Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvabhūtacintāśārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma / (3.1) Par.?
tadekaṃ bahūnāṃ kṣetrajñānām adhiṣṭhānaṃ samudra ivaudakānāṃ bhāvānām // (3.2) Par.?
tasmād avyaktān mahān utpadyate talliṅga eva / (4.1) Par.?
talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti / (4.2) Par.?
tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ / (4.3) Par.?
bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti / (4.4) Par.?
teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā // (4.5) Par.?
tatra buddhīndriyāṇāṃ śabdādayo viṣayāḥ karmendriyāṇāṃ yathāsaṃkhyaṃ vacanādānānandavisargaviharaṇāni // (5.1) Par.?
avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ // (6.1) Par.?
svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti // (7.1) Par.?
tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati / (8.1) Par.?
satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti // (8.2) Par.?
ata ūrdhvaṃ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ / (9.1) Par.?
tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti // (9.2) Par.?
tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante // (10.1) Par.?
vaidyake tu / (11.1) Par.?
svabhāvamīśvaraṃ kālaṃ yadṛcchāṃ niyatiṃ tathā / (11.2) Par.?
pariṇāmaṃ ca manyante prakṛtiṃ pṛthudarśinaḥ // (11.3) Par.?
tanmayānyeva bhūtāni tadguṇānyeva cādiśet / (12.1) Par.?
taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata // (12.2) Par.?
tasyopayogo 'bhihitaścikitsāṃ prati sarvadā / (13.1) Par.?
bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite // (13.2) Par.?
yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ // (14.1) Par.?
bhavati cātra / (15.1) Par.?
indriyeṇendriyārthaṃ tu svaṃ svaṃ gṛhṇāti mānavaḥ / (15.2) Par.?
niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ // (15.3) Par.?
na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ // (16.1) Par.?
tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ // (17.1) Par.?
sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti // (18.1) Par.?
āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti // (19.1) Par.?
tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti // (20.1) Par.?
ślokau cātra bhavataḥ / (21.1) Par.?
anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet / (21.2) Par.?
sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate // (21.3) Par.?
aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu / (22.1) Par.?
kṣetrajñaś ca samāsena svatantraparatantrayoḥ // (22.2) Par.?
Duration=0.086219787597656 secs.