Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe / (2.1) Par.?
trimārgagā madhumatī yasya śuddhā sarasvatī // (2.2) Par.?
śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ / (3.1) Par.?
abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ // (3.2) Par.?
ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ / (4.1) Par.?
apṛcchadvaiṣṇavaṃ vaṃśaṃ vaiśampāyanamādarāt // (4.2) Par.?
sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ / (5.1) Par.?
jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum // (5.2) Par.?
apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ / (6.1) Par.?
tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ // (6.2) Par.?
tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ / (7.1) Par.?
asṛjanmanumukhyāṃśca kardamādyānprajāpatīn // (7.2) Par.?
dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ / (8.1) Par.?
pṛthakpṛthakca rājyāni somādināmakalpayat // (8.2) Par.?
kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ / (9.1) Par.?
mṛtyuputryāṃ sunīthāyāṃ jātaḥ sthitivilopakṛt // (9.2) Par.?
kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ / (10.1) Par.?
prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ // (10.2) Par.?
anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī / (11.1) Par.?
tadā nigṛhyātibalaṃ munayastamapātayan // (11.2) Par.?
mamanthurasya te savyamūruṃ krodhānalākulāḥ / (12.1) Par.?
tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ // (12.2) Par.?
niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat / (13.1) Par.?
tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam // (13.2) Par.?
tāmrāṅgulidalātpāṇikamalādudabhūttataḥ / (14.1) Par.?
pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ // (14.2) Par.?
dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ / (15.1) Par.?
nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ // (15.2) Par.?
tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām / (16.1) Par.?
ādyo ratnākarairetya ratnairabhyarcitaḥ svayam // (16.2) Par.?
jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ / (17.1) Par.?
taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ // (17.2) Par.?
prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā / (18.1) Par.?
bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca // (18.2) Par.?
sā lokānbrahmalokāntānaśeṣānvidrutā javāt / (19.1) Par.?
tamevāttāyudhaṃ paścādapaśyadvalitānanā // (19.2) Par.?
paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ / (20.1) Par.?
kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām // (20.2) Par.?
vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ / (21.1) Par.?
iti kṣitivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ // (21.2) Par.?
prajāvṛttinimitto 'yaṃ samārambho mama tvayi / (22.1) Par.?
bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate // (22.2) Par.?
vistārya svayamātmānaṃ dhārayiṣyāmyahaṃ prajāḥ / (23.1) Par.?
na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava // (23.2) Par.?
iti kṣitibhujādiṣṭā jagāda jagatī natā / (24.1) Par.?
ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī // (24.2) Par.?
deśānsamīkuru vibho śilākūṭaviśaṅkaṭān / (25.1) Par.?
sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā // (25.2) Par.?
niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān / (26.1) Par.?
pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt // (26.2) Par.?
tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ / (27.1) Par.?
manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare // (27.2) Par.?
śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā / (28.1) Par.?
vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam // (28.2) Par.?
rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām / (29.1) Par.?
yamaṃ vatsaṃ samādāya tathā dogdhāramantakam // (29.2) Par.?
alābupātre nāgaiśca viṣaṃ dugdhā balapradam / (30.1) Par.?
dhṛtarāṣṭraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam // (30.2) Par.?
asurairāyase pātre māyāṃ dugdhā vasuṃdharā / (31.1) Par.?
vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ // (31.2) Par.?
yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram / (32.1) Par.?
antardhānakaraṃ kṣīramāmapātre bhayaṃkaram // (32.2) Par.?
rudhiraṃ rākṣasairdugdhā vatsakena sumālinā / (33.1) Par.?
padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ // (33.2) Par.?
parvatairmerumādāya dogdhāraṃ śailabhājane / (34.1) Par.?
ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam // (34.2) Par.?
vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ / (35.1) Par.?
dogdhṛtvamagamatsālastadā plakṣaśca vatsatām // (35.2) Par.?
sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ / (36.1) Par.?
ādirājasya jayinaḥ karma yasyaitadadbhutam // (36.2) Par.?
pṛthivīdohaḥ || 1 ||
śrutveti vainyacaritaṃ vismito janamejayaḥ / (37.1) Par.?
muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata // (37.2) Par.?
svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā / (38.1) Par.?
marīcyatripulastyādyā ........ // (38.2) Par.?
........ ........ / (39.1) Par.?
........ devāśca tuṣitābhidhāḥ // (39.2) Par.?
auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā / (40.1) Par.?
vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ // (40.2) Par.?
tāmaso 'bhūnmanusturyo yasya saptarṣayo 'ntare / (41.1) Par.?
babhūvuḥ pṛthugārgyādyāḥ sabhyāśca tridivaukasaḥ // (41.2) Par.?
raivataḥ pañcamo 'pyāsīnmanuḥ saptarṣayastadā / (42.1) Par.?
vedabāhumukhāścāsannabhūtarajasaḥ surāḥ // (42.2) Par.?
cākṣuṣo 'tha manuḥ ṣaṣṭho bhṛgumukhyā yadantare / (43.1) Par.?
abhavansapta munayo lekhasaṃjñāstathāmarāḥ // (43.2) Par.?
eteṣu bahuputreṣu ṣaṭsu yāteṣu sāṃpratam / (44.1) Par.?
vartate saptamaḥ śrīmānadya vaivasvato manuḥ // (44.2) Par.?
kaśyapo 'trirvasiṣṭhaśca bhāradvājo 'tha gautamaḥ / (45.1) Par.?
kauśiko jamadagniśca saptaite 'dya maharṣayaḥ // (45.2) Par.?
sāśvirudrāśca maruto vasvādityāśca devatāḥ / (46.1) Par.?
ikṣvākupramukhāścāsya manoḥ putrā mahībhujaḥ // (46.2) Par.?
sāvarṇo 'tha manurbhāvī tasya saptarṣayo 'ntare / (47.1) Par.?
rāmavyāsakṛpātreyadrauṇigālavakāśyapāḥ // (47.2) Par.?
catvāro merusāvarṇā bhāvino manavaḥ pare / (48.1) Par.?
teṣāṃ nava navāścānye te te saptarṣayaḥ kramāt // (48.2) Par.?
rocyo nāma manuḥ ṣaṣṭho bhautyākhyaḥ saptamo manuḥ / (49.1) Par.?
caturdaśaite manavo yebhyo manvantarāḥ kramāt // (49.2) Par.?
caturyugānāṃ pūrṇānāṃ sāgrāṇāmekasaptatiḥ / (50.1) Par.?
manvantarāṇāṃ pratyekameṣa saṃkhyākṛto 'vadhiḥ // (50.2) Par.?
caturdaśasu yāteṣu teṣu manvantareṣvatha / (51.1) Par.?
kalpakṣaye jagadviṣṇorantaḥ sarvaṃ pralīyate // (51.2) Par.?
punaśca bhavatītyevaṃ cakravatparivartate / (52.1) Par.?
kalpasaṃkṣayalakṣāṇāmanādinidhanā gatiḥ // (52.2) Par.?
sāṃpratasya manostāvadasminvaivasvate 'ntare / (53.1) Par.?
harivaṃśaprasaṅgena śrūyatāmatha saṃbhavaḥ // (53.2) Par.?
