Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
āsūryakiraṇākrāntājjagato janagocarāt / (2.1) Par.?
puṇyadhāmni kurukṣetre samāyāteṣu rājasu // (2.2) Par.?
ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare / (3.1) Par.?
vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām // (3.2) Par.?
dāruṇeṣu nimitteṣu prādurbhūteṣu sarvataḥ / (4.1) Par.?
mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye // (4.2) Par.?
sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau / (5.1) Par.?
yayorgambhīraghoṣeṇa bhuvanāni cakampire // (5.2) Par.?
viṣamastho na hantavyo na ca senāvinirgataḥ / (6.1) Par.?
na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ // (6.2) Par.?
atrāntare samabhyetya pārāśaryo munīśvaraḥ / (7.1) Par.?
viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata // (7.2) Par.?
vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame / (8.1) Par.?
kṣatrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ // (8.2) Par.?
divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya / (9.1) Par.?
ityukte muninā rājā jagādākulitāśayaḥ // (9.2) Par.?
bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe / (10.1) Par.?
bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ // (10.2) Par.?
ityuktavati bhūpāle saṃjayaṃ varado muniḥ / (11.1) Par.?
vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt // (11.2) Par.?
ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ / (12.1) Par.?
nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati // (12.2) Par.?
kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt / (13.1) Par.?
dṛśyante durnimittāni kṣayakarṇejapāni yat // (13.2) Par.?
saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ / (14.1) Par.?
viparītā prasūtiśca kabandhenāvṛto raviḥ // (14.2) Par.?
kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam / (15.1) Par.?
kimanyadrājamahiṣī hā mahī na bhaviṣyati // (15.2) Par.?
pradakṣiṇaśikho vahniḥ prasādo manasastathā / (16.1) Par.?
lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ // (16.2) Par.?
śatānyekena jīyante naiko jeyaḥ śatairapi / (17.1) Par.?
taralā hyasidhāreyaṃ niścayo nātra gaṇyate // (17.2) Par.?
ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ / (18.1) Par.?
papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata // (18.2) Par.?
rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau / (19.1) Par.?
sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam // (19.2) Par.?
ekataḥ pippalācchāyam anyataḥ śaśakākṛti / (20.1) Par.?
dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite / (20.2) Par.?
karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ // (20.3) Par.?
śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ / (21.1) Par.?
sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam // (21.2) Par.?
himavānhemakūṭaśca niṣadaśceti dakṣiṇe / (22.1) Par.?
uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ // (22.2) Par.?
eṣāṃ ratnavicitrāṇām antare varṣabhūmayaḥ / (23.1) Par.?
karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ // (23.2) Par.?
harivarṣamukheṣveva prajāsargaḥ smaropamaḥ / (24.1) Par.?
sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti // (24.2) Par.?
jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā / (25.1) Par.?
jātā jambūnadī śubhrā jāmbunadavidhāyinī // (25.2) Par.?
uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ / (26.1) Par.?
divaspṛśastarestasya nāmnedaṃ dvīpamucyate // (26.2) Par.?
ityuktvā saṃjayo gatvā kurukṣetre raṇāṅgaṇe / (27.1) Par.?
sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam // (27.2) Par.?
jambūkhaṇḍanirmāṇam || 1 ||
śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ / (28.1) Par.?
vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam // (28.2) Par.?
vajrasūcīmukhākhyābhyāṃ vyūhābhyāṃ rājakuñjaraiḥ / (29.1) Par.?
mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca // (29.2) Par.?
tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame / (30.1) Par.?
duryodhane 'tisaṃrabdhe pṛthusainyābhimānini // (30.2) Par.?
gāṅgeyaśaṅkhanādena samudbhūte balārṇave / (31.1) Par.?
śaṅkhaśabdena pārthānāṃ pāñcajanyānuyāyinā // (31.2) Par.?
pūrite bhuvanābhoge dikṣu visphūrjitāsviva / (32.1) Par.?
sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ // (32.2) Par.?
dadarśa kurusenāsu gurusaṃbandhibāndhavān / (33.1) Par.?
nijapratāpadahane sa teṣāṃ śalabhāyitam / (33.2) Par.?
matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ // (33.3) Par.?
aho bata vimūḍhānāṃ rājyaleśe sukhāya naḥ / (34.1) Par.?
kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ // (34.2) Par.?
avatīrya sadācārastutikramyakulasthitim / (35.1) Par.?
kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam // (35.2) Par.?
ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe / (36.1) Par.?
karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān // (36.2) Par.?
śrīmadbhagavadgītāsu prathamo 'dhyāyaḥ || 2 ||
taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ / (37.1) Par.?
akāṇḍe dhairyasārasya keyaṃ kātaratā tava // (37.2) Par.?
tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī / (38.1) Par.?
nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi // (38.2) Par.?
saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam / (39.1) Par.?
viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ // (39.2) Par.?
sukhādyavasthā dehasya kāle kāle yathāvidhāḥ / (40.1) Par.?
dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ // (40.2) Par.?
viṣayendriyasaṃyogānkṣayino harṣaśokadān / (41.1) Par.?
sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam // (41.2) Par.?
ajasya purāṇasya dehino 'syāvināśinaḥ / (42.1) Par.?
jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā // (42.2) Par.?
ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ / (43.1) Par.?
sata evāsya satataṃ na virāmaḥ śarīriṇaḥ // (43.2) Par.?
ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ / (44.1) Par.?
jayājayau samaṃ matvā viśa svargonmukho raṇam // (44.2) Par.?
āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ / (45.1) Par.?
śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja // (45.2) Par.?
sarvavedeṣu viduṣāmetadeva prayojanam / (46.1) Par.?
jalāśayeṣu pūrṇeṣu yathā salilahāriṇām // (46.2) Par.?
niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ / (47.1) Par.?
parameśvaramevāhivāṇijyaṃ hi phalārthinām // (47.2) Par.?
yadā te vītamohasya buddhiryāsyati nirvṛtim / (48.1) Par.?
kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ // (48.2) Par.?
iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam / (49.1) Par.?
pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata // (49.2) Par.?
īśvarādaparo nāhamiti svānandanirbharaḥ / (50.1) Par.?
nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate // (50.2) Par.?
āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam / (51.1) Par.?
viṣayādhyānavirahātsthitadhīrna sa naśyati // (51.2) Par.?
kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā / (52.1) Par.?
anādaraviraktānāṃ sadāpyadhyātmadarśinām // (52.2) Par.?
nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ / (53.1) Par.?
sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate // (53.2) Par.?
śrīgītāsu dvitīyo 'dhyāyaḥ || 3 ||
śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ / (54.1) Par.?
kathamevaṃ vadanghore samare 'sminyunakṣi mām // (54.2) Par.?
karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho / (55.1) Par.?
karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan // (55.2) Par.?
śreyo vadetyuktavati śvetāśve keśavo 'bravīt / (56.1) Par.?
niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ // (56.2) Par.?
anārambhānna ca tyāgātkarmaṇo mucyate janaḥ / (57.1) Par.?
śrotrādayo balādasya dhāvantyeva svakarmasu // (57.2) Par.?
smaranti manasā sarvaṃ ruddhakarmendriyā api / (58.1) Par.?
mithyācārānatvasaktāḥ karmiṇo niyatāntarāḥ // (58.2) Par.?
śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā / (59.1) Par.?
yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ // (59.2) Par.?
karmasthito 'pi niḥsaṃjño yadā prāpnoti mānavaḥ / (60.1) Par.?
ātmārāmadaśāstuṣṭhas tadā kāryānnivartate // (60.2) Par.?
karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā / (61.1) Par.?
tanmā kāryānnivartasva lokastvāmanuvartatām // (61.2) Par.?
mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ / (62.1) Par.?
vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ // (62.2) Par.?
pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ / (63.1) Par.?
tasmānnotsāhayedetānpaṅgūnvegagatāniva // (63.2) Par.?
yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ / (64.1) Par.?
taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ // (64.2) Par.?
prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru / (65.1) Par.?
rāgadveṣau parityajya priyāpriyasamudbhavau // (65.2) Par.?
