Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
pratāpadhāmni yāte 'staṃ ravau kamalinīpriye / (2.1) Par.?
śokāvakīrṇakeśena tamobhirabhavanmahī // (2.2) Par.?
kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale / (3.1) Par.?
asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ // (3.2) Par.?
śyāmā pratyagraduḥkhena prasarattimirāñjanā / (4.1) Par.?
babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm // (4.2) Par.?
ghore tasminniśāvaktre ghorasattvaghane vane / (5.1) Par.?
śramānnidrāmupagate kṛpe sa kṛtavarmaṇi // (5.2) Par.?
dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ / (6.1) Par.?
pratijñāṃ śatrunidhane drauṇireko vyacintayat // (6.2) Par.?
atrāntare dadarśoccanyagrodhaśikharāśrayam / (7.1) Par.?
vadhyamānamulūkena vāyasānāṃ ca maṇḍalam // (7.2) Par.?
kākānkālabalenaitya dṛṣṭvā ghūkena pātitān / (8.1) Par.?
tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat // (8.2) Par.?
krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ / (9.1) Par.?
uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā // (9.2) Par.?
rājā rājasahasrāṇāmekākī viṣamasthitiḥ / (10.1) Par.?
vyājādasmāsu jīvatsu bhīmasenena pātitaḥ // (10.2) Par.?
śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale / (11.1) Par.?
aśrupātapratīkārākṣamaiḥ klībatarairiva // (11.2) Par.?
deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ / (12.1) Par.?
tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān // (12.2) Par.?
śrutvaitatkūṇitamanāḥ prasuptavadhapātakam / (13.1) Par.?
kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ // (13.2) Par.?
dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate / (14.1) Par.?
bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ // (14.2) Par.?
bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat / (15.1) Par.?
punaryena na yāsyāmo duryodhanavadhavyathām // (15.2) Par.?
surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam / (16.1) Par.?
pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ // (16.2) Par.?
gautamenetyabhihite saṃmate kṛtavarmaṇaḥ / (17.1) Par.?
niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata // (17.2) Par.?
māyopamā vidagdheṣu nikṛtyāvicaratsu ye / (18.1) Par.?
spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ // (18.2) Par.?
arjunena hataḥ karṇaḥ sa ca śāntanavo yathā / (19.1) Par.?
tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate // (19.2) Par.?
adhunā svasti dharmāya racito 'smai mayāñjaliḥ / (20.1) Par.?
parābhavamimaṃ tāvanna sahe marmadāraṇam // (20.2) Par.?
drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ / (21.1) Par.?
rathena tamasi prāyācchibiraṃ kauravadviṣām // (21.2) Par.?
kṛṣṇasya śāsanātpūrvaṃ yāteṣu śibirāntaram / (22.1) Par.?
saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ // (22.2) Par.?
kṛpabhojāvatikramya javāddrauṇirupāgataḥ / (23.1) Par.?
śibiradvāramāsādya mahadbhūtaṃ vyalokayat // (23.2) Par.?
hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam / (24.1) Par.?
tamasāmiva saṃghātamañjanācalasaṃnibham // (24.2) Par.?
sahasraśīrṣanayanaṃ sahasracaraṇādbhutam / (25.1) Par.?
sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam / (25.2) Par.?
bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam // (25.3) Par.?
taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ / (26.1) Par.?
sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ // (26.2) Par.?
tānyāyudhāni sahasā jvalitānyeva tejasā / (27.1) Par.?
jṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ // (27.2) Par.?
drauṇistatastadākāramarīcibhyo vyalokayat / (28.1) Par.?
cakrāyudhasahasrāṇi niḥsṛtāni sa vismayaḥ // (28.2) Par.?
kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ / (29.1) Par.?
prastutaṃ malinaṃ karma nininda svayamākulaḥ // (29.2) Par.?
sa rathādavatīryātha prayatastripurāntakam / (30.1) Par.?
śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ // (30.2) Par.?
