Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau / (2.1) Par.?
hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ // (2.2) Par.?
tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi / (3.1) Par.?
bhagavānatha cābhyetya pārāśaryo vyalokayat // (3.2) Par.?
sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram / (4.1) Par.?
vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ // (4.2) Par.?
abhāvaḥ prākca paścācca dehināṃ satataṃ sthitaḥ / (5.1) Par.?
teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi // (5.2) Par.?
apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca / (6.1) Par.?
jalabudbudavatsarve karmayogena jantavaḥ // (6.2) Par.?
satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ / (7.1) Par.?
sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava // (7.2) Par.?
narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye / (8.1) Par.?
pratīpameti yātānāṃ kaṇikāpi na pārṣadām // (8.2) Par.?
āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ / (9.1) Par.?
adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām // (9.2) Par.?
namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ / (10.1) Par.?
kāyo vārddhakamāyāti svayaṃ yena śarīriṇām // (10.2) Par.?
ātmāparādhātputrāste kālena kavalīkṛtāḥ / (11.1) Par.?
tasmānna pāṇḍuputrebhyaḥ kilbiṣāt kroddhumarhasi // (11.2) Par.?
dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava / (12.1) Par.?
pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ // (12.2) Par.?
gāndhārīṃ brūhi sahasā mohe majjati no yathā / (13.1) Par.?
eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam // (13.2) Par.?
iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram / (14.1) Par.?
draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ // (14.2) Par.?
āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram / (15.1) Par.?
bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam // (15.2) Par.?
āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ / (16.1) Par.?
prayayau kaṇaśastena sarve vismayamāyayuḥ // (16.2) Par.?
dharmasūnustato vṛddhāṃ praṇanāma pativratām / (17.1) Par.?
gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām // (17.2) Par.?
adho nipatitastasyāḥ pādayordharmanandanaḥ / (18.1) Par.?
dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ // (18.2) Par.?
tato hatānāṃ duḥkhārtā vallabhā jagatībhujām / (19.1) Par.?
raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā // (19.2) Par.?
vilapya karuṇaṃ tatra vihvalā subalātmajā / (20.1) Par.?
babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā // (20.2) Par.?
paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān / (21.1) Par.?
śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā // (21.2) Par.?
paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ / (22.1) Par.?
saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama // (22.2) Par.?
hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam / (23.1) Par.?
kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā // (23.2) Par.?
labdhasaṃjñā śanaireṣā parimṛjya rajaściram / (24.1) Par.?
rājarājasya mahiṣī paripṛcchati vallabham // (24.2) Par.?
utsaṅge māmivādāya ratnāṃśukavatīṃ gadām / (25.1) Par.?
dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate // (25.2) Par.?
na te kanakaparyaṅke vilāsaśayane vṛtā / (26.1) Par.?
asminnarapate suptā raktakṣībā kathaṃ śivā // (26.2) Par.?
eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ / (27.1) Par.?
nipītaṃ rākṣaseneva yasya bhīmena śoṇitam // (27.2) Par.?
ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ / (28.1) Par.?
sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate // (28.2) Par.?
dantastambhāviva bhraṣṭāvanaṅgāṅganatoraṇau / (29.1) Par.?
saralau pātitāvatya manyete kāladantinā // (29.2) Par.?
ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ / (30.1) Par.?
rociṣṇuriha vibhraṣṭaḥ spṛṣṭaḥ kāntiparikṣayāt // (30.2) Par.?
pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava / (31.1) Par.?
vānteva satatā pītā rājacūḍāmaṇicchaviḥ // (31.2) Par.?
lokapāle tvayi divaṃ yāte nandanakautukāt / (32.1) Par.?
dhanyābhimānitevaikā kīrtistvadanuyāyinī // (32.2) Par.?
bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure / (33.1) Par.?
kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim // (33.2) Par.?
yaḥ sa kaṅkaṇajhāṅkārair vyajanair vijito nṛpaḥ / (34.1) Par.?
kravyādapakṣivātena so 'yamadyāpi vījyate // (34.2) Par.?
iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ / (35.1) Par.?
samākṛṣya viveṣṭante patitāḥ paśya bhūtale // (35.2) Par.?
itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā / (36.1) Par.?
parimārṣṭi rajodigdhaṃ stanau dātumivodyatā // (36.2) Par.?
aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā / (37.1) Par.?
vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati // (37.2) Par.?
ayi nātha tathā tattaduktvā praṇayapeśalam / (38.1) Par.?
bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām // (38.2) Par.?
gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ / (39.1) Par.?
tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ // (39.2) Par.?
idaṃ te vadanaṃ kāntaṃ kamalākamalopamam / (40.1) Par.?
nūnamāpāsyati smeraṃ dhanyaḥ svargavadhūjanaḥ // (40.2) Par.?
nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam / (41.1) Par.?
so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ // (41.2) Par.?
śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini / (42.1) Par.?
karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam // (42.2) Par.?
yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā / (43.1) Par.?
tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase // (43.2) Par.?
kva nu sarvaguṇagrāmagaṇanīyasya te gatam / (44.1) Par.?
dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase // (44.2) Par.?
punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane / (45.1) Par.?
prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān // (45.2) Par.?
kusumāyudhatulyasya kusumāyudhataiva te / (46.1) Par.?
nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā // (46.2) Par.?
evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām / (47.1) Par.?
virāṭapatnyo yāntyetā rudantyaḥ patyurantikam // (47.2) Par.?
sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ / (48.1) Par.?
vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ // (48.2) Par.?
eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam / (49.1) Par.?
vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā // (49.2) Par.?
kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ / (50.1) Par.?
parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati // (50.2) Par.?
nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ / (51.1) Par.?
sa tvamadya hataḥ śeṣe dhikkālasya durantatām // (51.2) Par.?
jambhārirabhavadyasya varmakuṇḍalayācakaḥ / (52.1) Par.?
satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ // (52.2) Par.?
nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ / (53.1) Par.?
kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam // (53.2) Par.?
iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ / (54.1) Par.?
dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ // (54.2) Par.?
paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham / (55.1) Par.?
bālā śociti matputrī na ca jānāti śocitum // (55.2) Par.?
eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ / (56.1) Par.?
śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām // (56.2) Par.?
paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ / (57.1) Par.?
rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā // (57.2) Par.?
paśya droṇasya samare vahneḥ śāntārciṣo yathā / (58.1) Par.?
saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrchitān // (58.2) Par.?
eṣa bhūriśravā vīraḥ somadattasuto hataḥ / (59.1) Par.?
mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā // (59.2) Par.?
raṇayajñamahīyūpe yūpadhvajabhuje tava / (60.1) Par.?
nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ // (60.2) Par.?
lakṣmīkareṇukālāne bhūbhārabhujageśvare / (61.1) Par.?
śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī // (61.2) Par.?
candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ / (62.1) Par.?
āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ // (62.2) Par.?
arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām / (63.1) Par.?
vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ // (63.2) Par.?
haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām / (64.1) Par.?
keyūrakāntikalikāṃ karṇapūrīkariṣyati // (64.2) Par.?
iti pralāpinī vakti vihvalā kamaleśvaram / (65.1) Par.?
pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā // (65.2) Par.?
hitopadeśavidveṣī śakuniḥ paśya bhakṣyate / (66.1) Par.?
śivābhiraśivācāro veśyābhiriva vittavān // (66.2) Par.?
pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ / (67.1) Par.?
itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā // (67.2) Par.?
itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ / (68.1) Par.?
hṛdayāni pralāpena dārayantyaśmanāmapi // (68.2) Par.?
saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam / (69.1) Par.?
etāḥ komalakāminyaḥ śocanti śaśirociṣam // (69.2) Par.?
dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ / (70.1) Par.?
bhāntyete droṇanihatā bhraṣṭā vidyādharā iva // (70.2) Par.?
kekayo dhṛṣṭaketuśca jayatsenaśca māgadhaḥ / (71.1) Par.?
vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ // (71.2) Par.?
alāyudho 'lambusaśca bhagadattaḥ śrutāyudhaḥ / (72.1) Par.?
vindānuvindāvāvantyau jalasaṃdhaḥ sulocanaḥ // (72.2) Par.?
pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ / (73.1) Par.?
labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ // (73.2) Par.?
śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ / (74.1) Par.?
sarvakṣayādvā dveṣādvā sarvajñena ca līlayā // (74.2) Par.?
ṣaḍviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ / (75.1) Par.?
tasmāttavāpi bhavitā vipulo bāndhavakṣayaḥ // (75.2) Par.?
tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati / (76.1) Par.?
ityuktvā tārakaruṇaṃ ruroda subalātmajā // (76.2) Par.?
tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ / (77.1) Par.?
vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam // (77.2) Par.?
avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ / (78.1) Par.?
avaśyaṃ kṣatriyasute hantāhaṃ kila vidviṣām // (78.2) Par.?
ityuktavati dāśārhe dhṛtarāṣṭro yudhiṣṭhiram / (79.1) Par.?
gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye // (79.2) Par.?
tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe / (80.1) Par.?
viṃśatiśca sahasrāṇi koṭyaḥ ṣaḍadhikāśca ṣaṭ // (80.2) Par.?
vīrāṇāṃ gaṇanārhāṇām asmin āyodhane hatāḥ / (81.1) Par.?
aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ // (81.2) Par.?
bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ / (82.1) Par.?
ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ // (82.2) Par.?
merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ / (83.1) Par.?
prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk // (83.2) Par.?
ityuktvā dharmatanayo hatānāṃ jagatībhujām / (84.1) Par.?
bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam // (84.2) Par.?
indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā / (85.1) Par.?
yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ // (85.2) Par.?
mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ / (86.1) Par.?
citānaleṣu nihitāḥ svapratāpamivāviśan // (86.2) Par.?
athodatiṣṭhannārīṇāṃ saṃhatānāmitastataḥ / (87.1) Par.?
mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ // (87.2) Par.?
dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ / (88.1) Par.?
anuyāto nṛpastrībhiryayau snātumathāpagām // (88.2) Par.?
śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam / (89.1) Par.?
bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim // (89.2) Par.?
sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām / (90.1) Par.?
ādideśa nṛpastrīṇāṃ kriyāyai paṭamaṇḍapān // (90.2) Par.?
tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ / (91.1) Par.?
bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ // (91.2) Par.?
Duration=0.45256805419922 secs.