śrutvaitadarjuno 'vādītpreritaḥ kena pātakam / (66.1) Par.?
caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ // (66.2) Par.?
iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ / (67.1) Par.?
rajoguṇasamutthena harṣaśokādidāyinā // (67.2) Par.?
lokasaṃhāraśīlena kāmena krodhabandhunā / (68.1) Par.?
ahaṃkāreṇa balinā ghoreṇānena vairiṇā // (68.2) Par.?
śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ / (69.1) Par.?
āvṛto malinenātmā meghenaivodito raviḥ // (69.2) Par.?
manobuddhisamāyuktaṃ sthānamindriyapañjaram / (70.1) Par.?
yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya // (70.2) Par.?
śrīgītāsu tṛtīyo 'dhyāyaḥ || 4 ||
sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ / (71.1) Par.?
ya eva kālenotsannastubhyamadya mayoditaḥ // (71.2) Par.?
anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me / (72.1) Par.?
na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ // (72.2) Par.?
ahaṃ tu nityadharmasya sthitaye guptaye satām / (73.1) Par.?
yuge yuge bhavāmyeṣa vināśāya durātmanām // (73.2) Par.?
akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām / (74.1) Par.?
tvamapyasakto niṣkāmaḥ kuru karma kulocitam // (74.2) Par.?
durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām / (75.1) Par.?
svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ // (75.2) Par.?
karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām / (76.1) Par.?
jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān // (76.2) Par.?
jñānāgninā dagdhakarmā nityānando nirāśrayaḥ / (77.1) Par.?
nirāśīrnirahaṃkāro yajvā brahmaṇi līyate // (77.2) Par.?
brahmārpaṇena brahmāgnau hutvā brahmamayaṃ haviḥ / (78.1) Par.?
prāṇayajñarato yāti brahma brahmasamādhinā // (78.2) Par.?
saṃyamāgnāvindriyāṇi viṣayānindriyānale / (79.1) Par.?
tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim // (79.2) Par.?
ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ / (80.1) Par.?
prāṇāpānādiha viṣo dhṛtvā nāḍīṣu dhāraṇam // (80.2) Par.?
samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ / (81.1) Par.?
te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ // (81.2) Par.?
tadvidhāḥ praṇipātena sevitā jñāninastvayā / (82.1) Par.?
ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam // (82.2) Par.?
jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi / (83.1) Par.?
kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati // (83.2) Par.?
naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ / (84.1) Par.?
jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye // (84.2) Par.?
śrīgītāsu caturtho 'dhyāyaḥ || 5 ||
niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam / (85.1) Par.?
saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana // (85.2) Par.?
iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye / (86.1) Par.?
karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ // (86.2) Par.?
śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi / (87.1) Par.?
saktā api na sajanti paṅke ravikarā iva // (87.2) Par.?
tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam / (88.1) Par.?
ajñānapihite jñāne kiṃ tveṣā karmavāsanā // (88.2) Par.?
jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ / (89.1) Par.?
brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ // (89.2) Par.?
bāhye sukhe viraktānāṃ duḥkhajanmani naśvare / (90.1) Par.?
antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati // (90.2) Par.?
bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ / (91.1) Par.?
nāsāntare samau dhṛtvā prāṇāpānau vimuktaye // (91.2) Par.?
kāmarāgamadadveṣabhayakrodhavivarjitaḥ / (92.1) Par.?
ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ // (92.2) Par.?
śrīgītāsu pañcamo 'dhyāyaḥ || 6 ||
kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ / (93.1) Par.?
ārurukṣudaśātīto yogārūḍho vimatsaraḥ // (93.2) Par.?
kūṭastho jñānatṛptaśca paśyatyātmānamātmanā / (94.1) Par.?
samāsanaḥ samākāro nistaraṅga ivodadhiḥ // (94.2) Par.?
ghrāṇāgradarśī śāntātmā māmupaiti samādhinā / (95.1) Par.?
yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ // (95.2) Par.?
ātmalābho bhavatyeva tyaktakāmasya yoginaḥ / (96.1) Par.?
manaḥ saṃyamya paśyanti sravatyetadyato yataḥ // (96.2) Par.?
ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam / (97.1) Par.?
manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ // (97.2) Par.?
tathābhyāsena balinā vātasyeva pramāthinaḥ / (98.1) Par.?
etadākarṇya kaunteyaḥ punaḥ papraccha keśavam // (98.2) Par.?
lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ / (99.1) Par.?
arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata // (99.2) Par.?
yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati / (100.1) Par.?
ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ // (100.2) Par.?
bhogināṃ yogināṃ vāpi sambhūto mahatāṃ kule / (101.1) Par.?
pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate / (101.2) Par.?
tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna // (101.3) Par.?
śrīgītāsu ṣaṣṭho 'dhyāyaḥ || 7 ||
mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava / (102.1) Par.?
aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare // (102.2) Par.?
utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ / (103.1) Par.?
sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam // (103.2) Par.?
devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ / (104.1) Par.?
ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā // (104.2) Par.?
arthī jijñāsurārto vā jñānī vā māṃ prapadyate / (105.1) Par.?
priyaḥ priyasya satataṃ jñāninastvasmi gocare // (105.2) Par.?
ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ / (106.1) Par.?
vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ // (106.2) Par.?
te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām / (107.1) Par.?
sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi // (107.2) Par.?
śrīgītāsu saptame 'dhyāyaḥ || 8 ||
acyutenetyabhihite śakrasūnurabhāṣata / (108.1) Par.?
kimetadbrahma bhagavannadhiyajñaḥ kimucyate // (108.2) Par.?
iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam / (109.1) Par.?
anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ // (109.2) Par.?
niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā / (110.1) Par.?
adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ // (110.2) Par.?
antakāle smaranto māṃ praviśantyeva bhāvitāḥ / (111.1) Par.?
paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ // (111.2) Par.?
kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi / (112.1) Par.?
parastāttamaso nityaṃ ye smaranti raviprabham // (112.2) Par.?
bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ / (113.1) Par.?
omityekākṣaraṃ brahma japanto yānti te param // (113.2) Par.?
brahmādibhirbhūtasargaścakravatparivartate / (114.1) Par.?
paraṃ māṃ pratipannāste na bhavanti bhave punaḥ // (114.2) Par.?
vairañce 'smin ahorātre bhavanti na bhavanti ca / (115.1) Par.?
bhūtānyekastu bhagavānavyakto na vinaśyati / (115.2) Par.?
tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam // (115.3) Par.?
śrīgītāsvaṣṭamo 'dhyāyaḥ || 9 ||
rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa / (116.1) Par.?
aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ // (116.2) Par.?
sarvakartari bhūtāni mayi santi na teṣvaham / (117.1) Par.?
lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ // (117.2) Par.?
adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram / (118.1) Par.?
asaktaṃ māṃ na jānanti malināmoghadarśinaḥ // (118.2) Par.?
sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam / (119.1) Par.?
vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam // (119.2) Par.?
trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ / (120.1) Par.?
na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ // (120.2) Par.?
madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ / (121.1) Par.?
apyanyayonisambhūtāḥ svayamāyānti yatpadam // (121.2) Par.?
śrīgītāsu navamo 'dhyāyaḥ || 10 ||
bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase / (122.1) Par.?
na tattvenāmaragaṇā munayo vā vidanti mām // (122.2) Par.?
carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat / (123.1) Par.?
tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā // (123.2) Par.?
ahaṃ viṣṇurahaṃ sūryaścandro 'haṃ maghavānaham / (124.1) Par.?
śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā / (124.2) Par.?
akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham // (124.3) Par.?
śrīgītāsu daśamo 'dhyāyaḥ || 11 ||
śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta / (125.1) Par.?
kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho // (125.2) Par.?
ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ / (126.1) Par.?
viśvāviṣkārakalayā viśvarūpamadarśayat // (126.2) Par.?
tasyānantaśironetrasahasrabhujaśālinaḥ / (127.1) Par.?
dehe jagannivāsasya līnaṃ viśvamadṛśyata // (127.2) Par.?
atisūryāgnimahasā tejasā pūritāmbaram / (128.1) Par.?
dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ // (128.2) Par.?
paśyāmyudagragīrvāṇagrāmavyāptoruvigraham / (129.1) Par.?
tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā // (129.2) Par.?
brahmarudramarudvahnimunīndrabhujagākulam / (130.1) Par.?
draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ // (130.2) Par.?
bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te / (131.1) Par.?
daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye // (131.2) Par.?
ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā / (132.1) Par.?
akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ // (132.2) Par.?
ityuktavati kaunteye jagāda madhusūdanaḥ / (133.1) Par.?
ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ // (133.2) Par.?
kurusenāgragānvīrānpūrvaṃ vinihatānmayā / (134.1) Par.?
hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam // (134.2) Par.?
tacchrutvā kāliyārātervacaḥ pārthaḥ kṛtāñjaliḥ / (135.1) Par.?
uvāca kampitamanāḥ praṇato gadgadasvanaḥ // (135.2) Par.?
kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ / (136.1) Par.?
dīptyā dravanti rakṣāṃsi sthāne tava janārdana // (136.2) Par.?
naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam / (137.1) Par.?
anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ // (137.2) Par.?
kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ / (138.1) Par.?
ukto 'si kṛṣṇa govinda yādaveti purā mayā // (138.2) Par.?
ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat / (139.1) Par.?
cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat // (139.2) Par.?
prasīda darśaya vibho vapuḥ saumyaṃ tadeva me / (140.1) Par.?
śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ // (140.2) Par.?
iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā / (141.1) Par.?
adarśayannijaṃ rūpaṃ tadevātha caturbhujam // (141.2) Par.?
devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ / (142.1) Par.?
ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ // (142.2) Par.?
śrīgītāsvekādaso 'dhyāyaḥ || 12 ||
athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate / (143.1) Par.?
avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ // (143.2) Par.?
pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat / (144.1) Par.?
madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ // (144.2) Par.?
kleśenaiva tu matprāptiravyaktākṣarasevanāt / (145.1) Par.?
sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate // (145.2) Par.?
madbhaktāstvacirādeva prāpnuvanti paraṃ padam / (146.1) Par.?
atastvaṃ manmanā nityam ananyanirato bhava // (146.2) Par.?
vaśe yadi na te cittam abhyāsena gṛhāṇa tat / (147.1) Par.?
tatrāpyaśakto matkarmā satataṃ śreyase bhava // (147.2) Par.?
athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ / (148.1) Par.?
jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam // (148.2) Par.?
dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate / (149.1) Par.?
adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī // (149.2) Par.?
udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama / (150.1) Par.?
śrīgītāsu dvādaśo 'dhyāyaḥ || 13 ||
śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ / (150.2) Par.?
kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam // (150.3) Par.?
śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam / (151.1) Par.?
mānadambhamadakrodhatyāgo guruniṣevaṇam // (151.2) Par.?
asaktir naśvare nityaṃ jñānam ajñānamanyathā / (152.1) Par.?
jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param // (152.2) Par.?
sarvataḥ pāṇivadanaṃ sarvākāramanāmayam / (153.1) Par.?
prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ // (153.2) Par.?
prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ / (154.1) Par.?
ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati // (154.2) Par.?
tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam / (155.1) Par.?
paramātmā guṇātīto nityatvādayamavyayaḥ / (155.2) Par.?
bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate // (155.3) Par.?
śrīgītāsu trayodaśo 'dhyāyaḥ || 14 ||
sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam / (156.1) Par.?
yadyogo brahmagarbhe 'sminsambhavanmūrtisaṃbhavaḥ // (156.2) Par.?
sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ / (157.1) Par.?
vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ // (157.2) Par.?
sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ / (158.1) Par.?
tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ // (158.2) Par.?
satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ / (159.1) Par.?
guṇadoṣāśca dṛśyante te te kila śarīriṇām // (159.2) Par.?
madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ / (160.1) Par.?
guṇairetaiḥ parityaktā bhajante sukhamakṣayam // (160.2) Par.?
śrīkītāsu caturdaśo 'dhyāyaḥ || 15 ||
ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam / (161.1) Par.?
lokāntarānekaśākhaṃ vicitraviṣayāṅkuram // (161.2) Par.?
guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam / (162.1) Par.?
svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit // (162.2) Par.?
tamasaṅgakuṭhāreṇa chittvā yānti padaṃ mama / (163.1) Par.?
nirastamohaṃ vaimalyādatisūryendupāvakam // (163.2) Par.?
yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ / (164.1) Par.?
vāyurgandhamivādāya yo yātīndriyavāsanāḥ // (164.2) Par.?
tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam / (165.1) Par.?
paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param // (165.2) Par.?
bhūtasargam ivāgatya akṣaro 'haṃ sanātanaḥ / (166.1) Par.?
manmayā dhṛtimanto māṃ bhajante puruṣottamam // (166.2) Par.?
śrīgītāsu pañcadaśo 'dhyāyaḥ || 16 ||
abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ / (167.1) Par.?
ahiṃsāyā guṇāścānye jāyante divyasaṃpadām // (167.2) Par.?
dambhamānamadakrodhapāruṣyājñānacāpalaiḥ / (168.1) Par.?
āsurī sūcyate saṃpanmohaśokavivardhinī // (168.2) Par.?
yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe / (169.1) Par.?
āsuraṃ bhāvamāpannā bhajante yonimāsurīm // (169.2) Par.?
sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ / (170.1) Par.?
manobhojanamācāro guṇatulyo hi dehinām // (170.2) Par.?
śrīgītāsu ṣoḍaśo 'dhyāyaḥ || 17 ||
ākarṇyaitadathovāca phalgunaḥ punaracyutam / (171.1) Par.?
saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho // (171.2) Par.?
ukte pāṇḍusuteneti bhagavānabhyabhāṣata / (172.1) Par.?
kāmyakarmaphalatyāgaṃ saṃnyāsaṃ sampracakṣate // (172.2) Par.?
sarvakarmaphalatyāgas tyāga ityabhidhīyate / (173.1) Par.?
matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam // (173.2) Par.?
nityakarmaparityāgo mohāttāmasa ucyate / (174.1) Par.?
kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ / (174.2) Par.?
kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ // (174.3) Par.?
śrīgītāsu saptadaśo 'dhyāyaḥ || 18 ||
karma kartā ca buddhiśca trividhā guṇabhedataḥ / (175.1) Par.?
dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam // (175.2) Par.?
yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe / (176.1) Par.?
madbhakto matstutiparaḥ paraṃ padamavāpsyasi // (176.2) Par.?
idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam / (177.1) Par.?
yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati // (177.2) Par.?
kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā / (178.1) Par.?
keśaveneti kathite babhāṣe śakranandanaḥ // (178.2) Par.?
bhagavanvītamoho 'haṃ kariṣye tava śāsanam / (179.1) Par.?
uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ // (179.2) Par.?
śrīgītāsvaṃṣṭādaśo 'dhyāyaḥ || 19 ||
athodatiṣṭhadgambhīrajaladadhvānamantharaḥ / (180.1) Par.?
yuyutsuṃ pārthamālokya sainyānāṃ harṣaniḥsvanaḥ // (180.2) Par.?
pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām / (181.1) Par.?
dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa // (181.2) Par.?
dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam / (182.1) Par.?
yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan // (182.2) Par.?
so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān / (183.1) Par.?
tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm // (183.2) Par.?
abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ / (184.1) Par.?
abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi // (184.2) Par.?
asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye / (185.1) Par.?
vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ // (185.2) Par.?
atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga / (186.1) Par.?
jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa // (186.2) Par.?
saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam / (187.1) Par.?
kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām // (187.2) Par.?
atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ / (188.1) Par.?
bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ // (188.2) Par.?
tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ / (189.1) Par.?
svayaṃ śāntanavaḥ śrīmānabhyadhāvaddhanaṃjayam // (189.2) Par.?
sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ / (190.1) Par.?
duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ // (190.2) Par.?
yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam / (191.1) Par.?
somadattaśca vairāṭiṃ bāhlikaścedibhūpatim // (191.2) Par.?
rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacam alumbusaḥ / (192.1) Par.?
śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ // (192.2) Par.?
kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ / (193.1) Par.?
sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī // (193.2) Par.?
cekitānaḥ vikarṇaśca prativindhyaṃ ca saubalaḥ / (194.1) Par.?
irāvataśca vikrāntaṃ śatāyuḥ phalguṇātmajam // (194.2) Par.?
vindānuvindāvāvantyau kuntibhojaṃ yaśasvinam / (195.1) Par.?
kauravo vīrabāhuśca virāṭasutamuttaram // (195.2) Par.?
anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ / (196.1) Par.?
utsāhasattvasampannāḥ sasainyāḥ yamupādravan // (196.2) Par.?
teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ / (197.1) Par.?
hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram // (197.2) Par.?
athoddhatena rajasā gajavājirathākulam / (198.1) Par.?
vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata // (198.2) Par.?
tataḥ śirobhirvīrāṇāṃ patitotphullitair muhuḥ / (199.1) Par.?
amandakandukakrīḍā babhūveva raṇaśriyaḥ // (199.2) Par.?
tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ / (200.1) Par.?
vidāriteṣu bahuśaḥ samuttasthau mahāravaḥ // (200.2) Par.?
athābhimanyurabhyetya śatamanyusutātmajaḥ / (201.1) Par.?
bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām // (201.2) Par.?
kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā / (202.1) Par.?
ayodhayatsa viśikhairdhvajamasya cakarta ca // (202.2) Par.?
hematāle nipatite saṃrabdho 'tha pitāmahaḥ / (203.1) Par.?
divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat // (203.2) Par.?
tato vṛkodaramukhā vinadanto mahārathāḥ / (204.1) Par.?
sānugaṃ śantanusutaṃ samantātparyavārayan // (204.2) Par.?
bhīṣmo 'pi sātyakiṃ viddhvā dhvajaṃ pavanajanmanaḥ / (205.1) Par.?
unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt // (205.2) Par.?
atrāntare giriprāṃśumāruhya madakuñjaram / (206.1) Par.?
ayodhayanmadrarājaṃ hṛṣṭo vairāṭiruttaraḥ // (206.2) Par.?
sa kuñjarendraḥ śalyasya pādena caturo hayān / (207.1) Par.?
jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ // (207.2) Par.?
tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ / (208.1) Par.?
pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe // (208.2) Par.?
sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ / (209.1) Par.?
karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt // (209.2) Par.?
uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā / (210.1) Par.?
cakāra śalyamabhyetya śarairjaṭilavigraham // (210.2) Par.?
tasya śalyo 'tha gadayā vidārya dalaśo ratham / (211.1) Par.?
unnanādābhavanyena diśaḥ śakalitā iva // (211.2) Par.?
śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau / (212.1) Par.?
bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ // (212.2) Par.?
matsyakekayapāñcālacedisenāsu sarvaśaḥ / (213.1) Par.?
bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau // (213.2) Par.?
tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ / (214.1) Par.?
bhejire pratiśaṃsanto vipulaṃ bhīṣmavikramam // (214.2) Par.?
prathame yuddhadivase uttaravadhaḥ || 20 ||
dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ / (215.1) Par.?
saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam // (215.2) Par.?
sa rājamadhye govindamuvāca karuṇākulaḥ / (216.1) Par.?
kṣīyamāṇasya samare satyaṃ śreyastapo mama // (216.2) Par.?
alaṃ yuddhena me kṛṣṇa pṛthivīkṣayakāriṇā / (217.1) Par.?
ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam // (217.2) Par.?
iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ / (218.1) Par.?
dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ // (218.2) Par.?
sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ / (219.1) Par.?
saubhadraśca raṇe kruddho hanyādeva gaṇānapi // (219.2) Par.?
ukte janārdaneneti tīvraṃ bhīṣmaparākramam / (220.1) Par.?
mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī // (220.2) Par.?
athodite sahasrāṃśau vihite pāṇḍunandanaiḥ / (221.1) Par.?
kruñcavyūhe mahotsāhair vyūhamanye 'pi cakrire // (221.2) Par.?
tataḥ pravṛtte samare tīvre bhīrubhayaṃkare / (222.1) Par.?
hṛdayākampane nājñāṃ tālaketuradṛśyata // (222.2) Par.?
gambhīradhīrasaṃrambho varjayansa pṛthagjanam / (223.1) Par.?
cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ // (223.2) Par.?
bhīṣmeṇālolite vyūhe vātoddhūta ivārṇave / (224.1) Par.?
tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ // (224.2) Par.?
tamāpatantaṃ viśikhairbhīṣmaḥ kṣipramapūrayat / (225.1) Par.?
droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ // (225.2) Par.?
pārtho 'pi sāyakaiścakre samantātkuruvāhinīm / (226.1) Par.?
tatpakṣapavanasphārairdīrṇāmiva sahasradhā // (226.2) Par.?
duryodhanaprerito 'tha svayaṃ śantanunandanaḥ / (227.1) Par.?
nindannijaṃ kṣatradharmam abhyadhāvad dhanaṃjayam // (227.2) Par.?
nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ / (228.1) Par.?
niruddhāḥ śarajālena nādṛśyanta diśo daśa // (228.2) Par.?
na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān / (229.1) Par.?
dhārāsāraprabalayornadatoriva meghayoḥ // (229.2) Par.?
tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ / (230.1) Par.?
ayudhyantābhavanyena surāḥ pulakitā divi // (230.2) Par.?
bhīmasenaḥ kaliṅgānāṃ praviśyātha varūthinīm / (231.1) Par.?
pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām // (231.2) Par.?
bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām / (232.1) Par.?
pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchragāminaḥ // (232.2) Par.?
nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām / (233.1) Par.?
ketumantaṃ narapatiṃ jaghāna sapadānugam // (233.2) Par.?
niḥśeṣitakaliṅgasya bhīmasenasya nādataḥ / (234.1) Par.?
ghanagambhīranādena pṛthivī samakampata // (234.2) Par.?
tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm / (235.1) Par.?
vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat // (235.2) Par.?
duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam / (236.1) Par.?
abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat // (236.2) Par.?
gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ / (237.1) Par.?
dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat // (237.2) Par.?
kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ / (238.1) Par.?
maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān // (238.2) Par.?
lāghavādabhitastasya sāyakāścitrayodhinaḥ / (239.1) Par.?
jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām // (239.2) Par.?
ākhaṇḍalabhuvā caṇḍagāṇḍīvapreritaiḥ śaraiḥ / (240.1) Par.?
vidāriteṣvanīkeṣu vidhvastarathasādiṣu // (240.2) Par.?
rudhireṇeva gagane saṃdhyārāgeṇa pūrite / (241.1) Par.?
avahāraṃ raṇe cakre vāsarānte pitāmahaḥ // (241.2) Par.?
dvitīyo yuddhadivasaḥ || 21 ||
anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam / (242.1) Par.?
ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ // (242.2) Par.?
tataḥ pravṛtte samare bhīrūṇāṃ dhṛtikhaṇḍane / (243.1) Par.?
ārūḍheva mahīvyoma rajasā samalakṣyata // (243.2) Par.?
asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale / (244.1) Par.?
sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ // (244.2) Par.?
bhīṣmadroṇamukhairvīraiḥ phalguṇapramukhā raṇe / (245.1) Par.?
saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ // (245.2) Par.?
bāṇajālena mahatā saṃhatānāṃ samantataḥ / (246.1) Par.?
arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu // (246.2) Par.?
akampitau kuruvyūhe bhīmasenaghaṭotkacau / (247.1) Par.?
praviśya cakraturvīrau vyākulāṃ paravāhinīm // (247.2) Par.?
tāvabhyadhāvatsaṃrambhādamarṣī dhṛtarāṣṭrajaḥ / (248.1) Par.?
kurvanrājasamājena mauliratnāruṇā diśaḥ // (248.2) Par.?
haiḍambabāṇanihatā vīrāstasya padānugāḥ / (249.1) Par.?
mahāvātasamākrāntā drumā iva cakampire // (249.2) Par.?
duryodhanapreritānāṃ śarāṇāṃ dīptatejasām / (250.1) Par.?
vṛṣṭimabhyudgatāṃ ghorāṃ cichedāśu vṛkodaraḥ // (250.2) Par.?
bhīmotsṛṣṭena pṛthunā pṛṣatkenātha kauravaḥ / (251.1) Par.?
hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ // (251.2) Par.?
tasminsārathinā nīte rathenākulaketunā / (252.1) Par.?
dudrāva sainyaṃ tatsarvaṃ paśyatordroṇabhīṣmayoḥ // (252.2) Par.?
mahārathairvārite 'pi kīrṇe tasminbalārṇave / (253.1) Par.?
pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ // (253.2) Par.?
pārthasātyakisaubhadraiḥ sa dṛṣṭvā bahuśaścamūm / (254.1) Par.?
vidrāvitāṃ samabhyetya pitāmahamabhāṣata // (254.2) Par.?
dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ / (255.1) Par.?
pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite // (255.2) Par.?
alaṃ droṇasahāyasya paristhātuṃ purastava / (256.1) Par.?
madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā // (256.2) Par.?
etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ / (257.1) Par.?