ātmopahāraṃ rudrāya tasmindātuṃ samudyate / (31.1) Par.?
jvālākulā hemavedī purastātpratyadṛśyata // (31.2) Par.?
tadudbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ / (32.1) Par.?
nānāpraharaṇairdīptairvyoma kṣipramapūrayat // (32.2) Par.?
tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ / (33.1) Par.?
bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam // (33.2) Par.?
tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ / (34.1) Par.?
tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara // (34.2) Par.?
saṃsthānāya mayaitāvatkṛtaṃ kaiṭabhavidviṣaḥ / (35.1) Par.?
ātmānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā // (35.2) Par.?
kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit / (36.1) Par.?
gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ // (36.2) Par.?
ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite / (37.1) Par.?
tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat // (37.2) Par.?
dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ / (38.1) Par.?
praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat // (38.2) Par.?
tārahārāṃśunakharaṃ dīptakesarisaṃnibham / (39.1) Par.?
ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam // (39.2) Par.?
anekaraṇasaṃmardaśrāntairnidrāvimohitaiḥ / (40.1) Par.?
adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ // (40.2) Par.?
taṃ dṛṣṭvā kopaśikhinā dahyamānaḥ smaranpituḥ / (41.1) Par.?
uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat // (41.2) Par.?
bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ / (42.1) Par.?
droṇaputraṃ parijñāya cakampe drupadātmajaḥ // (42.2) Par.?
drauṇistamutthitaṃ vegānmālyavadbhiḥ śiroruhaiḥ / (43.1) Par.?
ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam // (43.2) Par.?
niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ / (44.1) Par.?
kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran // (44.2) Par.?
śastreṇa chinddhi māṃ tūrṇaṃ mā padeneti gadgadam / (45.1) Par.?
kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt // (45.2) Par.?
tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase / (46.1) Par.?
lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām // (46.2) Par.?
ityuktvā caraṇāghātairjarjaraṃ tamapothayat / (47.1) Par.?
tasminhate tadvimardaśabdena bubudhe janaḥ // (47.2) Par.?
dhṛṣṭadyumnavadhaḥ || 1 ||
tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam / (48.1) Par.?
pāñcālā draupadeyāśca kālo 'yamiti menire // (48.2) Par.?
nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ / (49.1) Par.?
krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ // (49.2) Par.?
kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ / (50.1) Par.?
iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā // (50.2) Par.?
hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ / (51.1) Par.?
gadāhastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam // (51.2) Par.?
tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan / (52.1) Par.?
kālarātryāḥ sa vidadhe vinodaṃ kandukairiva // (52.2) Par.?
kṛṣṇāsutānāpatato draupadeyānasaṃbhramāt / (53.1) Par.?
cakāra karavālena sa kālakavalocitān // (53.2) Par.?
prativindhye hate vīre sutasome nipātite / (54.1) Par.?
śrutakīrtau śatānīke chinne ca śrutavarmaṇi // (54.2) Par.?
śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdrauṇimapūrayat / (55.1) Par.?
droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā // (55.2) Par.?
draupadeyaśikhaṇḍivadhaḥ || 2 ||
kopādācāryaputreṇa vadhyamānāḥ prabhadrakāḥ / (56.1) Par.?
matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike // (56.2) Par.?
asitaṃ raktavasanaṃ raktamālyānulepanam / (57.1) Par.?
hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam // (57.2) Par.?
ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām / (58.1) Par.?
yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau // (58.2) Par.?
evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ / (59.1) Par.?
niryayau raudracarito drauṇirbhairavavigrahaḥ // (59.2) Par.?
sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca / (60.1) Par.?
dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam // (60.2) Par.?
vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam / (61.1) Par.?
vyathayā marmadinyā bhakṣayantaṃ vasuṃdharām // (61.2) Par.?
śoṇitaṃ vadanodvāntaṃ parimṛjyāśu tasya te / (62.1) Par.?
sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām // (62.2) Par.?
sa kiṃciccheṣajīvo 'pi tacchrutvā vṛttakandharaḥ / (63.1) Par.?
paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān // (63.2) Par.?
sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam / (64.1) Par.?
punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ // (64.2) Par.?
aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām / (65.1) Par.?
karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva // (65.2) Par.?
duryodhanasvargagamanam || 3 ||
atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ / (66.1) Par.?
jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam // (66.2) Par.?
muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān / (67.1) Par.?
anujāṃśca sapāñcālānpapāta bhuvi mūrchitā // (67.2) Par.?