ādityaḥ kaśyapājjāto vivaśvānmahasāṃ nidhiḥ / (54.1) Par.?
ugrarūpo 'bhavaddhoradīptisaṃtānasaṃcayaḥ // (54.2) Par.?
diṣṭayā nāyaṃ mṛto 'ṇḍasthaḥ pravṛddhena svatejasā / (55.1) Par.?
snehādityuditaḥ pitrā mārtaṇḍa iti viśrutaḥ // (55.2) Par.?
saṃjñā nāmābhavattasya lāvaṇyanalinī priyā / (56.1) Par.?
bahukautukanirmātuḥ putrī tvaṣṭuḥ prajāpateḥ // (56.2) Par.?
tasyāmajījanatputraṃ śrāddhadevaṃ manuṃ raviḥ / (57.1) Par.?
yamaṃ kanyāṃ ca yamunāṃ yamalatvātkṛtābhidhau // (57.2) Par.?
tīkṣṇāṃśoratha tadrūpaṃ vikṛtaṃ ghoratejasaḥ / (58.1) Par.?
na sehe dhṛtidhairyāpi saṃjñā kāntikumudvatī // (58.2) Par.?
tulyarūpāṃ nijacchāyāṃ māyāyogavinirmitām / (59.1) Par.?
sā dhṛtvā svapatergūḍhaṃ jagāma janakāntikam // (59.2) Par.?
patyuḥ samīpaṃ gaccheti nirastā tena māninā / (60.1) Par.?
lajjitā vaḍavā bhūtvā prayayāvuttarānkurūn // (60.2) Par.?
tataḥ saṃjñāsavarṇāyāṃ sāvarṇākhyaḥ paro manuḥ / (61.1) Par.?
raverajñātavṛttasya cchāyāyāmabhavatsutaḥ // (61.2) Par.?
śanaiścaro dvitīyaśca snehamabhyadhikaṃ tayoḥ / (62.1) Par.?
chāyā cakāra vātsalyānna tathāparaputrayoḥ // (62.2) Par.?
kṣamī jyeṣṭho manuḥ sehe tadyamastu na cakṣame / (63.1) Par.?
bālyāttenāhatā daivādbālena jananī purā // (63.2) Par.?
sā taṃ śaśāpa kupitā caraṇāste patantviti / (64.1) Par.?
tacchrutvā śaṅkito bhāsvānkopāttāṃ śaptumudyataḥ // (64.2) Par.?
gatvā tvaṣṭurgṛhaṃ tūrmaṃ saṃjñāvṛttāntamabhyadhāt / (65.1) Par.?
tejastavaitadatyugraṃ saṃjñā na sahate satī // (65.2) Par.?
pracchannaṃ tatra vaḍavā vane carati śādvalam / (66.1) Par.?
iti tvaṣṭurgirā jñātvā tenaivāropito bhramam // (66.2) Par.?
aśātayannijaṃ tejo dayitādarśanotsukaḥ / (67.1) Par.?
tejasā tena vidadhe tvaṣṭā cakraṃ sudarśanam // (67.2) Par.?
daityāndhakārasaṃhārasahāyaṃ kaiṭabhadviṣaḥ / (68.1) Par.?
tataḥ kamalinīkāntaḥ kāntarūpo divākaraḥ // (68.2) Par.?
gatvā dadarśa vipine vaḍavārūpiṇīṃ priyām / (69.1) Par.?
tatra tena viveṣṭantī hyakrāntā hayarūpiṇā // (69.2) Par.?
parāvṛttamukhaivāsītparasaṃsparśaśaṅkayā / (70.1) Par.?
tato vivasvato vīryaṃ nāsikāthūtkṛtena sā // (70.2) Par.?
tatsasarja yato jātau nāsatyāvaśvinau yamau / (71.1) Par.?
atha saṃjñā parijñāya saumyaṃ devaṃ divākaram // (71.2) Par.?
nijarūpavatī prāyādgṛhaṃ tadanuyāyinī / (72.1) Par.?
manuḥ prajāpatisasītpitṝṇāmadhipo yamaḥ // (72.2) Par.?
tridaśānāṃ ca bhiṣajāvaśvinau yamunā sarit / (73.1) Par.?
bhāvī prajāpatiścānyaḥ savarṇātanayo manuḥ // (73.2) Par.?
grahāṇāṃ saptamaścāsīnmandacārī śanaiśvaraḥ / (74.1) Par.?
ikṣvākuśibiśaryātinābhāgādyāḥ sutā manoḥ // (74.2) Par.?
teṣu jāteṣu putrārthī mittrāvaruṇayormanuḥ / (75.1) Par.?
iṣṭiṃ cakāra tatrāsya sutābhūllalitadyutiḥ // (75.2) Par.?
iḍā nāma sphuradratnabhūṣaṇoddyotitāmbarā / (76.1) Par.?
praṇamya padmavadanā manuṃ tacchāsanānugā // (76.2) Par.?
mittrāvaruṇayorvāsaṃ tadaṃśāsmīti sā yayau / (77.1) Par.?
sadācārocitā tābhyāṃ sā putrītyabhinanditā // (77.2) Par.?
tadvaraṃ prāpa putrastvaṃ bhaviṣyasi manoriti / (78.1) Par.?
tataḥ pratinivṛttā sā vrajantī gajagāminī // (78.2) Par.?
dṛṣṭvā hariṇaśāvākṣī budhena śaśisūnunā / (79.1) Par.?
tatsaṃgamātsamāsādya purūravasamātmajam // (79.2) Par.?
strīrūpaṃ sā samutsṛjya pradyumnākhyo 'bhavannṛpaḥ / (80.1) Par.?
utkalo vinatāśvaśca gayaśceti tadātmajaḥ // (80.2) Par.?
ikṣvākostumupādo 'bhūtkakutsthastasya cātmajaḥ / (81.1) Par.?
tadvaṃśe kuvalāśvo 'bhūduttaṅkavacasā ca yaḥ // (81.2) Par.?
vālukāntargataṃ ghoraṃ dhundhuṃ nāma mahāsuram / (82.1) Par.?
jaghāna yasya niḥśvāsaiḥ pṛthivī samadahyata // (82.2) Par.?
kuvalāśvasya nṛpaterjātastvayyāruṇiḥ kule / (83.1) Par.?
tena satyavrato nāma paurakanyāpahārataḥ // (83.2) Par.?
putraḥ śapto 'ntyajātistvamavāpto vijane 'vasat / (84.1) Par.?
atrāntare vinā varṣaṃ kṛcchre dvādaśavārṣike // (84.2) Par.?
tatyāja sasutāṃ bhāryāṃ viśvāmitro 'mbudhestaṭe / (85.1) Par.?
sāṃ madhyamaṃ gale baddhvā vikretuṃ prastutā sutam // (85.2) Par.?
satyavratena kṛpayā vāritā vṛttidāyinā / (86.1) Par.?
viśvāmitrasutaścābhūdgalabandhaḥ sa gālavaḥ // (86.2) Par.?
sa tyāgādvāritaḥ kiṃ me na piteti purohite / (87.1) Par.?
satyavrato rājaputro vasiṣṭhe manyumānabhūt // (87.2) Par.?
kāmadhenuṃ sa tasyātha carantīṃ śāpamohitaḥ / (88.1) Par.?
nihatya gādhiputrāṇāmātmanaścāśanaṃ vyadhāt // (88.2) Par.?
kopakatvātpiturdhenuvadhādaprokṣitāśanāt / (89.1) Par.?
