Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
evaṃ jambha ivendreṇa hate karṇe kirīṭinā / (2.1) Par.?
yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ // (2.2) Par.?
śekhare sarvavīrāṇāmarthināṃ kalpapādape / (3.1) Par.?
hate vaikartane rājansarvāśārajanīkṛti // (3.2) Par.?
tadātmanā gate kvāpi nijajīva ivākulaḥ / (4.1) Par.?
duryodhano nirucchvāso mene śūnyā diśo daśa // (4.2) Par.?
cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ / (5.1) Par.?
pareṇaiva śarīreṇa paralokagato naraḥ // (5.2) Par.?
tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ / (6.1) Par.?
raṇaṃ vitararājyārthe viveśa tridaśālayam // (6.2) Par.?
rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām / (7.1) Par.?
lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām // (7.2) Par.?
sainyaśeṣamabhūdetatkururājasya saṃgare / (8.1) Par.?
ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam // (8.2) Par.?
asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale / (9.1) Par.?
mastiṣkakardamaluṭhatpattisyandanakuñjare // (9.2) Par.?
ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake / (10.1) Par.?
visrastarājahaṃsaughe khaḍgakhaṇḍotpalākule // (10.2) Par.?
keśaśevālajambālaśeṣakīlālapicchile / (11.1) Par.?
akālakālakariṇā sarasīva viloḍite // (11.2) Par.?
srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte / (12.1) Par.?
kadalīśakalālole vane vajrairivāhate // (12.2) Par.?
utpalāvayavāpūrṇavyaktaśaktyāsavodite / (13.1) Par.?
udyāna iva kālasya kapālacaṣakākule // (13.2) Par.?
punaḥ pravṛtte samare śalyahārdikyasaubalāḥ / (14.1) Par.?
viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ // (14.2) Par.?
pārthapārṣataśaineyadraupadeyaśikhaṇḍinaḥ / (15.1) Par.?
jaghnustrigartagāndhārakapināthavarūthinīḥ // (15.2) Par.?
amaryāde raṇe tasminkṣībā iva mahārathāḥ / (16.1) Par.?
kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ // (16.2) Par.?
satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam / (17.1) Par.?
jaghāna nakulo vīrānkarṇatulyaparākramān // (17.2) Par.?
tataḥ śalyena balinā gajeneva sarojinī / (18.1) Par.?
mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī // (18.2) Par.?
śalyena ripuśalyena vadhyamānāṃ varūthinīm / (19.1) Par.?
dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat // (19.2) Par.?
sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ / (20.1) Par.?
mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ // (20.2) Par.?
ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām / (21.1) Par.?
bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat // (21.2) Par.?
maṇḍalāni carantau tāvabhipatya parasparam / (22.1) Par.?
ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ // (22.2) Par.?
tayormūrchitayoḥ kṣipraṃ mohātpatitayorbhuvi / (23.1) Par.?
sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ // (23.2) Par.?
saṃjñāmavāpya sahasā yathāvatsthitayostayoḥ / (24.1) Par.?
duryodhanamukhā vīrāḥ pārthamukhyānayodhayan // (24.2) Par.?
brahmalokābhikāmeṣu yudhyamāneṣu rājasu / (25.1) Par.?
suyodhanaścekitānamavadhīdbhūbhujāṃ varam // (25.2) Par.?
madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān / (26.1) Par.?
avārayadbalādekaḥ pūjyamāno nabhaścaraiḥ // (26.2) Par.?
śastravṛṣṭiṃ tadutsṛṣṭāṃ chittvā bāṇairasaṃbhramaḥ / (27.1) Par.?
muhūrtādvidadhe śalyastānadṛśyānpatatribhiḥ // (27.2) Par.?
chādite śarajālena sainye madramahībhujā / (28.1) Par.?
kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ // (28.2) Par.?
dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram / (29.1) Par.?
śilīmukhaśataiḥ pūrṇamathāśokamivākarot // (29.2) Par.?
pīḍite dharmatanaye nakulaḥ kopakampitaḥ / (30.1) Par.?
bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran // (30.2) Par.?
tataḥ śarāndhakāreṇa sthagayanbhuvanodaram / (31.1) Par.?
unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm // (31.2) Par.?