īṣatsmitasudhādhautakapolaphalako 'vadat // (257.2) Par.?
ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti / (258.1) Par.?
yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim // (258.2) Par.?
ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ / (259.1) Par.?
mandāyamāne divase samamabhyudyayau parān // (259.2) Par.?
tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ / (260.1) Par.?
vidāritānyanekāni tamāṃsīva kṣayaṃ yayuḥ // (260.2) Par.?
tomareṣvātapatreṣu śarīreṣu ca bhūbhujām / (261.1) Par.?
petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ // (261.2) Par.?
adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ / (262.1) Par.?
tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī // (262.2) Par.?
taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare / (263.1) Par.?
dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ // (263.2) Par.?
vrajatsu rājacakreṣu bhīṣmānalapataṅgatām / (264.1) Par.?
ekenaikena bāṇena bhinneṣu triṣu dantiṣu // (264.2) Par.?
yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām / (265.1) Par.?
anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ // (265.2) Par.?
tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ / (266.1) Par.?
kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ // (266.2) Par.?
niruddhaśarasaṃcāro yatnena śatamanyujaḥ / (267.1) Par.?
vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ // (267.2) Par.?
tasyātimānuṣaṃ dhairyamāsthitasya pitāmahaḥ / (268.1) Par.?
sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat // (268.2) Par.?
tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau / (269.1) Par.?
raktāśokāvivotphullau babhatuḥ kṣatajokṣitau // (269.2) Par.?
tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ / (270.1) Par.?
ākrāntabhuvanābhogairnādṛśyanta diśo daśa // (270.2) Par.?
bhīṣme pṛthuśarajvāle kālānala ivodyate / (271.1) Par.?
dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ // (271.2) Par.?
bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ / (272.1) Par.?
kva nu mānadhanā yūyamapārayaśaso raṇe / (272.2) Par.?
parityajya kulācāraṃ yātāḥ kātaratāmimām // (272.3) Par.?
ityuktvā tānsamālokya vidrutāneva keśavaḥ / (273.1) Par.?
uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ // (273.2) Par.?
tiṣṭhantu yāntu vā sarve sātyake pṛtanāgragāḥ / (274.1) Par.?
eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam // (274.2) Par.?
ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam / (275.1) Par.?
svayamudyamya kaṃsāriḥ syandanāgrādavātarat // (275.2) Par.?
kruddhasya tasya kalpāntakarālānalarociṣaḥ / (276.1) Par.?
na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ // (276.2) Par.?
saṃrambhodbhrāntadordaṇḍavilasatpītavāsasā / (277.1) Par.?
śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ // (277.2) Par.?
tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam / (278.1) Par.?
dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt // (278.2) Par.?
ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām / (279.1) Par.?
cakreṇa me śiraśchinddhi bhavakleśakṛśānunā // (279.2) Par.?
bhavatā nābhijāmbhojasamuddhūtasvayaṃbhuvā / (280.1) Par.?
hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ // (280.2) Par.?
siddhasindhusuteneti bhāṣite natamaulinā / (281.1) Par.?
avaruhya rathāttūrṇam arjunaḥ kṛṣṇamanvagāt // (281.2) Par.?
sa niṣpīḍya balātpādau purastātkāliyadviṣaḥ / (282.1) Par.?
uvāca saṃhara vibho kopaṃ viśvakṣayocitam // (282.2) Par.?
kṣapayāmi ripūnsarvānyudhi satyena te śape / (283.1) Par.?
iti prasādya taṃ pārtho rathamāropayatpunaḥ // (283.2) Par.?
tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca / (284.1) Par.?
cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam // (284.2) Par.?
tato nirvivarairbāṇaiḥ śalyabhūriśravaḥśalāḥ / (285.1) Par.?
avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ // (285.2) Par.?
tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇḍavaḥ / (286.1) Par.?
māhendramastraṃ vidadhe sarvalokakṣayakṣamam // (286.2) Par.?
tasmin udīrṇe sahasā mahāstre dīptatejasi / (287.1) Par.?
caṇḍavātavikīrṇeva cakampe kuruvāhinī // (287.2) Par.?
vadhyamāneṣu sainyeṣu kṣipraṃ gāṇḍīvadhanvanā / (288.1) Par.?
naranāgāśvadehotthā sasarpa rudhirāpagā // (288.2) Par.?
chattrācchaphenapaṭalāṃ calaccāmarasārasām / (289.1) Par.?
keśaśevālaśabalāṃ piśācāstāṃ siṣevire // (289.2) Par.?
ghore nṛpakṣaye tasminvartamāne raṇotsave / (290.1) Par.?
saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva // (290.2) Par.?
yāte 'staṃ caṇḍakiraṇe pratyagrarudhiratviṣi / (291.1) Par.?
māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā // (291.2) Par.?
vidhvastacāpakavacā viprakīrṇarathadhvajāḥ / (292.1) Par.?
avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ // (292.2) Par.?
tṛtīyo yuddhadivasaḥ || 22 ||
punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ / (293.1) Par.?
vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ // (293.2) Par.?
atha pravṛtte samare pṛthivīkṣayaśaṃsini / (294.1) Par.?
saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan // (294.2) Par.?
tataḥ śaraśatāsārasampūritadigantaraḥ / (295.1) Par.?
mahārathān atītyānyān bhīṣmo 'rjunamupādravat // (295.2) Par.?
nirviśeṣaṃ tayoḥ kṣipraṃ vīrayor yudhyamānayoḥ / (296.1) Par.?
eko droṇimukhānvīrānabhimanyurayodhayat // (296.2) Par.?
chinnavarmadhvajarathānsa vidhāya mahārathān / (297.1) Par.?
śiraḥprakaramucchinnaṃ rājñāṃ kṣipramapātayat // (297.2) Par.?
droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam / (298.1) Par.?
dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān // (298.2) Par.?
sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam / (299.1) Par.?
śiraḥ saṃyamaneḥ kāyājjahārākulakuṇḍalam // (299.2) Par.?
atrāntare gajānīkairvipulaiśca gajādhipaḥ / (300.1) Par.?
bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat // (300.2) Par.?
bhīmaseno 'tha rabhasādavaruhya rathādgajān / (301.1) Par.?
garjannurugadāghātairjaghāna ghanavikramaḥ // (301.2) Par.?
gadāprahārābhihatairvajrabhinnairivācalaiḥ / (302.1) Par.?
patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ // (302.2) Par.?
nihate kuñjarānīke bhīmena bhayadāyinā / (303.1) Par.?
tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ // (303.2) Par.?
suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ / (304.1) Par.?
samāśvāsya parānīkaṃ rathena kupito 'viśat // (304.2) Par.?
viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam / (305.1) Par.?
prāpyānujāḥ kurupateścaturdaśa yayuḥ kṣayam // (305.2) Par.?
senāpatiṃ suṣeṇaṃ ca jayasaṃdhaṃ sulocanam / (306.1) Par.?
bhīmamugraṃ bhīmarathaṃ bhīmabāhumalolupam // (306.2) Par.?
samaṃ vivitsuṃ kaṭakaṃ durmukhaṃ duṣpradarśanam / (307.1) Par.?
hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā // (307.2) Par.?
tamabhyadhāvanmattena supratīkena dantinā / (308.1) Par.?
gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ // (308.2) Par.?
gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ / (309.1) Par.?
pratāpadhāmnastasyārātsa ca kopārivāhinī // (309.2) Par.?
tatsāyakena viddho 'tha hṛdi marmāvabhedinā / (310.1) Par.?
dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ // (310.2) Par.?
tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam / (311.1) Par.?
bhagadattamabhidrutya ghorāṃ māyāṃ samādade // (311.2) Par.?
airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha / (312.1) Par.?
apīḍayatsupratīkaṃ dīptābhiḥ śastravṛṣṭibhiḥ // (312.2) Par.?
tasya nirbhidyamānasya kuñjarendrasya garjataḥ / (313.1) Par.?
