kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / (68.1) Par.?
jārayetpūrvayogena tato raṃjakabījakam // (68.2) Par.?
jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ / (69.1) Par.?
sārayet pakvabījena tridhā taṃ jārayetpunaḥ // (69.2) Par.?
punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte / (70.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (70.2) Par.?
ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / (71.1) Par.?
ṣaḍguṇaṃ raṃjakaṃ bījaṃ tatastasyaiva jārayet // (71.2) Par.?
tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / (72.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / (72.2) Par.?
daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam // (72.3) Par.?
mercury:: vedhin:: 100 to koṭi
pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / (73.1) Par.?
melitaṃ pūrvayogena jārayet tat krameṇa vai // (73.2) Par.?
śatavedhī bhavetsūto dvidhā sahasravedhakaḥ / (74.1) Par.?
triguṇe'yutavedhī syāllakṣavedhī caturguṇe // (74.2) Par.?
samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati / (75.1) Par.?
evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (75.2) Par.?
tataḥ saptaguṇaṃ tasya jāryaṃ raṃjakabījakam / (76.1) Par.?
tridhātha pakvabījena sārayet pūrvavat kramāt // (76.2) Par.?
jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / (77.1) Par.?
anena kramayogena saptaśṛṅkhalikākramāt // (77.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / (78.1) Par.?
tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // (78.2) Par.?
mercury:: bandhana (?)
śvetābhratāraghoṣāradrutayaḥ samukhe rase / (79.1) Par.?
jāryāḥ samā yathāpūrvaṃ tārabījena sārayet / (79.2) Par.?
tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // (79.3) Par.?
tin => silver
kāṃtatārāradrutayo dviguṇāḥ samukhe rase / (80.1) Par.?
jārayettriguṇā yāvat pakvabījena cāthavā // (80.2) Par.?
sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / (81.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // (81.2) Par.?
drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // (82) Par.?
tin:: stambhana
tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / (83.1) Par.?
kuryāt caturguṇā yāvat tārabījena sārayet // (83.2) Par.?
catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / (84.1) Par.?
anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // (84.2) Par.?
mercury:: koṭivedhī
tārā kāṃtadrutayo jāryā saptaguṇā rase / (85.1) Par.?
tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt // (85.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // (86) Par.?
saptaśṛṅkhalā
samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / (87.1) Par.?
cārayejjārayettadvat samāṃśaṃ cātha tasya vai // (87.2) Par.?
ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / (88.1) Par.?
tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // (88.2) Par.?
drāvayejjārayettadvattāvadrasakasatvakam / (89.1) Par.?
pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // (89.2) Par.?
garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / (90.1) Par.?
bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ // (90.2) Par.?
drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / (91.1) Par.?
pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // (91.2) Par.?
pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / (92.1) Par.?
dvaṃdvitāṃ jārayettulyāṃ tato raṃjakabījakam // (92.2) Par.?
pūrvavatkramayogena jārye tasmin caturguṇam / (93.1) Par.?
tatastaṃ pakvabījena sārayetsāraṇātrayam // (93.2) Par.?
tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat / (94.1) Par.?
ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // (94.2) Par.?
pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / (95.1) Par.?
sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // (95.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / (96.1) Par.?
krāmaṇena samāyuktaṃ caṃdrārkaṃ kāṃcanaṃ bhavet // (96.2) Par.?
karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / (97.1) Par.?
samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam // (97.2) Par.?
gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / (98.1) Par.?
vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // (98.2) Par.?
vajrabīja
vajrabhasma śuddhahema vyomasatvamayorajaḥ / (99.1) Par.?
catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // (99.2) Par.?
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (100.1) Par.?
ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet // (100.2) Par.?
mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet / (101.1) Par.?
hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // (101.2) Par.?
tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / (102.1) Par.?
nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (102.2) Par.?
miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet / (103.1) Par.?
svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // (103.2) Par.?
evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / (104.1) Par.?
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (104.2) Par.?
mākṣikāddhautasattvakam [... au6 Zeichenjh] / (105.1) Par.?
kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // (105.2) Par.?
vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // (106) Par.?
vajrabījajāraṇena sparśavedhī śabdavedhī rasaḥ
vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / (107.1) Par.?
pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ // (107.2) Par.?
tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / (108.1) Par.?