śanakairlabdhasaṃjñā sā vilapantī sulocanā / (68.1) Par.?
pārthānāṃ śokavidhurā hṛdayāni vyadārayat // (68.2) Par.?
yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ / (69.1) Par.?
drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ // (69.2) Par.?
ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram / (70.1) Par.?
novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā // (70.2) Par.?
tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi / (71.1) Par.?
prayayau rathamāruhya droṇaputrajighāṃsayā // (71.2) Par.?
vrajatastasya kālāgneriva lokāndidhakṣataḥ / (72.1) Par.?
dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam // (72.2) Par.?
raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ / (73.1) Par.?
gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ // (73.2) Par.?
tataḥ kirīṭipramukhāḥ saha sātyakinā yayuḥ / (74.1) Par.?
rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ // (74.2) Par.?
tataste drauṇimāsādya prasuptavadhapātakāt / (75.1) Par.?
dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ // (75.2) Par.?
abhidrute bhīmasene drauṇiṃ nakulasārathau / (76.1) Par.?
pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam / (76.2) Par.?
apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade // (76.3) Par.?
tadvināśāya pārtho 'pi brahmāstramasṛjatkṛtī / (77.1) Par.?
yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ // (77.2) Par.?
atrāntare samabhyāyānnāradena saha svayam / (78.1) Par.?
muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ // (78.2) Par.?
so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ / (79.1) Par.?
ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet // (79.2) Par.?
pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama / (80.1) Par.?
akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ // (80.2) Par.?
ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ / (81.1) Par.?
drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau // (81.2) Par.?
tataḥ prajvalite loke vyathite suramaṇḍale / (82.1) Par.?
abhimanyuvadhūgarbhe drauṇirastramapātayat // (82.2) Par.?
bhūyastatpratiṣedhāya putrasaṃtānavāñchayā / (83.1) Par.?
nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat // (83.2) Par.?
tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt / (84.1) Par.?
mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati // (84.2) Par.?
jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā / (85.1) Par.?
uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum // (85.2) Par.?
iti bruvāṇe govinde pārthāstre jvalite bhuvi / (86.1) Par.?
uvāca droṇatanayaṃ vyāso devarṣiṇā saha // (86.2) Par.?
tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ / (87.1) Par.?
aśaktaśca pramādī ca jānīṣe na yathocitam // (87.2) Par.?
vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ / (88.1) Par.?
durbhikṣavyañjako duḥkhī vijane vicariṣyasi // (88.2) Par.?
iti śapto gurusutaḥ kopādvyāsamabhāṣata / (89.1) Par.?
vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā // (89.2) Par.?
yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ / (90.1) Par.?
tvamapi pratiśāpena mune nityaṃ bhaviṣyasi // (90.2) Par.?
ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ / (91.1) Par.?
prayayau droṇatanayo muniśca muninā saha // (91.2) Par.?
tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā / (92.1) Par.?
cūḍāratnaṃ samādāya yājñasenyai nyavedayan // (92.2) Par.?
aiṣīkamastram || 4 ||
evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ / (93.1) Par.?
pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim // (93.2) Par.?
saṃjayeneti kathite śrutvā rājāmbikāsutaḥ / (94.1) Par.?
papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam // (94.2) Par.?
taṃ śītasalilāpūrairāśvāsyovāca saṃjayaḥ / (95.1) Par.?
mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam // (95.2) Par.?
svapnamāyāvilasitaiḥ paryante śokamohadaiḥ / (96.1) Par.?
saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ // (96.2) Par.?
devaindrajālikakṛtaiśchāyākrīḍanakairiva / (97.1) Par.?
putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ // (97.2) Par.?
upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ / (98.1) Par.?
vṛtte tasminnamithyaiva śokaṃ kartumihārhasi // (98.2) Par.?
prabhāvaprabhavair bhāvair māyāvibhavabhāvitaiḥ / (99.1) Par.?
abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ // (99.2) Par.?
svakarmamudrite loke niyatau pralayodadhau / (100.1) Par.?
kalayāmi na kālasya kaśca tāvati vartate // (100.2) Par.?
ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram / (101.1) Par.?
helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ // (101.2) Par.?
Duration=0.38541388511658 secs.