śabdena tasthurālīya sarve saṃkucitā gajāḥ // (313.2) Par.?
ghaṭotkacena saṃsaktaṃ dṛṣṭvā prāgjyotiṣeśvaram / (314.1) Par.?
saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat // (314.2) Par.?
ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam / (315.1) Par.?
saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam // (315.2) Par.?
avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ / (316.1) Par.?
yenābhavankālavaktrānniṣkrāntā iva kauravāḥ // (316.2) Par.?
caturtho yuddhadivasaḥ || 23 ||
tato niśāyāmabhyetya kururājaḥ pitāmaham / (317.1) Par.?
papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam // (317.2) Par.?
tamabravīcchāntanavo rājannukto 'si sarvadā / (318.1) Par.?
devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti // (318.2) Par.?
purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi / (319.1) Par.?
prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim // (319.2) Par.?
jaya viśveśa viśvātmanviśvaksena sudhānidhe / (320.1) Par.?
amandaciddhanānanda saṃvitsamarasadyute // (320.2) Par.?
namastubhyaṃ jagatsargasthitisaṃhārakāriṇe / (321.1) Par.?
trivikramāya mahate triguṇāya trimūrtaye // (321.2) Par.?
namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave / (322.1) Par.?
daityāndhakārasaṃhārakāriṇe mohadāriṇe // (322.2) Par.?
avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā / (323.1) Par.?
teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa // (323.2) Par.?
iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ / (324.1) Par.?
nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat // (324.2) Par.?
sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ / (325.1) Par.?
naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām // (325.2) Par.?
devau kṛṣṇārjunāvetau na jeyau tridaśairapi / (326.1) Par.?
iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ // (326.2) Par.?
viśvepākhyānam || 25 ||
atha prabhāte makaraśyenavyūhāgravartinaḥ / (327.1) Par.?
bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ // (327.2) Par.?
hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ / (328.1) Par.?
patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat // (328.2) Par.?
bhīmaphalguṇasaubhadramatsyasātyakipārṣataiḥ / (329.1) Par.?
bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ // (329.2) Par.?
kabandhatāṇḍavaścaṇḍe mattavetālasaṃkule / (330.1) Par.?
tasmin āyodhane ghore bhūtānāmutsavo 'bhavat // (330.2) Par.?
dhanvināṃ śarajālena divamutpatatāṃ muhuḥ / (331.1) Par.?
ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ // (331.2) Par.?
vīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim / (332.1) Par.?
abhyādravan dhanvinastaṃ deśaṃ sātyakisūnavaḥ // (332.2) Par.?
teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam / (333.1) Par.?
bhūriśravāḥ śirāṃsy ārād uccakarta śitaiḥ śaraiḥ // (333.2) Par.?
hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ / (334.1) Par.?
cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ // (334.2) Par.?
hate lakṣacaturbhāge bhūbhujāmanivartinām / (335.1) Par.?
gāṇḍīvadhanvanā sainyaṃ vāsarānte nyavartata // (335.2) Par.?
pañcamo yuddhadivasaḥ || 26 ||
punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ / (336.1) Par.?
alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca // (336.2) Par.?
tataḥ pramathya sahasā bhīmaseno 'rivāhinīm / (337.1) Par.?
viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā // (337.2) Par.?
tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ / (338.1) Par.?
vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan // (338.2) Par.?
bhīmasenagadāghātaniṣpiṣṭavapuṣāṃ raṇe / (339.1) Par.?
abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām // (339.2) Par.?
yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā / (340.1) Par.?
abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ // (340.2) Par.?
chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ / (341.1) Par.?
vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣataḥ // (341.2) Par.?
droṇena svayamabhyetya jñānāstreṇa vināśite / (342.1) Par.?
mohanāstre kurupatiṃ bhīmastūrṇamupādravat // (342.2) Par.?
madāndha kvādhunā jīvanmayi jīvati yāsyasi / (343.1) Par.?
ityuktvā te śaraśatairvajravegairavākiran // (343.2) Par.?
bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ / (344.1) Par.?
hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ // (344.2) Par.?
atrāntare bhīṣmaśarairhanyamāneṣu rājasu / (345.1) Par.?
ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ // (345.2) Par.?
draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ / (346.1) Par.?
avartata raṇo ghoro gajavājirathakṣayaḥ // (346.2) Par.?
athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ / (347.1) Par.?
rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe // (347.2) Par.?
ṣaṣṭho yuddhadivasaḥ || 27 ||
anyedyurmaṇḍalavyūhe bhīṣmeṇa vihite svayam / (348.1) Par.?
yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat // (348.2) Par.?
tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ / (349.1) Par.?
virāṭa ādravaddroṇaṃ gariṣṭhaṃ sarvadhanvinām // (349.2) Par.?
droṇastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam / (350.1) Par.?
unnanāda dhanadhvāno rathamasya jaghāna ca // (350.2) Par.?
sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt / (351.1) Par.?
āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ // (351.2) Par.?
droṇo 'tha tau pitāputrau vilokyaikarathe sthitau / (352.1) Par.?
śaṅkhāya prāhiṇodghoraṃ mṛtyudaṇḍopamaṃ śaram // (352.2) Par.?
sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ / (353.1) Par.?
vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ // (353.2) Par.?
tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam / (354.1) Par.?
hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini / (354.2) Par.?
alambuso rākṣasendraḥ krūrakarmā tamādravat // (354.3) Par.?
māyayā yudhyamānaṃ taṃ garjantaṃ rākṣaseśvaram / (355.1) Par.?
cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ // (355.2) Par.?
śaineyena jite tasmin irāvān arjunātmajaḥ / (356.1) Par.?
vindānuvindāvabhyāyājjambhārisamavikramaḥ // (356.2) Par.?
ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam / (357.1) Par.?
avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ // (357.2) Par.?
vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm / (358.1) Par.?
darpādviloḍayāmāsa gajendro nalinīmiva // (358.2) Par.?
mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ / (359.1) Par.?
cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ // (359.2) Par.?
svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham / (360.1) Par.?
vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ // (360.2) Par.?
cekitānena vijite gautame dhanvināṃ gurau / (361.1) Par.?
bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ // (361.2) Par.?
yudhiṣṭhiragirā vīkṣya bhīṣmāya samabhidravat / (362.1) Par.?
śikhaṇḍinaṃ madrarājo divyairastrairavārayat // (362.2) Par.?
bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu / (363.1) Par.?
pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ // (363.2) Par.?
tamobhirāvṛte loke raṇe raktāsavākule / (364.1) Par.?
pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ // (364.2) Par.?
saptamo yuddhadivasaḥ || 28 ||
bhīṣmeṇa sāgaravyūhe prātarviracite punaḥ / (365.1) Par.?
śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ // (365.2) Par.?
vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ / (366.1) Par.?
babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ // (366.2) Par.?
sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ / (367.1) Par.?
droṇasya ca samudbhrāntapatākaṃ vidadhe ratham // (367.2) Par.?
labdhalakṣyastato bhīmaḥ sapta duryodhanānujān / (368.1) Par.?
jaghāna madasaṃrabdhānpañcānana iva dvipān // (368.2) Par.?
bahvāśinaṃ kuṇḍadhāraṃ viśālākṣaṃ sudurjayam / (369.1) Par.?
mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān // (369.2) Par.?
vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ / (370.1) Par.?
kṣayāya sarvajagatāṃ devai rudra ivoditaḥ // (370.2) Par.?
irāvānatha vikrānto viveśa kuruvāhinīm / (371.1) Par.?
ulūpī nāgalalanā phalgunādyamajījanat // (371.2) Par.?
kāryaṃ samarasāhāyyaṃ svayamityarjunena saḥ / (372.1) Par.?
uktaḥ purā surapure tāṃ yuddhabhuvamāyayau // (372.2) Par.?
ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ / (373.1) Par.?
uhyamānaḥ śaraiścakre phaṇilokamivāparam // (373.2) Par.?
sa gatvā vipulānīkāngāndhārānhayayodhinaḥ / (374.1) Par.?
śakunestanayānsapta jaghāna ghanavikramān // (374.2) Par.?
tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ / (375.1) Par.?
alambusaḥ samabhyāyādirāvantaṃ raṇotkaṭaḥ // (375.2) Par.?
irāvānatha khaḍgena chittvā sapadi rakṣasaḥ / (376.1) Par.?
sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ // (376.2) Par.?
tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām / (377.1) Par.?
yuyudhāte samāviśya tau nabho bhīmavikramau // (377.2) Par.?
irāvatā nijāstraughairhanyamānasya rakṣasaḥ / (378.1) Par.?
ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ // (378.2) Par.?
atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ / (379.1) Par.?
tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ // (379.2) Par.?
rākṣaso 'tha bhṛśaṃ kruddho rūpamāsthāya gāruḍam / (380.1) Par.?
bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade // (380.2) Par.?
māyāvimohitasyātha khaḍgenārādirāvataḥ / (381.1) Par.?
jahāra rākṣasaṃ kāyācchirastalakuṇḍalam // (381.2) Par.?
hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ / (382.1) Par.?
rurāva yena vasudhā cacāla sakulācalā // (382.2) Par.?
tamabhidrutamālokya rājā duryodhanaḥ svayam / (383.1) Par.?
saha sarvair nijānīkair mahāmāyam ayodhayat // (383.2) Par.?
vidyujjihvaṃ vegavantaṃ mahāraudraṃ pramāthinam / (384.1) Par.?
haiḍimbānucarānghorānsa jaghāna niśācarān // (384.2) Par.?
śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje / (385.1) Par.?
mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ // (385.2) Par.?
nāge nipatite tasminrakṣite ca suyodhane / (386.1) Par.?
saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ // (386.2) Par.?
bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm / (387.1) Par.?
supratīkena nāgena ghaṭotkacamayodhayat // (387.2) Par.?
tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ / (388.1) Par.?
śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt // (388.2) Par.?
bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite / (389.1) Par.?
suyodhanānujānvīrānprāhiṇodyamamandiram // (389.2) Par.?
anādhṛṣṭiṃ kuṇḍalinaṃ kuṇḍabhediṃ sulocanam / (390.1) Par.?
virāṭaṃ dīrghabāhuṃ ca subāhuṃ kanakadhvajam // (390.2) Par.?
hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam / (391.1) Par.?
vidadhe mattavetālanandane dinasaṃkṣaye // (391.2) Par.?
visrastacāpakavace bhagnasyandanakuñjare / (392.1) Par.?
raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ // (392.2) Par.?
aṣṭame yuddhadivase irāvadvadhaḥ || 29 ||
tato niśāyāmanujaiḥ saha rājā suyodhanaḥ / (393.1) Par.?
karṇam ānāyya pārthānāṃ parābhavamacintayat // (393.2) Par.?
vaikartanastamavadatkriyatāṃ madvacaḥ sakhe / (394.1) Par.?
śastraṃ nyāsaya gāṅgeyamahaṃ jeṣyāmi pāṇḍavān // (394.2) Par.?
eṣa vṛddho nirīhaśca sapakṣaśca dhanaṃjaye / (395.1) Par.?
tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam // (395.2) Par.?
etadākarṇya karṇoktaṃ harṣātkarmaśatairiva / (396.1) Par.?
utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha // (396.2) Par.?
maṇidīpasahasrāṃśupiṅgīkṛtadigantaraḥ / (397.1) Par.?
naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau // (397.2) Par.?
ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ / (398.1) Par.?
puro niṣpratibhā dīpāstasyāsaṃllajjitā iva // (398.2) Par.?
praṇatāndṛktribhāgena bhūmipālānvilokayan / (399.1) Par.?
nāmabhir vikramodāraiḥ sūcitānvetrimaṇḍalaiḥ // (399.2) Par.?
sa babhau gatilolena hāreṇa tuhinatviṣā / (400.1) Par.?
sudhākallolajālena pādadāreṇa manmathaḥ // (400.2) Par.?
śrīmānsamprāpya śibiraṃ śubhraṃ śantanujanmanaḥ / (401.1) Par.?
śayānaṃ ratnaparyaṅke praṇanāma vilokya tam // (401.2) Par.?
rājñeti pūjitastena kṛtāsanaparigrahaḥ / (402.1) Par.?
duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata // (402.2) Par.?
ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava / (403.1) Par.?
bhujastrailokyavijaye paryāpta iti me matiḥ // (403.2) Par.?
kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ / (404.1) Par.?
tatkarṇamanujānīhi yuddhāya raṇakarkaśam // (404.2) Par.?
ityuktaḥ kururājena marmaṇīva samāhataḥ / (405.1) Par.?
prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat // (405.2) Par.?
kauravo 'pi tamāmantrya nijaṃ śibiramāyayau / (406.1) Par.?
diśaḥ śabalayankṣiptaṃ dīpadīptair vibhūṣaṇaiḥ // (406.2) Par.?
atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha / (407.1) Par.?
vihite sarvatobhadre vyūhe vyūhāgravartinā // (407.2) Par.?
prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ / (408.1) Par.?
abhimanyuḥ kurucamūragre vīro vyadārayat // (408.2) Par.?
śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam / (409.1) Par.?
na sehire taṃ bhūpālā māninaḥ saṃhatā api // (409.2) Par.?
duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ / (410.1) Par.?
tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm // (410.2) Par.?
tasya nādena mahatā jagatpralayaśaṃsinā / (411.1) Par.?
nipetuḥ sahasā yodhā bahavo vigatāsavaḥ // (411.2) Par.?
draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam / (412.1) Par.?
abhimanyuratha bāṇaiḥ samaṃ dehamivākarot // (412.2) Par.?
śaranirdāritenātha vihitāṃ tena rakṣasā / (413.1) Par.?
saubhadrastāmasīṃ māyāṃ cichedārkāstratejasā // (413.2) Par.?
atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi / (414.1) Par.?
saṃsaktā gaganaṃ cakrurdivyāstradahanākulam // (414.2) Par.?
arjuno droṇamabhyetya mahāstragrāmaduḥsaham / (415.1) Par.?
vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam // (415.2) Par.?
samudīrya ca śailāstraṃ drauṇena kṣapite 'nale / (416.1) Par.?
dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat // (416.2) Par.?
bhīmabhīmagadāghātanirbhinne gajamaṇḍale / (417.1) Par.?
susrāva śoṇitanadī patākāphenamālinī // (417.2) Par.?
tasmin ākulasaṃgrāme vartamāne bhayaṃkare / (418.1) Par.?
vetāladattatāleṣu nṛtyatsu chinnamūrdhasu // (418.2) Par.?
bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ / (419.1) Par.?
jajvāla cāpakreṅkāramantrapūta ivānalaḥ // (419.2) Par.?
tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān / (420.1) Par.?
vihaṅgā iva sāyāhne ghanacchāyānmahīruhān // (420.2) Par.?
khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu / (421.1) Par.?
bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva // (421.2) Par.?
nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām / (422.1) Par.?
cakāra samare bhīṣmaḥ svayaśoviṣadā diśaḥ // (422.2) Par.?
rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ / (423.1) Par.?
raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva // (423.2) Par.?
śirastraśaranirgharṣajātā vahnikaṇā babhuḥ / (424.1) Par.?
rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ // (424.2) Par.?
ghanena śarajālena grastā lokena sarvataḥ / (425.1) Par.?
sa cakre sarvasainyānām akāṇḍarajanībhramam // (425.2) Par.?
vidīrṇe pāṇḍavabale chinnavarmarathadhvaje / (426.1) Par.?
gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu // (426.2) Par.?
lajjāmutsṛjya yāteṣu tyaktacāpeṣu keśavaḥ / (427.1) Par.?
satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt // (427.2) Par.?
dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ / (428.1) Par.?
nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat // (428.2) Par.?
dṛṣṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam / (429.1) Par.?
bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ // (429.2) Par.?
bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam / (430.1) Par.?
rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ // (430.2) Par.?
vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣṇamabhidrutam / (431.1) Par.?
uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ // (431.2) Par.?
puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ / (432.1) Par.?
yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ // (432.2) Par.?
iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ / (433.1) Par.?
avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ // (433.2) Par.?
athārjunaśarāsārairākīrṇe kurukānane / (434.1) Par.?
punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām // (434.2) Par.?
ghore vyatikare tasminbhagne subhaṭamaṇḍale / (435.1) Par.?
avahāramakurvanta dinānte pāṇḍunandanāḥ // (435.2) Par.?
navamo yuddhadivasaḥ || 30 ||
tato rajanyāṃ vijane dharmarājo janārdanam / (436.1) Par.?
jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ // (436.2) Par.?
paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā / (437.1) Par.?
sainyāmbudhiraparyante mama nīto 'lpaśeṣatām // (437.2) Par.?
maṇḍalīkṛtacāpasya sahasrāṃśuśatatviṣaḥ / (438.1) Par.?
bhīṣmasyākhaṇḍalo 'pyagre satyaṃ paribhāvāspadam // (438.2) Par.?
alaṃ rājyena me tāvaditi vādini dharmaje / (439.1) Par.?
uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam // (439.2) Par.?
nākārya me bhavatkāryamutsṛṣṭasamayo 'dhunā / (440.1) Par.?
pālayāmi raṇe bhīṣmaṃ paśyatāṃ jagatībhujām // (440.2) Par.?
etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ / (441.1) Par.?
na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta // (441.2) Par.?
jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale / (442.1) Par.?
sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat // (442.2) Par.?
iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt / (443.1) Par.?
jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ // (443.2) Par.?
sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham / (444.1) Par.?
papraccha vijayopāyaṃ sa ca pṛṣṭastamabravīt // (444.2) Par.?
na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ / (445.1) Par.?
jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā // (445.2) Par.?
na viśastrena saṃtraste na strīpūrve mameṣavaḥ / (446.1) Par.?
patanti tasmātklībena māṃ ghātaya śikhaṇḍinā // (446.2) Par.?
ukte devavrateneti lajjāvinamitānanaḥ / (447.1) Par.?
akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ // (447.2) Par.?
tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ / (448.1) Par.?
śikhaṇḍipramukhā vīrāḥ parānīkamupādravan // (448.2) Par.?
tato bhīṣmaśaraśreṇīlulite rājamaṇḍale / (449.1) Par.?
śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt // (449.2) Par.?
tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata / (450.1) Par.?
nanāma bhīṣmaviśikhāḥ patantyanujane jane // (450.2) Par.?
iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ / (451.1) Par.?
śikhaṇḍī niḥśvasankopādāpageyamabhāṣata // (451.2) Par.?
jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam / (452.1) Par.?
yudhi yudhyasva vā mā vā na me jīvangamiṣyasi // (452.2) Par.?
uktvaitadbāṇajālena pārṣataḥ samapūrayat / (453.1) Par.?
rakṣyamāṇaḥ samabhyetya paścādgāṇḍīvadhanvanā // (453.2) Par.?
bhīṣmo 'pi tam anādṛtya viddhvā kṛṣṇārjunau śaraiḥ / (454.1) Par.?
viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ // (454.2) Par.?
dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām / (455.1) Par.?
dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ // (455.2) Par.?
tato droṇiprabhṛtayo vīrā droṇasya śāsanāt / (456.1) Par.?
rakṣantaḥ samare bhīṣmaṃ dhanaṃjayamayodhayan // (456.2) Par.?
tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ / (457.1) Par.?
mauliratnāṃśuśabalaṃ samunmathya virocanam // (457.2) Par.?
ākrīḍamiva kālasya vidhāya kadanaṃ raṇe / (458.1) Par.?
abravītkūṇitamanā dūrādeva yudhiṣṭhiram // (458.2) Par.?
vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt / (459.1) Par.?
viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā // (459.2) Par.?
iti vādini gāṅgeye śithilīkṛtakārmuke / (460.1) Par.?
sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan // (460.2) Par.?
tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān / (461.1) Par.?
āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire // (461.2) Par.?
atha gāṅgeyaviśikhairaprayatnojjhitairapi / (462.1) Par.?
avartata mahāraudro rājajīvitasaṃkṣayaḥ // (462.2) Par.?
tamabhyadhāvad ākarṇākṛṣṭakodaṇḍamaṇḍalaḥ / (463.1) Par.?
śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ // (463.2) Par.?
svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm / (464.1) Par.?
tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ // (464.2) Par.?
udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam / (465.1) Par.?
athārjunasyāgrametya śikhaṇḍini puraḥsthite // (465.2) Par.?
vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat / (466.1) Par.?
brahmalokābhikāmeṣu yudhyamāneṣu rājasu // (466.2) Par.?
vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca / (467.1) Par.?
dārayantaṃ parānīkaṃ tametya vasavo 'bruvan // (467.2) Par.?
bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ / (468.1) Par.?
tataḥ ślathodyame tasminprasanne bhuvanatraye // (468.2) Par.?
arjunapramukhāḥ sarve sāyakaistamapūrayan / (469.1) Par.?
chidyamāneṣu bāleṣu tasya tūrṇaṃ kirīṭinā // (469.2) Par.?
śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm / (470.1) Par.?
śaikhaṇḍīṃ śaramālāṃ tāṃ śairīṣīm iva peśalām // (470.2) Par.?
jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ / (471.1) Par.?
duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ // (471.2) Par.?
mohayanbāṇajālena phalguṇastamavākirat / (472.1) Par.?
vidāryamāṇo nīrandhrairgāṇḍīvānniḥsṛtaiḥ śaraiḥ // (472.2) Par.?
duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt / (473.1) Par.?
naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ // (473.2) Par.?
viśanti mama marmāṇi bilaṃ viṣadharā iva / (474.1) Par.?
ete te vajrasaṃsparśā nivātakavacacchidaḥ // (474.2) Par.?
śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ / (475.1) Par.?
ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān // (475.2) Par.?
tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā / (476.1) Par.?
sarvāyudheṣu chinneṣu tato gāṇḍīvadhanvanā // (476.2) Par.?
kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ / (477.1) Par.?
yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam // (477.2) Par.?
dāruṇe tumule tasminnirvibhāge baladvaye / (478.1) Par.?
aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ // (478.2) Par.?
aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ / (479.1) Par.?
tasminnipatite vīre ketau sarvadhanuṣmatām // (479.2) Par.?
mahatāmapi vīrāṇāṃ hṛdayāni cakampire / (480.1) Par.?
tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśi // (480.2) Par.?
divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ / (481.1) Par.?
ākampamāne bhuvane vāguvācāśarīriṇī // (481.2) Par.?
bhīṣma kālaṃ pratīkṣasva yogavānuttarāyaṇam / (482.1) Par.?
sarvajña dhāraya prāṇānsvacchandanidhano hṛdi // (482.2) Par.?
śrutvaitatparamaṃ yogamāsasāda suravrataḥ / (483.1) Par.?
tatastridaśavāhinyā visṛṣṭā haṃsarūpiṇaḥ // (483.2) Par.?
tamevārthaṃ samabhyetya munayo bhīṣmamabruvan / (484.1) Par.?
sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ // (484.2) Par.?
śaratalpe gataḥ sarvānkurūnbhītānasāntvayat / (485.1) Par.?
praṇatānatha samprāptānpunaḥ kauravapāṇḍavān // (485.2) Par.?
aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ / (486.1) Par.?
dhāraṇaṃ lambamānasya śiraso me vidhīyatām // (486.2) Par.?
śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ / (487.1) Par.?
jagrāha śāsanāttasya tribhiḥ pārthaḥ śaraiḥ śiraḥ // (487.2) Par.?
bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam / (488.1) Par.?
pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam // (488.2) Par.?
daśamo yuddhadivasaḥ || 31 ||
tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu / (489.1) Par.?
sevyamāno munijanairbhīṣmo jalamayācata // (489.2) Par.?
maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ / (490.1) Par.?
samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ // (490.2) Par.?
tadudbhūtena payasā gāṅgeyastena tarpitaḥ / (491.1) Par.?
narāvatāraṃ prītātmā sādaraṃ tamapūjayat // (491.2) Par.?
mahāratheṣu yāteṣu samāmantryāpagāsutam / (492.1) Par.?
karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ // (492.2) Par.?
tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ / (493.1) Par.?
bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava // (493.2) Par.?
vaikartanastadākarṇya jagāda vinatānanaḥ / (494.1) Par.?
jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho // (494.2) Par.?
kiṃtu duryodhanasyārthe suhṛdo mānakāriṇaḥ / (495.1) Par.?
anujānīhi māṃ tāta samarāya samudyatam // (495.2) Par.?
iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm / (496.1) Par.?
prayayau kuruputrāṇāṃ rathena ghananādinā // (496.2) Par.?
atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām / (497.1) Par.?
patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapālīkampitānāṃ vanānām // (497.2) Par.?
Duration=1.6916038990021 secs.