śāpaśaṅkutraṃya tasya vaśiṣṭhaḥ samapātayat // (89.2) Par.?
tasya triśaṅkusaṃjñasya viśvāmitraḥ pituḥ padam / (90.1) Par.?
datvābhūdyājako yena sadehastridivaṃ yayau // (90.2) Par.?
tasya putro hariścandro rājasūye rarāja yaḥ / (91.1) Par.?
sagarastatkule rājā yatsutaiḥ sāgaraḥ kṛtaḥ // (91.2) Par.?
mātuḥ sapatnīdattena jātaḥ saha gareṇa yaḥ / (92.1) Par.?
pratyantadeśāñjitvāsau pituḥ pūrvāpakāriṇaḥ // (92.2) Par.?
niḥsvādhyāyavaṣaṭkārānvidadhe lakṣaṇāṅkitān / (93.1) Par.?
cakāra muṇḍaśirasaḥ kāmbojānvadharakṣaṇāt // (93.2) Par.?
śaśakordhaśiromuṇḍānmuktakeśāṃśca pāratān / (94.1) Par.?
pahlavānyavanādyāṃśca śmaśrucihnānakalpayat // (94.2) Par.?
vaṃśe tasya dilīpo 'bhūttasya sūnurbhagīrathaḥ / (95.1) Par.?
duhitṛtvamagādyasya bhuvi bhāgīrathī nadī // (95.2) Par.?
kule tasyābhavadrājā rāmo daśarathātmajaḥ / (96.1) Par.?
rājarṣivaṃśā bahavo babhūvustatsutātkuśāt // (96.2) Par.?
ikṣvākorityayaṃ vaṃśastadbhrātustu mariṣyataḥ / (97.1) Par.?
śakā babhūvustanayā nābhāgasya suto 'bhavat // (97.2) Par.?
ambarīṣo mahīpālo vṛṣṇeḥ putrāśca vṛṣṇayaḥ / (98.1) Par.?
raṇadhṛṣṭāḥ śibeḥ putrāḥ śaryāterabhavatsutā // (98.2) Par.?
sukanyā cyavanenoḍhā putraścāntabhūpatiḥ / (99.1) Par.?
ravetī tasya tanayā sa purā sahitastayā // (99.2) Par.?
brahmalokaṃ yayau śrotuṃ gāndharva brahmaṇo 'ntike / (100.1) Par.?
tato bahuyuge kāle vyatīte kṣaṇaleśavat // (100.2) Par.?
apaśyatsvapurīmetya dvārakāṃ vṛṣṇibhirvṛtām / (101.1) Par.?
aspṛṣṭāṃ kālakalayā brahmalokanivāsataḥ // (101.2) Par.?
pradadau balabhadrāya bālāmeva sa revatīm / (102.1) Par.?
dattvā ca tanayāṃ prāyāttapase merukandaram // (102.2) Par.?
ikṣvākoranujaḥ ṣaṣṭho riṣṭākhyastasya cātmajau / (103.1) Par.?
vaiśyau brāhmaṇatāṃ prāptau tapoyogādakalmaṣau // (103.2) Par.?
karūṣaḥ saptamo yastu kāruṣāstatsutā nṛpāḥ / (104.1) Par.?
pṛthukaścāṣṭamaḥ śūdro babhūva gurugovadhāt // (104.2) Par.?
ete babhūvurikṣvākorbhrātaro 'ṣṭau manoḥ sutāḥ / (105.1) Par.?
ityete śrāddhadevasya bhuvi vaṃśadharā manoḥ // (105.2) Par.?
pṛṣṭaḥ śrāddhaprasaṅgena pitṛkalpaṃ mahībhujā / (106.1) Par.?
muniḥ prāhāvadadbhīṣmaḥ praśnānte yadyudhiṣṭhiram // (106.2) Par.?
pitaraḥ pūjitāḥ śrāddhe tribhiḥ piṇḍaistripauruṣaiḥ / (107.1) Par.?
devatatvena puṣṇanti jantūnnānāgatiṣvapi // (107.2) Par.?
śaṃtanorudyate piṇḍe śrāddhakāle mayā pituḥ / (108.1) Par.?
uttasthau kaṅkaṇodāraḥ karaḥ kamalakomalaḥ // (108.2) Par.?
taṃ vilokya mayā piṇḍe kuśeṣveva samarpite / (109.1) Par.?
śāstrākriyānuvartitvāttattoṣajanako mama // (109.2) Par.?
svacchandamaraṇaṃ tasmādavāpyāhaṃ varaṃ varam / (110.1) Par.?
tenopadiṣṭaṃ tatkālaṃ mārkaṇḍeyamupasthitam // (110.2) Par.?
apṛcchaṃ daivataṃ śrāddhaṃ phalaṃ ca pitṛyājinām / (111.1) Par.?
so 'bravīnmeruśikhare mayā pṛṣaṣṭastapasyatā // (111.2) Par.?
sanatkumāre bhagavānprāhaitattejasāṃ nidhiḥ / (112.1) Par.?
brahmā purā surāndṛṣṭvā dṛṣṭvā tānātmayājinaḥ // (112.2) Par.?
kathaṃ naite yajante māmiti śāpādamohayat / (113.1) Par.?
te naṣṭasaṃvidaḥ sarve prasādya kamalodbhavam // (113.2) Par.?
prāyaścittaṃ nijānputrānpapracchustasya śāsanāt / (114.1) Par.?
prāyaścittaistataḥ pūtāḥ kriyājñānopadeśataḥ // (114.2) Par.?
gurutvātsvasutairuktā gamyatāṃ putrakā iti / (115.1) Par.?
ta ete pitaraḥ pūjyā devānāṃ tanayā api // (115.2) Par.?
yeṣāṃ śrāddhaṃ vinā prāhustridaśā niṣphalāḥ kriyāḥ / (116.1) Par.?
tadvihīneṣu yāgeṣu phalamaśnanti rākṣasāḥ // (116.2) Par.?
anyonyaṃ pitarastasmāddevāḥ pitṛgaṇā api / (117.1) Par.?