ākulaḥ samare tasmiñjiṣṇurdrauṇimayodhayat / (32.1) Par.?
duryodhanaṃ bhīmaseno nakulaḥ subalātmajam // (32.2) Par.?
kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ / (33.1) Par.?
chittvāyudhāni sarvāṇi tilaśo vidadhe ratham // (33.2) Par.?
aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan / (34.1) Par.?
cakāra dharmatanayaṃ kṛttacāparathadhvajam // (34.2) Par.?
bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ / (35.1) Par.?
cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha // (35.2) Par.?
khaḍgahastastataḥ śalyo nighnansyandanakuñjarān / (36.1) Par.?
cacārālakṣitatanur mārgairgaruḍavikramaḥ // (36.2) Par.?
atha jvālāyamānena śoṇapaṭṭena guṇṭhitām / (37.1) Par.?
bhrājiṣṇuratnakhacitāṃ mṛtyordantāvalīmiva // (37.2) Par.?
etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ / (38.1) Par.?
itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām // (38.2) Par.?
yudhiṣṭhiraḥ sahasraghnīṃ dīptāṃ ṣaṇmukhavikramaḥ / (39.1) Par.?
prāhiṇonmadrarājāya śaktiṃ śaktimatāṃ varaḥ // (39.2) Par.?
sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ / (40.1) Par.?
śrotranāsāsyavivarasravadrudhiranirjharaḥ // (40.2) Par.?
śalyavadhaḥ || 1 ||
śalye hate kauravāṇāmāśā śeṣāvalambane / (41.1) Par.?
rathino dudruvuḥ sarve bhagnamānamanorathāḥ // (41.2) Par.?
tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ / (42.1) Par.?
abhyāyayau dharmarājaṃ dārayantamanīkinīm // (42.2) Par.?
pṛṣatkavarṣiṇastasya citraratnojjvalaṃ śiraḥ / (43.1) Par.?
rohaṇādrerivottuṅgaṃ śṛṅgaṃ cicheda dharmajaḥ // (43.2) Par.?
tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm / (44.1) Par.?
parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ // (44.2) Par.?
nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ / (45.1) Par.?
te muhūrtaṃ yuyudhire prayātā bahutāmiva // (45.2) Par.?
tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān / (46.1) Par.?
hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt // (46.2) Par.?
atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu / (47.1) Par.?
niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot // (47.2) Par.?
tataḥ sātyakinā vīre satyarāje nipātite / (48.1) Par.?
svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat // (48.2) Par.?
na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt / (49.1) Par.?
haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ // (49.2) Par.?
cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ / (50.1) Par.?
maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ // (50.2) Par.?
duryodhane yudhyamāne labdhalakṣyairarātibhiḥ / (51.1) Par.?
āyayurdrauṇihārdikyasuśarmakṛpasaubalāḥ // (51.2) Par.?
ghore raṇavyatikare teṣāṃ nibiḍapātinām / (52.1) Par.?
nirāloko 'bhavalloko rajasā saṃvṛte ravau // (52.2) Par.?
kuñjarendrataṭāghātakṣame rajasi duḥsahe / (53.1) Par.?
vibhāgo nābhavatkaścitkalpāpāya ivāgate // (53.2) Par.?
kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ / (54.1) Par.?
ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ // (54.2) Par.?
tasminmuhūrte pralayāvartasaṃkrāntagocare / (55.1) Par.?
jaghāna mārutasutaḥ śeṣānduryodhanānujān // (55.2) Par.?
mahābāhuṃ bhūribalaṃ jaitraṃ durdarśanaṃ śalam / (56.1) Par.?
sunādaṃ ca sa hatvā tānunnanāda kṣayocitān // (56.2) Par.?
tato māmagrahīdvīraḥ sātyakirvirale raṇe / (57.1) Par.?
saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam // (57.2) Par.?
athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam / (58.1) Par.?
hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt // (58.2) Par.?
dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ / (59.1) Par.?
sahadevo 'rdhacandreṇa jahāra śakuneḥ śiraḥ // (59.2) Par.?
śakunivadhaḥ || 2 ||
ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm / (60.1) Par.?
jaghāna mādrītanayo vanavāsadaśāṃ smaran // (60.2) Par.?
atha niḥśeṣite sainye śrānto nihatavāhanaḥ / (61.1) Par.?
apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ // (61.2) Par.?
kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe / (62.1) Par.?
kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale // (62.2) Par.?
dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate / (63.1) Par.?
śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ // (63.2) Par.?
tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam / (64.1) Par.?
apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam // (64.2) Par.?
sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ / (65.1) Par.?
ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama // (65.2) Par.?
tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ / (66.1) Par.?
hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ // (66.2) Par.?
māmityuktvā sa saṃstambhya salilaṃ daityamāyayā / (67.1) Par.?
hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ // (67.2) Par.?
taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca / (68.1) Par.?
bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya // (68.2) Par.?
akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ / (69.1) Par.?
dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ // (69.2) Par.?
yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge / (70.1) Par.?
so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam // (70.2) Par.?
yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti / (71.1) Par.?
saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai // (71.2) Par.?
Duration=0.34120416641235 secs.