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // (108.2) Par.?
dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / (109.1) Par.?
yadā caturguṇaṃ jīrṇaṃ daśalakṣāṇi vidhyati // (109.2) Par.?
koṭivedhī pañcaguṇe daśakoṭyastu ṣaḍguṇe / (110.1) Par.?
arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // (110.2) Par.?
navame kharvavedhī syāddaśame padmavedhakaḥ / (111.1) Par.?
trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // (111.2) Par.?
caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / (112.1) Par.?
tripañcaguṇite jīrṇe saśailavanakānanām // (112.2) Par.?
vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / (113.1) Par.?
evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // (113.2) Par.?
khecaro rasarājendro mukhasthaḥ khegatipradaḥ / (114.1) Par.?
jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai // (114.2) Par.?
vajrabījena tulyena prathamā sāraṇā bhavet / (115.1) Par.?
pūrvavajjāraṇā kāryā dviguṇenānusārayet // (115.2) Par.?
tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā / (116.1) Par.?
triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // (116.2) Par.?
dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / (117.1) Par.?
ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake // (117.2) Par.?
daśakoṭyādyarbudānte ca jārite vedhake rase / (118.1) Par.?
triprakārā prakartavyā sāraṇā tu tridhā tridhā // (118.2) Par.?
caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet / (119.1) Par.?
ṣaḍguṇā padmavedhe tu mūlavedhe tu saptadhā // (119.2) Par.?
aṣṭadhā sparśavedhe tu daśadhā śabdavedhake / (120.1) Par.?
tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // (120.2) Par.?
kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ / (121.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // (121.2) Par.?
caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam / (122.1) Par.?
ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ // (122.2) Par.?
tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet / (123.1) Par.?
tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam // (123.2) Par.?
dhūmavedhavidhi
dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / (124.1) Par.?
tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet // (124.2) Par.?
jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate / (125.1) Par.?
taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // (125.2) Par.?
sparśavedhavidhi
sparśavedhī raso yo'sau guṭikāṃ tena kārayet / (126.1) Par.?
drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / (126.2) Par.?
tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ // (126.3) Par.?
śabdavedhavidhi
śabdavedhī raso yo'sau guṭikāṃ tena kārayet / (127.1) Par.?
dhārayed vaktramadhye tu tato lohāni vedhayet / (127.2) Par.?
tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ // (127.3) Par.?
pāṣāṇavedhavidhi
pāṣāṇavedhako yo'sau parvatāni tu tena vai / (128.1) Par.?
vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // (128.2) Par.?
medinīvedhavidhi
medinīvedhako yo'sau rājikārdhārdhamātrakaḥ / (129.1) Par.?
tenaiva vedhayetsarvāṃ saśailavanakānanām / (129.2) Par.?
medinī sā svarṇamayī bhavetsatyaṃ śivoditam // (129.3) Par.?
trailokyavyāpakavidhi
trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / (130.1) Par.?
sa bhavetkhecaro divyo mahākāyo mahābalaḥ // (130.3) Par.?
svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ / (131.1) Par.?
tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam // (131.2) Par.?
jāyante nātra saṃdehastatsvedasparśanādapi / (132.1) Par.?
rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate // (132.2) Par.?
avadhyo devadaityānāṃ yāvaccandrārkamedinī / (133.1) Par.?
bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // (133.2) Par.?
rasabījaṃ śatavedhī
bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam / (134.1) Par.?
kākinīrajasā mardyaṃ taptakhalve dināvadhi // (134.2) Par.?
tenaiva pādabhāgena hemapatrāṇi lepayet / (135.1) Par.?
vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam // (135.2) Par.?
anena cāṣṭamāṃśena pūrvaliptāni lepayet / (136.1) Par.?
ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // (136.2) Par.?
kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam / (137.1) Par.?
kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai // (137.2) Par.?
tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / (138.1) Par.?
tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // (138.2) Par.?
dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam / (139.1) Par.?
rasabījamidaṃ khyātaṃ vedhake jāraṇe hitam / (139.2) Par.?
caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham // (139.3) Par.?
śabdavedhī rasaḥ
atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / (140.1) Par.?
pūrvoktaṃ rasabījaṃ tu samukhe cārayedrase // (140.2) Par.?
abhrasatvaprakāreṇa jārayettat krameṇa vai / (141.1) Par.?
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (141.2) Par.?
tatastenaiva bījena sāraṇākrāmaṇātrayam / (142.1) Par.?
tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / (142.2) Par.?
śabdavedhī bhavetso hi rasaḥ śaṃkarabhāṣitam // (142.3) Par.?
rasabījaṃ śatavedhi
samukhasya rasendrasya pakvabījaṃ samāṃśakam / (143.1) Par.?
jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // (143.2) Par.?
mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / (144.1) Par.?
tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam // (144.2) Par.?
dattvā tasmiṃstadā khalve vyomavallīdravairdinam / (145.1) Par.?
tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ // (145.2) Par.?