śrāddhenāpyāyate somaḥ sa puṣṇātyakhilāḥ prajāḥ // (117.2) Par.?
śrāddhena pitaraḥ prītā nṝṇāṃ pitṛpitāmahān / (118.1) Par.?
āpyāyayanti sarvatra tiryagyonigatānapi // (118.2) Par.?
catvārastadgaṇā mūrtā mūrtihīnāstrayo gaṇāḥ / (119.1) Par.?
sudhābhujo yogajuṣo vairājā iti viśrutāḥ // (119.2) Par.?
menākhyā mānasī teṣāṃ kanyā himagireḥ priyā / (120.1) Par.?
maināko yatsutaḥ śrīmānpitā krauñcamahāgireḥ // (120.2) Par.?
menāyāstanayāstisro yāścerurduścaraṃ tapaḥ / (121.1) Par.?
jyeṣṭhā tāsāmapārṇākhyā bhavānī bhavavallabhā // (121.2) Par.?
u meti tapaso mātrā vāritābhūdumeti yā / (122.1) Par.?
devalasyaikaparṇākhyā dvitīyābhūnmunervadhūḥ // (122.2) Par.?
jaigīṣavyasya bhāryābhūttṛtīyāpyekapāṭalā / (123.1) Par.?
putrī marīciputrāṇāṃ pitṝṇāmapi mānasī // (123.2) Par.?
acchodākhyā varasaritprāgacchodasaraḥsnutā / (124.1) Par.?
aparijñāya pitaraṃ sābhilāṣā vilokya sā // (124.2) Par.?
bhraṣṭā papāta tacchāpāttatprasādakṛtāvadhiḥ / (125.1) Par.?
aṣṭāviṃśe dvāpare sā saṃbhūtā matsyayonijā // (125.2) Par.?
asūta yā sutaṃ vyāsaṃ gandhakālī parāśarāt / (126.1) Par.?
pulastyaputrāḥ pitaro divi barhiṣadaḥ pare // (126.2) Par.?
mānasī kanyakā teṣāṃ pīvarī nāma yoginī / (127.1) Par.?
janayiṣyatyapatyāni yasyāṃ vyāsasutaḥ śukaḥ // (127.2) Par.?
putrīṃ ca kṛtvā jananīṃ brahmadattasya bhūpateḥ / (128.1) Par.?
amūrtāḥ karmasaṃnyāsādete pitṛgaṇāstrayaḥ // (128.2) Par.?
somadevānmānavādīnpūjitā bhāvayanti ye / (129.1) Par.?
mūrtāstu somapā nāma pitaro 'nye sudhābhujaḥ // (129.2) Par.?
teṣāṃ gaurmānasī kanyā yajante brāhmaṇāśca tām / (130.1) Par.?
anye tvaṅgirasaḥ putrāḥ pitaraḥ śraddhavarjitāḥ // (130.2) Par.?
yaṣṭāraḥ kṣatriyāsteṣāṃ yaśodākhyā ca kanyakā / (131.1) Par.?
sahasrayājino mātrā dilīpasya mahīpateḥ // (131.2) Par.?
ājyapāḥ pitaraḥ putrāḥ kaśyapasya prajāpateḥ / (132.1) Par.?
yajante tānsadā vaiśyā kanyā teṣāṃ ca mānasī // (132.2) Par.?
virajā nāma jananī yayāteḥ pṛthivīpateḥ / (133.1) Par.?
sukālā nāma pitaro vaśiṣṭhasya muneḥ sutāḥ // (133.2) Par.?
śūdrāṇāmeva te pūjyāstatputrī narmadā sarit / (134.1) Par.?
kurukutsapriyā yasyāstrasaddastuḥ suto nṛpaḥ // (134.2) Par.?
ete pitṛgaṇā mūrtāścatvāro varṇadaivatam / (135.1) Par.?
yeṣāṃ yuge yuge pūjāṃ śrāddhadevo 'bhyadhānmanuḥ // (135.2) Par.?
rājataṃ rājatāṅkaṃ vā yātaṃ teṣāṃ svadhābhujām / (136.1) Par.?
śastraṃ śrāddhe somavahnimanupūjāpuraḥ sare // (136.2) Par.?
ta ete pitaraḥ pūjyāḥ krodhahīnāḥ prasādinaḥ / (137.1) Par.?
saṃkalpakalpalatikā bhaktiryeṣāṃ mahāphalā // (137.2) Par.?
dharmāpacārādvibhraṣṭā brāhmaṇāḥ pitṛpūjayā / (138.1) Par.?
yathā svapadameṣyanti tatsarvaṃ drakṣyasi kratau // (138.2) Par.?
śrāddhabhāvaṃ vijānīhi svayamityabhidhāya saḥ / (139.1) Par.?
sanatkumāro divyaṃ me cakṣurduttvā tirodadhe // (139.2) Par.?
tato 'paśyaṃ kurukṣetre viprānkālena sapta tān / (140.1) Par.?
vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ svasṭamaḥ kaviḥ // (140.2) Par.?
pitṛvartī ceti nāma sadṛśākārasevinaḥ / (141.1) Par.?
atha kauśikadāyādā gurorgārgyasya te purā // (141.2) Par.?
prasthitāḥ pathi gāṃ mūḍhāḥ kṣudhārtā hantumudyayuḥ / (142.1) Par.?
yadā nivāryamāṇāste kavinā svasṭamena ca // (142.2) Par.?
na nivṛttāstadā kopātpitṛvartī jagāda tān / (143.1) Par.?
sarvathaitadakāryaṃ vo garhitaṃ sarvajantubhiḥ // (143.2) Par.?
śrāddhapūrvo 'yamārambhaḥ kriyatāṃ yadi durgrahaḥ / (144.1) Par.?
etadākarṇya te sarve taduktaṃ cakrire vidhim // (144.2) Par.?
tataste hiṃsayā kāle śaptājāyanta lubdhakāḥ / (145.1) Par.?
daśārṇeṣu svakarmasthāḥ satyaśīlaparāyaṇāḥ // (145.2) Par.?
janmāntare śrāddhaphalālluptā teṣāṃ na tu smṛtiḥ / (146.1) Par.?
nirvairī nirvṛtiḥ kṣānto nirmanyurvaidhasaḥ kṛtiḥ // (146.2) Par.?
mātṛvartī ca te vyādhāḥ pitṛsevākṛtakṣaṇāḥ / (147.1) Par.?
dhanūṃṣi pitroḥ pānīye vihāya vyasavo 'bhavan // (147.2) Par.?
tataḥ phullalatāpuñjakuñje kālāñjane girau / (148.1) Par.?
trāsāyāsavivignāste jātā jātismarā mṛgāḥ // (148.2) Par.?
unmukho nityacakitaḥ stabdhavarṇaḥ sulocanaḥ / (149.1) Par.?
