Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / (1.1) Par.?
ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // (1.2) Par.?
matsyakajjala
caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / (2.1) Par.?
vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // (2.2) Par.?
mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / (3.1) Par.?
kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // (3.2) Par.?
kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / (4.1) Par.?
sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // (4.2) Par.?
ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / (5.1) Par.?
production of rubies
etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // (5.2) Par.?
varṣopalāstu tenaiva lālayitvā supācite / (6.1) Par.?
madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / (6.2) Par.?
jāyante padmarāgāṇi divyatejomayāni ca // (6.3) Par.?
indranīlakaraṇam
nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / (7.1) Par.?
taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // (7.2) Par.?
kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet / (8.1) Par.?
indranīlāni tānyeva jāyante nātra saṃśayaḥ // (8.2) Par.?
marakatamaṇikaraṇam
mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet / (9.1) Par.?
kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // (9.2) Par.?
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat / (10.1) Par.?
sarve marakatāstena samīcīnā bhavanti vai // (10.2) Par.?
gomedamaṇikaraṇam
mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam / (11.1) Par.?
varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat // (11.2) Par.?
gomedāni tu tānyeva pravartante na saṃśayaḥ // (12) Par.?
puṣparāgakaraṇam
piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / (13.1) Par.?
tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // (13.2) Par.?
tatsarvaṃ pācayedyāmam avatārya surakṣayet / (14.1) Par.?
varṣopalāṃstu tenaiva siktānpacyācca pūrvavat / (14.2) Par.?
bhavanti puṣparāgāste yathā khanyutthitāni ca // (14.3) Par.?
nīlamāṇikyakaraṇam
nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam / (15.1) Par.?
bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // (15.2) Par.?
tatsarvaṃ pācayedyāmamavatārya surakṣayet / (16.1) Par.?
varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat / (16.2) Par.?
nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // (16.3) Par.?
muktākaraṇam (1)
proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / (17.1) Par.?
rakṣayitvā prayatnena prāpte kārye niyojayet // (17.2) Par.?
sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / (18.1) Par.?
tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // (18.2) Par.?
sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / (19.1) Par.?
taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // (19.2) Par.?
sūryakāntenāpareṇa chāditaṃ gharmadhāritam / (20.1) Par.?
yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // (20.2) Par.?
chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake / (21.1) Par.?
suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale // (21.2) Par.?
laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / (22.1) Par.?
tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / (22.2) Par.?
tenaiva kṣālite muktāphalaṃ bhavati śobhanam // (22.3) Par.?
muktākaraṇam (2)
mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet / (23.1) Par.?
prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // (23.2) Par.?
tenaiva vartulākārā guṭikāḥ kārayettataḥ / (24.1) Par.?
kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // (24.2) Par.?
protayed aśvavālena mālāṃ kṛtvātha śoṣayet / (25.1) Par.?
chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // (25.2) Par.?
sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt / (26.1) Par.?
nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet // (26.2) Par.?
udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / (27.1) Par.?
māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // (27.2) Par.?
kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ / (28.1) Par.?
bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // (28.2) Par.?
muktākaraṇam (3)
muktāśuktiṃ samādāya jalaśuktimathāpi vā / (29.1) Par.?
gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // (29.2) Par.?
tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat / (30.1) Par.?
kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai // (30.2) Par.?
muktākaraṇam (4)
sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret / (31.1) Par.?
ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // (31.2) Par.?
chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / (32.1) Par.?
kārayetpūrvavattāni mauktikāni bhavanti vai // (32.2) Par.?
pravālakaraṇam (1)
dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet / (33.1) Par.?
prasūtāyā mahiṣyāstu pañcame divase haret // (33.2) Par.?
kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam / (34.1) Par.?
vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // (34.2) Par.?
rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / (35.1) Par.?
veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // (35.2) Par.?
āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / (36.1) Par.?
chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ // (36.2) Par.?
madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / (37.1) Par.?
jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // (37.2) Par.?
pravālakaraṇam (2)
dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ / (38.1) Par.?
kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham // (38.2) Par.?
pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / (39.1) Par.?
supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // (39.2) Par.?
ācchādya pacyānmandāgnau ghaṭikānte samuddharet / (40.1) Par.?
pravālā nalikāgarbhe jāyante padmarāgavat // (40.2) Par.?
hiṅgulakaraṇam
aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / (41.1) Par.?
ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // (41.2) Par.?
tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ / (42.1) Par.?
kṣiptvā cālyamayodarvyā hyavatārya suśītalam // (42.2) Par.?
kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / (43.1) Par.?
vastramṛttikayā samyak kācakūpīṃ pralepayet // (43.2) Par.?
sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / (44.1) Par.?
vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // (44.2) Par.?
kramavṛddhāgninā paścātpaceddivasapañcakam / (45.1) Par.?
saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // (45.2) Par.?
sindūrakaraṇam (1)
ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / (46.1) Par.?
pācayellohaje pātre lohadarvyā nigharṣayet / (46.2) Par.?
caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // (46.3) Par.?
sindūrakaraṇam (2)
raktaśākhinyapāmārgakuṭajasya tu bhasmakam / (47.1) Par.?
caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam // (47.2) Par.?
pūrvavallohapātre tu sindūraṃ jāyate śubham // (48) Par.?
sindūrakaraṇam (3)
bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / (49.1) Par.?
sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ // (49.2) Par.?
sindūrakaraṇam (4)
palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / (50.1) Par.?
samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // (50.2) Par.?
pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet / (51.1) Par.?
tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // (51.2) Par.?
palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / (52.1) Par.?
chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // (52.2) Par.?
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / (53.1) Par.?
chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet // (53.2) Par.?
raktavarṇā yadā syātsā tāvatpacyātparīkṣayet / (54.1) Par.?
sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ // (54.2) Par.?
saindhavakaraṇam
navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / (55.1) Par.?
niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // (55.2) Par.?
dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / (56.1) Par.?
raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // (56.2) Par.?
svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // (57) Par.?
suvarcalakaraṇam
āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / (58.1) Par.?
māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // (58.2) Par.?
palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet / (59.1) Par.?
punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati / (59.2) Par.?
suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā // (59.3) Par.?
hiṅgukaraṇam (1)
hiṅgunāgaramekaikaṃ laśunasya paladvayam / (60.1) Par.?
catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // (60.2) Par.?
sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / (61.1) Par.?
tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / (61.2) Par.?
pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // (61.3) Par.?
hiṅgukaraṇam (2)
babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / (62.1) Par.?
tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet // (62.2) Par.?
asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / (63.1) Par.?
tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam // (63.2) Par.?
nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // (64) Par.?
hiṅgukaraṇam (3)
palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / (65.1) Par.?
eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // (65.2) Par.?
nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet / (66.1) Par.?
trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // (66.2) Par.?
tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // (67) Par.?
hiṅgukaraṇam (4)
dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / (68.1) Par.?
godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam // (68.2) Par.?
alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / (69.1) Par.?
chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet // (69.2) Par.?
vaṅgakaraṇam (1)
dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / (70.1) Par.?
śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā // (70.2) Par.?
tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / (71.1) Par.?
ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / (71.2) Par.?
bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // (71.3) Par.?
vaṅgakaraṇam (2)
bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / (72.1) Par.?
tadvāpaṃ daśamāṃśena drute nāge pradāpayet // (72.2) Par.?
tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / (73.1) Par.?
tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // (73.2) Par.?
ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake / (74.1) Par.?
drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // (74.2) Par.?
amlavetasakaraṇam
tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / (75.1) Par.?
paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // (75.2) Par.?
cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / (76.1) Par.?
vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // (76.2) Par.?
saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / (77.1) Par.?
mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // (77.2) Par.?
pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / (78.1) Par.?
ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet / (78.2) Par.?
amlavetasamityetajjāyate śobhanaṃ param // (78.3) Par.?
sāhīkaraṇam
triphalā bhṛṅgakoraṇṭabhallātakaravīrakam / (79.1) Par.?
bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // (79.2) Par.?
kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / (80.1) Par.?
tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // (80.2) Par.?
ghṛtakaraṇam
nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / (81.1) Par.?
tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet // (81.2) Par.?
śatāṃśena kṣipettasmin raktaśākinimūlakam / (82.1) Par.?
mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // (82.2) Par.?
ghṛtakaraṇam (2)
ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam / (83.1) Par.?
kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / (83.2) Par.?
ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // (83.3) Par.?
ghṛtakaraṇam (3)
meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / (84.1) Par.?
pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // (84.2) Par.?
dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / (85.1) Par.?
pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet // (85.2) Par.?
ghṛtakaraṇam (4)
tilatailaṃ vipacyādau yāvatphenaṃ nivartate / (86.1) Par.?
gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // (86.2) Par.?
viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / (87.1) Par.?
jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // (87.2) Par.?
mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / (88.1) Par.?
ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet // (88.2) Par.?
candanakaraṇam
saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / (89.1) Par.?
tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // (89.2) Par.?
pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / (90.1) Par.?
saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // (90.2) Par.?
svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // (91) Par.?
karpūrakaraṇam
palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / (92.1) Par.?
tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // (92.2) Par.?
niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / (93.1) Par.?
śuṣkasya vaṃśanālasya sthūlasya tena codaram // (93.2) Par.?
lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet / (94.1) Par.?
chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // (94.2) Par.?
vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / (95.1) Par.?
ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // (95.2) Par.?
trisaptāhāt samuddhṛtya śoṣayitvā samāharet / (96.1) Par.?
karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / (96.2) Par.?
karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // (96.3) Par.?
javādīyāṅkastūrīkaraṇam
panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet / (97.1) Par.?
navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā // (97.2) Par.?
cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet / (98.1) Par.?
tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // (98.2) Par.?
mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / (99.1) Par.?
tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // (99.2) Par.?
campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ / (100.1) Par.?
dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // (100.2) Par.?
tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām / (101.1) Par.?
māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet // (101.2) Par.?
nikṣipedviṃśadaṃśena samyagjāvādikāmapi / (102.1) Par.?
tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane // (102.2) Par.?
veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam / (103.1) Par.?
samyagbhavati jāvādi varṇaiḥ parimalairapi // (103.2) Par.?
kastūrīkaraṇam
madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / (104.1) Par.?
muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet // (104.2) Par.?
mallikā mālatī jātī ketakī śatapattrikā / (105.1) Par.?
anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // (105.2) Par.?
dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / (106.1) Par.?
sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ // (106.2) Par.?
yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam / (107.1) Par.?
niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // (107.2) Par.?
anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / (108.1) Par.?
kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // (108.2) Par.?
sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / (109.1) Par.?
puṣpāṇi bakulasyaiva ratnamālāṃ samaṃ samam // (109.2) Par.?
taccūrṇamikṣudaṇḍasya kṛtanālasya codare / (110.1) Par.?
kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // (110.2) Par.?
puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / (111.1) Par.?
dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // (111.2) Par.?
kastūrīcarma nirlomaṃ mustātulyaṃ vicūrṇayet / (112.1) Par.?
cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet // (112.2) Par.?
pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam / (113.1) Par.?
kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // (113.2) Par.?
tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / (114.1) Par.?
guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / (114.2) Par.?
kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet // (114.3) Par.?
kuṇkumakaraṇam (1)
nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam / (115.1) Par.?
yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // (115.2) Par.?
tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / (116.1) Par.?
gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // (116.2) Par.?
kuṅkumakaraṇam (2)
pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / (117.1) Par.?
viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // (117.2) Par.?
taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet / (118.1) Par.?
ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet / (118.2) Par.?
tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // (118.3) Par.?
kuṅkumakaraṇam (3)
pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / (119.1) Par.?
piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // (119.2) Par.?
divyadhūpa (1)
kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam / (120.1) Par.?
nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā // (120.2) Par.?
candanaṃ ca daśaitāni cūrṇitāni vimiśrayet / (121.1) Par.?
cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // (121.2) Par.?
stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā / (122.1) Par.?
dinamekaṃ prayatnena vartikāṃ tena kārayet // (122.2) Par.?
tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / (123.1) Par.?
devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // (123.2) Par.?
divyadhūpa (2)
pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam / (124.1) Par.?
māṃsī mustā nakhaṃ bolacandanāguruvālakam // (124.2) Par.?
lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam / (125.1) Par.?
prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā // (125.2) Par.?
māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / (126.1) Par.?
tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // (126.2) Par.?
yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / (127.1) Par.?
devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ / (127.2) Par.?
sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // (127.3) Par.?
puṣpadruti
vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ / (128.1) Par.?
ātape śoṣitaṃ kuryādityevaṃ dinasaptakam // (128.2) Par.?
jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam / (129.1) Par.?
kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // (129.2) Par.?
mṛtpātre dhārayed gharme ramye vā kācabhājane / (130.1) Par.?
ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // (130.2) Par.?
dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam / (131.1) Par.?
anenaiva prakāreṇa puṣpāṇāṃ ca pṛthak pṛthak / (131.2) Par.?
drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // (131.3) Par.?
dhānyavṛddhikaraṇam (1)
mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam / (132.1) Par.?
ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // (132.2) Par.?
pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet / (133.1) Par.?
dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // (133.2) Par.?
dhānyavṛddhikaraṇam (2)
kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / (134.1) Par.?
dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // (134.2) Par.?
dhanadhānyavṛddhikaraṇam (3)
tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / (135.1) Par.?
yasminkasminbhave dravye dhānye vā vṛddhikārakam // (135.2) Par.?
dravyādivṛddhikaraṇam
kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / (136.1) Par.?
tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate // (136.2) Par.?
dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam / (137.1) Par.?
yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // (137.2) Par.?
dhānyavṛddhikaraṇam (4)
mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / (138.1) Par.?
tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // (138.2) Par.?
taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ / (139.1) Par.?
mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / (139.2) Par.?
tathaivātra prakartavyaṃ siddhirbhavati nānyathā // (139.3) Par.?
ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / (140.1) Par.?
tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ // (140.2) Par.?
Duration=0.49883198738098 secs.