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (146.1) Par.?
karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // (146.2) Par.?
kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / (147.1) Par.?
rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam / (147.2) Par.?
jāyate rasarājo'yaṃ kurute kanakaṃ śubham // (147.3) Par.?
mercury:: rañjana:: red
athavā samukhe sūte pūrvavajjārayeddinam / (148.1) Par.?
pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ // (148.2) Par.?
rasabījena cānyena tridhā sāryaṃ krameṇa vai / (149.1) Par.?
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (149.2) Par.?
śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai // (149.3) Par.?
rasabījam
pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / (150.1) Par.?
ṣoḍaśāṃśena sūtasya samukhasya tu cārayet // (150.2) Par.?
dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / (151.1) Par.?
tadbījaṃ jārayettasya svedanaiścābhrasatvavat // (151.2) Par.?
anena kramayogena samaṃ bījaṃ tu sārayet / (152.1) Par.?
tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // (152.2) Par.?
cārayenmardayanneva kacchapākhye 'tha jārayet / (153.1) Par.?
abhrasatvaprakāreṇa samaṃ yāvacca jārayet // (153.2) Par.?
tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / (154.1) Par.?
mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // (154.2) Par.?
taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / (155.1) Par.?
liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // (155.2) Par.?
tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / (156.1) Par.?
anena kramayogena samabījaṃ samaṃ punaḥ // (156.2) Par.?
pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet / (157.1) Par.?
mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ // (157.2) Par.?
anena kramayogena samabījaṃ ca jārayet / (158.1) Par.?
evaṃ caturguṇe jīrṇe pakvabīje tu pārade / (158.2) Par.?
jāyate kuṃkumābhastu rasendro balavattaraḥ // (158.3) Par.?
dhūmavedhī śabdavedhī pāṣāṇavedhī rasaḥ
abhrakaṃ bhrāmakaṃ brāhmī mṛtalohāṣṭakaṃ tathā / (159.1) Par.?
mahārasāścoparasāḥ kaṭutumbyāśca bījakam // (159.2) Par.?
śaṅkhanābhirmeṣaśṛṅgī vajrakaṃdaṃ samaṃ samam / (160.1) Par.?
mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // (160.2) Par.?
tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / (161.1) Par.?
anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // (161.2) Par.?
mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / (162.1) Par.?
tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam // (162.2) Par.?
athavā vajrabījaṃ ca pūrvakalkena lepitam / (163.1) Par.?
athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // (163.2) Par.?
talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / (164.1) Par.?
ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // (164.2) Par.?
kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / (165.1) Par.?
punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / (165.2) Par.?
pūrvavatkramayogena jīrṇe vajre samuddharet / (165.3) Par.?
anena kramayogena vajraṃ vā vajrabījakam // (165.4) Par.?
svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / (166.1) Par.?
ekādaśaguṇaṃ yāvattāvajjāryaṃ rasendrake // (166.2) Par.?
sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam / (167.1) Par.?
mardayellolayettena muktācūrṇaṃ suśobhanam // (167.2) Par.?
drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman / (168.1) Par.?
mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ // (168.2) Par.?
ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // (169) Par.?
nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / (170.1) Par.?
indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // (170.2) Par.?
pūrvavatkramayogena dhamanātsvedanena vā / (171.1) Par.?
viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt // (171.2) Par.?
drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / (172.1) Par.?
dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / (172.2) Par.?
ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // (172.3) Par.?
śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / (173.1) Par.?
jārayedrasarājasya tvekādaśaguṇaṃ kramāt / (173.2) Par.?
jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // (173.3) Par.?
rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / (174.1) Par.?
bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // (174.2) Par.?
kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / (175.1) Par.?
evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ // (175.2) Par.?
anenaiva śatāṃśena madhūcchiṣṭena lepayet / (176.1) Par.?
śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet // (176.2) Par.?
iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / (177.1) Par.?
anenaiva suvarṇena sārayetsāraṇātrayam // (177.2) Par.?
ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet / (178.1) Par.?
śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam // (178.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / (179.1) Par.?
anena kramayogena punaḥ sāraṇajāraṇā // (179.2) Par.?
kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / (180.1) Par.?
śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // (180.2) Par.?
punaśca trividhā kāryā sāraṇājjāraṇā kramāt / (181.1) Par.?
tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // (181.2) Par.?
tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / (182.1) Par.?
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (182.2) Par.?
siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / (183.1) Par.?
teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // (183.2) Par.?
Duration=0.72366499900818 secs.