ghasmaraḥ piṇḍito nādī ceti ceṣṭocitābhidhāḥ // (149.2) Par.?
te brahmacāriṇaḥ kṣāntāḥ pūrvavidyāvivāsitāḥ / (150.1) Par.?
vihāriṇo merutaṭī gatvā prāṇānparyatyajan // (150.2) Par.?
adyāmi merugāminyaḥ kālāñjanataṭotthitāḥ / (151.1) Par.?
teṣāṃ kanakūṭeṣu dṛśyante pādapaṅktayaḥ // (151.2) Par.?
tataḥ śucisariddvīpe laharīdhaitasaikate / (152.1) Par.?
babhūvuścakravākāste taruṇā brahmacāriṇaḥ // (152.2) Par.?
nirmamo niḥspṛhaḥ kṣānto nirvairo niṣpratigrahaḥ / (153.1) Par.?
nirvṛto nibhṛtaśceti yoginaste vihaṅgamāḥ // (153.2) Par.?
jātāstatra ca te haṃsāstapoyogaparāyaṇāḥ / (154.1) Par.?
vālānilākulotphullakamalotpalamāline // (154.2) Par.?
salile vilasantyete vibhrājaṃ nāma bhūpatim / (155.1) Par.?
dadṛśuḥ padmavadanāvṛndairjitasarovaram // (155.2) Par.?
pātuṃ yadṛcchayāyātaṃ tīropāntalatāvane / (156.1) Par.?
śacīpatimivālokya taṃ kanīyānvihaṅgamaḥ // (156.2) Par.?
tasya rājyaspṛhāṃ cakre tadaiśvaryahṛtāśayaḥ / (157.1) Par.?
dvau cābhūtāṃ khagau tasya spṛhānugatamānasau // (157.2) Par.?
tataḥ kālena te sarve sārasā vyasavo 'bhavan / (158.1) Par.?
viauvaijhbhrājaṃ tadvanamabhūtsaraśca nṛpasevitam // (158.2) Par.?
vibhrājasyātha putro 'bhūdaṇuho nāma bhūpatiḥ / (159.1) Par.?
tasmai vitṝṇāṃ dauhitrīṃ putrīṃ vyāsasutaḥ śukaḥ // (159.2) Par.?
kṛtvīṃ nāma dadau divyayogināmadhidevatām / (160.1) Par.?
tasyāḥ sa haṃsaḥ putro 'bhūdyogabhraṣṭo hatasmṛtiḥ // (160.2) Par.?
brahmadatta iti khyātaḥ kāmpilye nagare nṛpaḥ / (161.1) Par.?
pāñcālapuaukajhṇḍarīkākhyau tasyāstāṃ sacivau nṛpau // (161.2) Par.?
haṃsau spṛhābhraṣṭayogau yau tau tadanugāśayau / (162.1) Par.?
jātismarāstu catvāro jātāḥ sabrahmacāriṇaḥ // (162.2) Par.?
brahmadattasya dayitā devalasyātmajā muneḥ / (163.1) Par.?
babhūva saṃnatirnāma māninī madirāvaniḥ // (163.2) Par.?
sa kadācillatālāsyavyālolapavane vane / (164.1) Par.?
sevyamānastayā tantryā vijahāra smaropamaḥ // (164.2) Par.?
sarvaprāṇirutajño 'sau tatra praṇayakopataḥ / (165.1) Par.?
pipīlakāyāḥ śuśrāva bhartustāṃ tāṃ prasādanām // (165.2) Par.?
sa tacchrutvā calaccārukapolaphalako nṛpaḥ / (166.1) Par.?
jahāsa dayitākaṇṭhe kurvanmuktāvalīmiva // (166.2) Par.?
kasmādakasmānme nātho hasatīti vilajjitā / (167.1) Par.?
sābhavatpadmavadanā candrodaya ivābjinī // (167.2) Par.?
pipīlakarutāścarye kathite 'pi mahībhujā / (168.1) Par.?
prāṇatyāgaikasaṃkalpā tadasatyamamanyata // (168.2) Par.?
dayitādīrghakopena vivigno vasudhādhipaḥ / (169.1) Par.?
nirāhāravrato viṣṇuṃ dadarśa prayatāśayaḥ // (169.2) Par.?
kuśalaṃ bhavitā prātastaveti hariśāsanāt / (170.1) Par.?
prabhāte rathamāruhya puraṃ sasacivo 'viśat // (170.2) Par.?
atrāntare taiścaturbhirdvijairjātismaraiḥ pitā / (171.1) Par.?
visṛṣṭaḥ śrāvaya nṛpaṃ ślokamityājagāma tam // (171.2) Par.?
sa samāsādya bhūpālaṃ sacivābhyāṃ saha sthitam / (172.1) Par.?
idamāśrāvayadvipraḥ kimapyutsukamānasam // (172.2) Par.?
sapta dāśā daśārṇeṣu girau kālāñjane mṛgāḥ / (173.1) Par.?
cakravākā nadīdvīpe haṃsāḥ sarasi mānase // (173.2) Par.?
vayaṃ te 'dya kurukṣetre jātā vedavido dvijāḥ / (174.1) Par.?
gantāro dūramadhvānaṃ yūyaṃ kimavasādinaḥ // (174.2) Par.?
śrutvaitatsmṛtayogātmā niḥspandakaraṇo nṛpaḥ / (175.1) Par.?
sacivābhyāṃ saha paraṃ dhāma tacca samāyayau // (175.2) Par.?
śrāddhaprabhāvādityetatkṣapayitvograpātakam / (176.1) Par.?
yātāḥ kauśikadāyādā yoginaḥ paramaṃ padam // (176.2) Par.?
śāntanoḥ śāsanādetanmārkaṇḍeyācchrutaṃ mayā / (177.1) Par.?
brahmadattasya putro 'bhūdviśvakseno mahīpatiḥ // (177.2) Par.?
daṇḍasenaḥ sutastasya bhallāṭaśca tadātmajaḥ / (178.1) Par.?
yaḥ karṇena purā vīro digjaye vinipātitaḥ // (178.2) Par.?
bhallāṭasyābhavatsūnurdurnayī janamejayaḥ / (179.1) Par.?
ugrāyudho 'tha tatputraḥ pāpācāro niraṅkuśaḥ // (179.2) Par.?
tridivaṃ śantanau yāte hartuṃ satyavatīṃ balāt / (180.1) Par.?
manaścakāra durvṛttastato yadhi mayā hataḥ // (180.2) Par.?
iti śrāddhaphalaṃ bhīṣmo babhāṣe dharmanandanam / (181.1) Par.?
