Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ / (2.1) Par.?
hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ // (2.2) Par.?
rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara / (3.1) Par.?
sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ // (3.2) Par.?
iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam / (4.1) Par.?
ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ // (4.2) Par.?
iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam / (5.1) Par.?
śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ // (5.2) Par.?
bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ / (6.1) Par.?
kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau // (6.2) Par.?
garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān / (7.1) Par.?
narendrasūcanabhayātprayayurgautamādayaḥ // (7.2) Par.?
tasya kṛṣṇasya vacasā dharmasūnuḥ suyodhanam / (8.1) Par.?
tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ // (8.2) Par.?
rājanrajatakarpūrarajanīpatisundaram / (9.1) Par.?
aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam // (9.2) Par.?
ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe / (10.1) Par.?
prāṇarakṣāparo mānī kathaṃ jīvanna lajjase // (10.2) Par.?
uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi / (11.1) Par.?
lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā // (11.2) Par.?
iti yaudhiṣṭhiraṃ śrutvā vaco manyuviṣākulaḥ / (12.1) Par.?
prāha duryodhanastoye stambherama iva śvasan // (12.2) Par.?
evametadyathāttha tvaṃ śriyaṃ nidhanameva me / (13.1) Par.?
bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet // (13.2) Par.?
dhvajinī vīrahīneva goṣṭhīva budhavarjitā / (14.1) Par.?
svajanena vinā lakṣmīḥ kasya prīṇāti mānasam // (14.2) Par.?
sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ / (15.1) Par.?
vinā tapovanamaho sumuneḥ kasya vismaret // (15.2) Par.?
bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ / (16.1) Par.?
andhānāmiva saundaryavicitrāścitramālikāḥ // (16.2) Par.?
bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām / (17.1) Par.?
vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam // (17.2) Par.?
ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata / (18.1) Par.?
diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate // (18.2) Par.?
sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ / (19.1) Par.?
samagrāṃ pṛthivīmadya dātumicchasi kautukam // (19.2) Par.?
uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet / (20.1) Par.?
jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava // (20.2) Par.?
udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā / (21.1) Par.?
sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ // (21.2) Par.?
hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān / (22.1) Par.?
utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ // (22.2) Par.?
kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ / (23.1) Par.?
tasya tasthau puraḥ kṛṣṇānikāragaṇanāparaḥ // (23.2) Par.?
duryodhanāvirbhāvaḥ || 1 ||
atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye / (24.1) Par.?
bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ // (24.2) Par.?
tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau / (25.1) Par.?
śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ // (25.2) Par.?
sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ / (26.1) Par.?
upāviśannīlavāsā himavāniva sāmbudaḥ // (26.2) Par.?
ityākarṇya kathāmadhye papraccha janamejayaḥ / (27.1) Par.?
tīrthayātrāṃ halabhṛto vaiśampāyanamādarāt // (27.2) Par.?
so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām / (28.1) Par.?
āmantrya kṛṣṇaṃ prayayau kṣayāśaṅkī pralambahā // (28.2) Par.?
puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ / (29.1) Par.?
sarasvatīmavāpyātha prabhāsaṃ śayanena saḥ // (29.2) Par.?
yatra tārāpatiṃ tārā rohiṇīsaktamānasam / (30.1) Par.?
khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī // (30.2) Par.?
kṣaṇena śāpātprakṣīṇe śaśalakṣmaṇi yakṣmaṇā / (31.1) Par.?
sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau // (31.2) Par.?
tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām / (32.1) Par.?
tatra bhāradvājaḥ snātvā tritakūpaṃ samāyayau // (32.2) Par.?
upekṣitaḥ purā yatra bhrātṛbhyāṃ nṛpatistritaḥ / (33.1) Par.?
sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ // (33.2) Par.?
tato varātsakūpo 'bhūtsomapānaphalapradaḥ / (34.1) Par.?
tasminsarasvatītīre sasne rāmeṇa sādaram // (34.2) Par.?
tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī / (35.1) Par.?
śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī // (35.2) Par.?
sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā / (36.1) Par.?
krīḍanti suragandharvā nṛtyagītavinodanaiḥ // (36.2) Par.?
durgasrotaḥ śaṅkhatīrthaṃ puṇyaṃ dvaitavanaṃ tathā / (37.1) Par.?
avāpya nagadhanvānaṃ vasatiryatra vāsukeḥ // (37.2) Par.?
viveśa naimiṣaṃ rāmo yatra prācī sarasvatī / (38.1) Par.?
munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām // (38.2) Par.?
saptasārasvataṃ prāyādyatra caṅkaṇako muniḥ / (39.1) Par.?
nanarta gātrādālokya nijācchākarasaṃ srutam // (39.2) Par.?
nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam / (40.1) Par.?
munestapaḥprabhāvena jagatsarvaṃ nanarta ca // (40.2) Par.?
devairathārthito 'bhyetya tasya śambaradarśanāt / (41.1) Par.?
svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ // (41.2) Par.?
tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ / (42.1) Par.?
saptasārasvate tīrthe saṃnidhānaṃ ca śaṃkaraḥ // (42.2) Par.?
kapālamocanaṃ prāpa tīrthamauśanasaṃ balaḥ / (43.1) Par.?
yatra jaṅghāgrahānmukto munirghorānmahodaraḥ // (43.2) Par.?
rāghaveṣunikṛttasya rākṣasasya śiraḥ purā / (44.1) Par.?
mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam // (44.2) Par.?
sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ / (45.1) Par.?
uttaṅkāśramamāsādya pṛthūdakamavāpa ca // (45.2) Par.?
vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā / (46.1) Par.?
rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ // (46.2) Par.?
tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ / (47.1) Par.?
tataḥ sārasvate kuñje yatrendro namucervadhāt // (47.2) Par.?
brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ / (48.1) Par.?
somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā // (48.2) Par.?
tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ / (49.1) Par.?
skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau // (49.2) Par.?
yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ / (50.1) Par.?
kauberamindratīrthaṃ ca yāmunaṃ cācyutāgrajaḥ // (50.2) Par.?
devalasyāśramaṃ prāpya jaigīṣavyaḥ suyogavit / (51.1) Par.?
yatra sarvagataṃ brahma devalāya jagau muniḥ // (51.2) Par.?
tataḥ sārasvataṃ tīrthamāsasāda halāyudhaḥ / (52.1) Par.?
apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale // (52.2) Par.?
dadhīcasya munestena putraṃ lebhe sarasvatī / (53.1) Par.?
dadhīcasyāsthinicaye mahendrāyudhatāṃ gate // (53.2) Par.?
anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ / (54.1) Par.?
sārasvataḥ suto vedānsa sasmāra mahāmatiḥ // (54.2) Par.?
durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ / (55.1) Par.?
sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ // (55.2) Par.?
tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ / (56.1) Par.?
sanatkumārī tapasā svargāya tyaktumudyatā // (56.2) Par.?
nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti / (57.1) Par.?
sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau // (57.2) Par.?
kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ / (58.1) Par.?
tatra snātvā ca dattvā ca plakṣaprasravaṇe tathā // (58.2) Par.?
avāpa kārapavanaṃ tīrthānyālokayañśanaiḥ / (59.1) Par.?
nāradāttatra śuśrāva kurukṣetre nṛpakṣayam // (59.2) Par.?
rāmatīrthayātrā || 2 ||
pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt / (60.1) Par.?
bhīmasenasya virathaṃ kauravasya ca māninaḥ // (60.2) Par.?
samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ / (61.1) Par.?
tasthāvakampo mahatāmadhikaṃ dhairyamāpadi // (61.2) Par.?
tato duryodhano 'vādīddharmaputraṃ sahānugāḥ / (62.1) Par.?
upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ // (62.2) Par.?
ajātaśatruḥ śrutvaitatsaha pāñcālasainikaiḥ / (63.1) Par.?
upāviśatkṛṣṇasakhaḥ parivārya halāyudham // (63.2) Par.?
atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam / (64.1) Par.?
ājuhāva vacoyuddhe pravṛtte kurunandanaḥ // (64.2) Par.?
tatastayorgadāghātajātā vahnikaṇāvalī / (65.1) Par.?
vidadhe saṃbhramāvṛttahemābharaṇavibhramam // (65.2) Par.?
surairāpūrite vyomni yuddhadarśanalālasaiḥ / (66.1) Par.?
babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ // (66.2) Par.?
ākṣepe varjane mokṣe rājavṛttau nivartake / (67.1) Par.?
dhāvane samavasthāne viplute samaviplute // (67.2) Par.?
tau pragalbhatayā vīrau citramaṇḍalacāriṇau / (68.1) Par.?
sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat // (68.2) Par.?
tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām / (69.1) Par.?
bhrāmayāmāsa yenābhūdghoro gharagharāravaḥ // (69.2) Par.?
tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt / (70.1) Par.?
akampitastāḍito 'pi punarbhīmo 'sṛjadgadām / (70.2) Par.?
punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ // (70.3) Par.?
atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ / (71.1) Par.?
na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ // (71.2) Par.?
pāñcālasṛñjayānīke saṃdehākulite tataḥ / (72.1) Par.?
śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat // (72.2) Par.?
gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ / (73.1) Par.?
utthāya tūrṇamāhatya bhuvi bhīmamapātayat // (73.2) Par.?
athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā / (74.1) Par.?
sādhuvādāvalī mūrdhni sūnave kurubhūpateḥ // (74.2) Par.?
athotthite bhīmasene parimṛjyāśu śoṇitam / (75.1) Par.?
ko 'nayoradhiko yoddhā papracchetyarjuno harim // (75.2) Par.?
so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate / (76.1) Par.?
upadeśe gadāyuddhe kiṃtu yuddhaparākrame // (76.2) Par.?
sa prayatnaḥ kurupatirbhīmasenādvilokyate / (77.1) Par.?
tasmānna dharmayuddhena bhīmaḥ śakto nipātane // (77.2) Par.?
māyayā nihatā daityā māyāvadhyā hi māyinaḥ / (78.1) Par.?
ūrubhaṅgamato bhīmo vidadhātvasya māyayā // (78.2) Par.?
anyathā durjayo rājā trayodaśasamāvyadhāt / (79.1) Par.?
eṣa lokabhayaṃ bhīme vidhāya gadayā śramam // (79.2) Par.?
vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ / (80.1) Par.?
mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt // (80.2) Par.?
ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām / (81.1) Par.?
gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat // (81.2) Par.?
vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam / (82.1) Par.?
gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām // (82.2) Par.?
puṣpāyudhapurodārahemābharaṇavibhrame / (83.1) Par.?
ūruyugme bhujaṅgīva sā papāta mahīpateḥ // (83.2) Par.?
nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ / (84.1) Par.?
duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ // (84.2) Par.?
akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe / (85.1) Par.?
asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma // (85.2) Par.?
gadāyuddham || 3 ||
tasmin ekādaśacamūnāthe bhuvi nipātite / (86.1) Par.?
cakampe lolataṭinīraśanā vasudhāvadhūḥ // (86.2) Par.?
babhūva bhayadairvyāptaṃ durnimittaśatairjagat / (87.1) Par.?
praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ // (87.2) Par.?
bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ / (88.1) Par.?
caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ // (88.2) Par.?
taṃ vilokya rurodeva patitaṃ cakravartinam / (89.1) Par.?
tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī // (89.2) Par.?
bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam / (90.1) Par.?
ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ // (90.2) Par.?
dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ / (91.1) Par.?
prāhottālahalaḥ kopakarālastālalāñchanaḥ // (91.2) Par.?
pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ / (92.1) Par.?
śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā // (92.2) Par.?
ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam / (93.1) Par.?
śamayāmāsa kaṃsāristaistairvinayabhāṣitaiḥ // (93.2) Par.?
viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam / (94.1) Par.?
kṛṣṇaṃ duryodhano 'vādītsaṃstambhya rujamutkaṭām // (94.2) Par.?
gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ / (95.1) Par.?
tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ // (95.2) Par.?
bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ / (96.1) Par.?
vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā // (96.2) Par.?
bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā / (97.1) Par.?
saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ // (97.2) Par.?
ityākarṇya vacastasya lajjitā iva māninaḥ / (98.1) Par.?
nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam // (98.2) Par.?
athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ / (99.1) Par.?
rathādavātarat paścājjajvāla sa rathastataḥ // (99.2) Par.?
droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ / (100.1) Par.?
iti pṛṣṭo 'vadatpārthaṃ vismitaṃ kāliyāntakaḥ // (100.2) Par.?
śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ / (101.1) Par.?
śuśoca putrānvākyāni vidurasya smaranmuhuḥ // (101.2) Par.?
tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam / (102.1) Par.?
gāndhārīṃ cāvadatprāpya visṛṣṭo 'jātaśatruṇā // (102.2) Par.?
yācito 'pi śamaṃ naicchatkauravo nijadurnayāt / (103.1) Par.?
na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ // (103.2) Par.?
putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ / (104.1) Par.?
yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ // (104.2) Par.?
iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ / (105.1) Par.?
munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam // (105.2) Par.?
so 'bravīdatha putraste vepamāno mahītale / (106.1) Par.?
māmūce paśya sūdena māyayāhaṃ nipātitaḥ // (106.2) Par.?
atrāntare samabhyetya drauṇihārdikyagautamāḥ / (107.1) Par.?
dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām // (107.2) Par.?
tato gurusutaḥ kopādviniṣpiṣya kare karam / (108.1) Par.?
niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt // (108.2) Par.?
atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ / (109.1) Par.?
na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām // (109.2) Par.?
pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ / (110.1) Par.?
niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām // (110.2) Par.?
tato gautamahārdikyaguruputrā mahāvanam / (111.1) Par.?
viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām // (111.2) Par.?
Duration=0.53242802619934 secs.