UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9990
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ / (1.1)
Par.?
brahmāṇas tvā śatakrata ud vaṃśam iva yemire // (1.2)
Par.?
yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam / (2.1)
Par.?
tad indro arthaṃ cetati yūthena vṛṣṇir ejati // (2.2)
Par.?
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā / (3.1)
Par.?
athā na indra somapā girām upaśrutiṃ cara // (3.2)
Par.?
ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva / (4.1)
Par.?
brahma ca no vaso sacendra yajñaṃ ca vardhaya // (4.2)
Par.?
uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe / (5.1)
Par.?
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca // (5.2)
Par.?
tam it sakhitva īmahe taṃ rāye taṃ suvīrye / (6.1)
Par.?
sa śakra uta naḥ śakad indro vasu dayamānaḥ // (6.2)
Par.?
suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ / (7.1)
Par.?
gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ // (7.2)
Par.?
nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ / (8.1)
Par.?
jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi // (8.2)
Par.?
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ / (9.1)
Par.?
indra stomam imam mama kṛṣvā yujaś cid antaram // (9.2)
Par.?
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam / (10.1)
Par.?
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām // (10.2) Par.?
ā tū na indra kauśika mandasānaḥ sutam piba / (11.1)
Par.?
navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim // (11.2)
Par.?
pari tvā girvaṇo gira imā bhavantu viśvataḥ / (12.1)
Par.?
vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ // (12.2)
Par.?
Duration=0.11658310890198 secs.