śrāddhenāpyāyate somo vṛṣṇayo yasya vaṃśajāḥ // (181.2) Par.?
atriścacāra bhagavānmaunī munivaraḥ purā / (182.1) Par.?
tapo varṣasahasrāṇi divyāni trīṇī niścalaḥ // (182.2) Par.?
tasyātha nirnimeṣasya śarīraṃ brahmacāriṇaḥ / (183.1) Par.?
abhūddivyāmṛtamayaṃ kāntaṃ dugdhodadheriva // (183.2) Par.?
tataḥ susrāva netrābhyāmatrestaddaśadhā srutam / (184.1) Par.?
amṛtaṃ dikṣu daśasu prabhāsaṃpūritāmbaram // (184.2) Par.?
vṛtaṃ taddaśabhirgarbhe digbhiryatnena duḥsaham / (185.1) Par.?
somatvamāptaṃ sahasā papāta bhuvi bhāsvaram // (185.2) Par.?
tasminnipatite tūrṇaṃ kampite bhuvanatraye / (186.1) Par.?
rathe vedamaye brahmā sahasrāśve tamādadhe // (186.2) Par.?
taṃ rathasthaṃ munivarā devāstrailokyabhāvanam / (187.1) Par.?
tuṣṭuvustejaso vṛddhayo sarvajidyena so 'bhavat // (187.2) Par.?
vatsarāṇāṃ cakārāsau pūrṇaṃ padmaśataṃ tapaḥ / (188.1) Par.?
utpannāstejasā tasya divyauṣadhisudhāgaṇāḥ // (188.2) Par.?
rājā rājyābhiṣikto 'tha brahmaṇā brāhmaṇādhipaḥ / (189.1) Par.?
vallabho dakṣaputrīṇāṃ rājasūye rarāja saḥ // (189.2) Par.?
surasiddharṣigandharvasevyastribhuvaneśvaraḥ / (190.1) Par.?
lokānavinayotsekāścacāra śrīviśṛṅkhalaḥ // (190.2) Par.?
jahāra tarasā so 'tha tārāṃ nāma bṛhaspateḥ / (191.1) Par.?
vallabhāṃ vibhavodbhūtabhūtenodbhāvyate na kaḥ // (191.2) Par.?
tridaśairbodhyamāno 'pi na sa tatyāja tāṃ yadā / (192.1) Par.?
tadā bṛhaspateḥ pakṣaṃ śukro rudrastathāgrahīt // (192.2) Par.?
tataḥ pravṛtte samare bhairave tārakāmaye / (193.1) Par.?
devānāṃ rudramukhyānāṃ vīreṇa tuhinātviṣā // (193.2) Par.?
astraṃ brahmaśiraḥ spṛausṛjhṣṭaṃ yaśaśchedi divaukasām / (194.1) Par.?
alpāvaśeṣāmakarodbhagnadhvastahatāṃ camūm // (194.2) Par.?
trastairatha surairetya yācitaḥ kamalodbhavaḥ / (195.1) Par.?
nirvāya sāmnā samaraṃ dadau jāyāṃ bṛhaspateḥ // (195.2) Par.?
sagarbhāmāgātāmūce sa tāmīrṣyāviṣolbaṇaḥ / (196.1) Par.?
na dhāryo 'yaṃ tvayā garbho madyonāvityadhomukhīm // (196.2) Par.?
tatastatyāja sā garbhamiṣīkāstambhasaṃstare / (197.1) Par.?
tejasā jātamātro 'sau vibudhānajayadbudhaḥ // (197.2) Par.?
pṛṣṭā tato 'yaṃ kasyeti devairnovāca sā yadā / (198.1) Par.?
tadā pṛṣṭā viriñcena candrasyetyavadallaghu // (198.2) Par.?
sa putraḥ śaśinaḥ śrīmānpratikūlodayo divi / (199.1) Par.?
śiśiravyajano dhīmānbabhau vibudhanandanaḥ // (199.2) Par.?
atha kālena śītāṃśurdakṣiṇākṣīṇamaṇḍalaḥ / (200.1) Par.?
paradāraparāmarṣāttapto 'triṃ śaraṇaṃ yayau // (200.2) Par.?
sa tena putravātsalyānmantraiḥ kṣapitakilbiṣaḥ / (201.1) Par.?
rarāja yakṣmaṇā muktaḥ punaryukto nijaśriyā // (201.2) Par.?
iḍāyāmatha putro 'bhūdbudhasya sa purūravāḥ / (202.1) Par.?
yasyābhūdbhūvanaślāghyā kāntā kīrtirivorvaśī // (202.2) Par.?
tasya ṣaṭ tanayāstasyāmabhavaṃstridaśālaye / (203.1) Par.?
āyurjyeṣṭho nṛpasteṣāṃ nahuṣo 'pyāyuṣaḥ sutaḥ // (203.2) Par.?
rajiprabhṛtayastasya catvāro 'pyanujāḥ purā / (204.1) Par.?
devāsuraraṇe pūrvaṃ sāhāyye vajrapāṇinā // (204.2) Par.?
rajirvṛtaḥ svarājyena paṇena nahuṣānujaḥ / (205.1) Par.?
sa hatvā ditijānvīrānsurendratvaṃ paṇārjitam // (205.2) Par.?
tvatputro 'smīti śakreṇa dhūrtenābhihito 'tyajat / (206.1) Par.?
atha kālena jayino rajeḥ putrā mahaujasaḥ // (206.2) Par.?
rājyaṃ tridaśarājasya jahruḥ pitṛbalārjitam / (207.1) Par.?
hṛtarājyaḥ sa śakro 'tha hṛtabhāgaḥ kratuṣvapi // (207.2) Par.?
yayāce badarīmātraṃ puroḍāśaṃ bṛhaspatim / (208.1) Par.?
tena bālamukhābjena yācito naṣṭacetasā // (208.2) Par.?
cakāra rajiputrāṇāṃ matimohaṃ bṛhaspatiḥ / (209.1) Par.?
tataste rāgiṇo mattā vibhraṣṭā nyāyavartmanaḥ // (209.2) Par.?
saṃvṛttā bhṛśamutsekānnaṣṭavīryaparākramāḥ / (210.1) Par.?
tena tāndurjayānhatvā vajrī svapadamāptavān // (210.2) Par.?
śapharotphālacaṭulā durvṛttānāṃ hi saṃpadaḥ / (211.1) Par.?
nahṛṣasyābhavatputro yayātiḥ pṛthivīpatiḥ // (211.2) Par.?
divyena yo rathāgryeṇa ṣaḍrātreṇājayajjagat / (212.1) Par.?
yo 'sau kālena tadvaṃśe śāpānnaṣṭo rathottamaḥ // (212.2) Par.?
jarāsaṃdhena saṃprāpto hṛto yo 'pyasurāriṇā / (213.1) Par.?
yayāteḥ śukrakanyāyāṃ devayānyāṃ babhūvatuḥ // (213.2) Par.?
yaduścaturvasuśceti tanayau saṃmatau satām / (214.1) Par.?
vṛṣaparvasutāyāśca śarmiṣṭhāyāḥ sutāstrayaḥ // (214.2) Par.?
druhyānupūrunāmānastasyāsanvaṃśavardhanāḥ / (215.1) Par.?
kāle 'tha vipule yāte yayātiḥ pravayāḥ sutān // (215.2) Par.?
yayāce yauvanaṃ kāmī jarayā jagatīpatiḥ / (216.1) Par.?
mṛtyusiṃhanakhaśreṇīṃ sukhapadmahimāhatim // (216.2) Par.?
yadā kaścinna jagrāha jarāṃ purustadāgrahīt / (217.1) Par.?
tasmādyauvanamāsādya yadumukhyānatho parān // (217.2) Par.?
yayātiraśapadvaṃśyā yenaiṣāmanṛpāḥ sadā / (218.1) Par.?
tato didṛkṣuḥ kāmānāṃ pāraṃ taruṇavigrahaḥ // (218.2) Par.?
viśvasya nākakāminyā nandane vijahāra saḥ / (219.1) Par.?
suciraṃ sevamāno 'pi rājā rājīvalocanām // (219.2) Par.?
yadā pravardhamānecchaḥ kāmānāṃ nāntamāyayau / (220.1) Par.?
tadā rājyaṃ sutasyaiva purordatvā jarāṃ nijām // (220.2) Par.?
jagrāha jātavairāgyo jagau cedaṃ munivrataḥ / (221.1) Par.?
citraṃ bhogābhilāṣo 'yaṃ bhogābhyāsena vardhate // (221.2) Par.?
vellatkallolajālena salileneva vāḍavaḥ / (222.1) Par.?
bata visphārasaṃsārasaroruharajaśchaṭā // (222.2) Par.?
prītiḥ pratiniśaṃ mugdhānbadhnāti madhupāniva / (223.1) Par.?
jīryatāmapyajīryorauṇojh'yaṃ naśyatāmapi naśvaraḥ // (223.2) Par.?
kāmaḥ kāmavatāmantarghuṇaḥ kṣitiruhāmiva / (224.1) Par.?
niṣiddho niyamenāpi dhairyeṇāpyavadhīritaḥ // (224.2) Par.?
rāgo jvalatyaho vastreṇācchādita ivānilaḥ / (225.1) Par.?
iti saṃcintya niyato yayātistapasā yutaḥ // (225.2) Par.?
kulocitena vidhinā yaśaḥśeṣatvamāyayau / (226.1) Par.?
pūroryayātiputrasya vaśe suvipule kṣitau // (226.2) Par.?
pravartamāne bahudhā kālenābhūnmahīpatiḥ / (227.1) Par.?
duṣyanto yasya bharataḥ putro bhāratavaṃśakṛt // (227.2) Par.?
avadāte kule yasya jāto 'si janamejayaḥ / (228.1) Par.?
ityeṣa pauravo vaṃśaḥ pūrvameva mayoditaḥ // (228.2) Par.?
turvasostu mahānvaṃśo yasmiñjātaḥ karaṃdhamaḥ / (229.1) Par.?
maruttastatsuto yasmai dadau hema maheśvaraḥ // (229.2) Par.?
tasyāsanvipule vaṃśe pāṇḍyacaulāḥ sakeralāḥ / (230.1) Par.?
rājā marutpatirnāma druhyavaṃśe tvajāyata // (230.2) Par.?
kṛcchreṇa dīrghasaṃgrāme yauvanāśvena yo hataḥ / (231.1) Par.?
gāndhārastatsuto yasya vaṃśe jātāsturaṅgamāḥ // (231.2) Par.?
anostu vaṃśe dharmādyā jātāḥ pratyantabhūmipāḥ / (232.1) Par.?
yadostu prasṛte vaṃśe kṛtavīryātmajo nṛpaḥ // (232.2) Par.?
kārtavīryārjuno jātaḥ sahasrabhujadurmadaḥ / (233.1) Par.?
hehayānartabhojādyastālajaṅghāśca tatkule // (233.2) Par.?
kālena jātastadvaṃśe vṛṣo vṛṣasuto madhuḥ / (234.1) Par.?
vṛṣaṇastatsuto yasya vaṃśe sāgaravṛṣṇayaḥ // (234.2) Par.?
andhako 'pyanvaye teṣāmabhūdandhakavaṃśakṛt / (235.1) Par.?
bahuśākhe ca tadvaṃśe jāto krūraḥ sahasradaḥ // (235.2) Par.?
tatpitṛvyakule kāle śūraḥ śrīmānajāyata / (236.1) Par.?
vasudevaḥ sutastasya babhūvānakadundubhiḥ // (236.2) Par.?
yasmiñjāte divi mahānabhūddundubhiniḥsvanaḥ / (237.1) Par.?
bhrātāsya devabhāgākhyastathā devaśravāḥ paraḥ // (237.2) Par.?
anādhṛṣṭiḥ kanavako vatsaḥ śyāmo vavṛñja saḥ / (238.1) Par.?
pṛthukīrtiḥ pṛthākhyā ca śrutadevī śrutaśravāḥ // (238.2) Par.?
rājādhidevī pañcaitāḥ śūraputryo 'sya cānujāḥ / (239.1) Par.?
pṛthukīrtisuto rājā dantavakro nṛpātmajaḥ // (239.2) Par.?
pṛthāsutā dharmarājabhīmasenadhanaṃjayāḥ / (240.1) Par.?
śrutaśravāyāstanayaḥ śiśupālo mahābalaḥ // (240.2) Par.?
daityarājo 'bhavadyo 'sau hiraṇyakaśipuḥ purā / (241.1) Par.?
pitṛvyavaṃśe śūrasya śaineyaḥ satyako 'bhavat // (241.2) Par.?
sātyakistasya tanayo yuyudhānāparābhidhaḥ / (242.1) Par.?
uddhavo vibudhācāryaḥ śatrudevamukhāstathā // (242.2) Par.?
śatrudevasya naiṣādirekalavyo 'bhavatkule / (243.1) Par.?
vatsāvate tvaputrāya vasudevaḥ pratāpavān // (243.2) Par.?
adbhirdadau sutaṃ vīraṃ śauriḥ kauśikamaurasam / (244.1) Par.?
gaṇḍūṣakāyāputrāya cārudoṣṇādikānhariḥ // (244.2) Par.?
dve bhārye vasudevasya rohiṇī devakī tathā / (245.1) Par.?
rohiṇītanayo rāmaḥ sāraṇo durdamaḥ subhaḥ // (245.2) Par.?
śubhrapiṇḍāradamanāste mahāvadanātmajāḥ / (246.1) Par.?
anujā ca subhadraiṣā mahiṣī savyasācinaḥ // (246.2) Par.?
rāmasya niṣadho nāma revatyāmabhavatsutaḥ / (247.1) Par.?
devakīnandanaḥ kṛṣṇo devo dānavasūdanaḥ // (247.2) Par.?
vasudevasya cānyāsu bhāryāsu hyabhavansutāḥ / (248.1) Par.?
bhojopāsaṅgavijayā vṛṣadevo gadastathā // (248.2) Par.?
āśāvaho lomapādaḥ kapilo vardhamānakaḥ / (249.1) Par.?
pauṇḍro niṣādanāthaścetyugravīryaparākramāḥ // (249.2) Par.?
atrāntare gārgyamunirdhanu kālāyasāśanaḥ / (250.1) Par.?
cacāra dvādaśa samā brahmacārī paraṃ tapaḥ // (250.2) Par.?
trigartarājasutayā parīkṣāyai savibhramam / (251.1) Par.?
na cacālāyasaprakhyo hriyamāṇaśayo 'pi yaḥ // (251.2) Par.?
sa manyutapto gopālakanyāyāṃ rudraśāsanāt / (252.1) Par.?
asṛjatkālayavanaṃ kālaṃ sarvamahībhujām // (252.2) Par.?
rathe yasya hayā ghorā vṛṣapūrvārdhavigrahāḥ / (253.1) Par.?
gṛhīto yavanendreṇa niṣputreṇa sa putrakaḥ // (253.2) Par.?
yuddhārthī darpasaṃmattaḥ papraccha subhaṭānbhuvi / (254.1) Par.?
nāradasya girā jñātvā sa vīrānvṛṣṇiyādavān // (254.2) Par.?
mathurānilayāñjetumakṣauhiṇyā samādravat / (255.1) Par.?
te kālayavanākrāntā jarāsaṃdhena cārditāḥ // (255.2) Par.?
vṛṣṇayo mathurāṃ tyaktvā dvārakāṃ cakrurambudhau / (256.1) Par.?
vaṃśaskandheṣu cānyeṣu saṃbhūtā yādavāḥ pare // (256.2) Par.?
sātvatasyābhavaddaivairudgītacaritaḥ kule / (257.1) Par.?
yajvā devāvṛdho rājā babhrustasyātmajo 'bhavat // (257.2) Par.?
āpagāyāṃ sarvarṇāyāṃ jātaḥ koṭisahasradaḥ / (258.1) Par.?
saṃbhūtāstatkule vīrā bhojāste śāntikāvatāḥ // (258.2) Par.?
andhakātkukkuro jātastadvaṃśyo 'pyāhuko 'bhavat / (259.1) Par.?
praṇetā vṛṣṇivaṃśānāṃ rājā kṛtayugocitaḥ // (259.2) Par.?
devakaścograsenaśca tatsutau devakasya tu / (260.1) Par.?
devavatpramukāḥ putrā devakyādyaśca kanyakāḥ // (260.2) Par.?
yāḥ sapta vasudevāya vitīrṇā vīramātaraḥ / (261.1) Par.?
ugrasenasutaḥ kaṃso nyagrodhapramukhāgrajaḥ // (261.2) Par.?
kaṃsā kaṃsavatī tanvī pālī kahvā ca kanyakāḥ / (262.1) Par.?
vidūrathakule bhoje babhūva hṛdikābhidhaḥ // (262.2) Par.?
kṛtavarmamukhāstasya śatadhanvādayaḥ sutāḥ / (263.1) Par.?
kroṣṭorvaṃśe praseno 'bhūtsatrājitsenajittathā / (263.2) Par.?
ityete bahavo vaṃśā viśrutā yādavā yadoḥ // (263.3) Par.?
abdhestaṭe dvāravatyāṃ niveśe viṣadaṃ maṇim / (264.1) Par.?
divyaṃ syamantakaṃ nāma prasenaḥ kila labdhavān // (264.2) Par.?
sa maṇiḥ kanakasyandī vyāyidurbhikṣanāśanaḥ / (265.1) Par.?
śaktenāpyutsukenāpi na hṛtastasya śauriṇā // (265.2) Par.?
kālena mṛgayāsaktaḥ praseno maṇibhūṣitaḥ / (266.1) Par.?
siṃhena nihato yuddhe sahasā maṇihāriṇā // (266.2) Par.?
yāntaṃ javena taṃ siṃhamṛkṣarājo 'tha jāmvān / (267.1) Par.?
nihatya maṇimādāya balavānbilamāviśat // (267.2) Par.?
vṛṣṇyandhakahataṃ dṛṣṭvā prasenaṃ vijane vane / (268.1) Par.?
maṇilobhātkṛtaṃ sarvaṃ kṛṣṇeneti śaśaṅkire // (268.2) Par.?
viśuddhabhāvaḥ kṛṣṇo 'pi tamanveṣṭuṃ yayau maṇim / (269.1) Par.?
mithyākalaṅkaṃ yaśasāmapavādaṃ saheta kaḥ // (269.2) Par.?
sāsraṃ prasenamālokya sa siṃheta vidāritam / (270.1) Par.?
tasyāvidūre siṃhaṃ ca dadarśa vinipātitam // (270.2) Par.?
maṇeralābhe vijñāya padavīmṛkṣaśaṃsinīm / (271.1) Par.?
guhāṃ praviśya gambhīraṃ dadarśa vipulaṃ bilam // (271.2) Par.?
tatra dhātryā sa śuśrāva vacanaṃ bālasāntvane / (272.1) Par.?
tavaivāsau maṇiḥ putra mā rodīḥ sukumāraka // (272.2) Par.?
śrutveti jñātavṛttānto jāmbavantaṃ dadarśa saḥ / (273.1) Par.?
tenātha yuyudhe kṛṣṇo divasānekaviṃśatim // (273.2) Par.?
daśagrīvograsaṃgrāmaśastrollikhitavakṣasam / (274.1) Par.?
jāmbavantaṃ vijityātha dattāṃ tena sutāṃ hariḥ // (274.2) Par.?
bimbādharāṃ jāmbavatīṃ lebhe taṃ ca syamantakam / (275.1) Par.?
tato dvāravatīmetya syamantakamudāradhīḥ // (275.2) Par.?
sa prasenānujāyaiva dadau sattrajite maṇim / (276.1) Par.?
satyabhāmāmukhāstisraḥ satrājinmuravairiṇaḥ // (276.2) Par.?
pradadau kanyakāḥ kāmakumudākāracandrikāḥ / (277.1) Par.?
satrājitaṃ ghātayitvā bhojena śatadhanvanā // (277.2) Par.?
aharanmaṇimakrūro mithaḥ sāhāyyasaṃvidā / (278.1) Par.?
satyabhāmā svayaṃ gatvā hate pitari duḥkhitā // (278.2) Par.?
jatuveśmani dagdheṣu pārtheṣu dhṛtarāṣṭrajaiḥ / (279.1) Par.?
śārṅgadhanvānamāsādya vāraṇāvatavāsinam // (279.2) Par.?
hataṃ nyavedayatsāśruḥ pitaraṃ śatadhanvanā / (280.1) Par.?
tatastūrṇaṃ samabhyetya dvārakāṃ garuḍadhvajaḥ // (280.2) Par.?
rāmeṇa sahiti gatvā yuyudhe śatadhanvanā / (281.1) Par.?
cakre maṇipradasyāpi nākrūro 'sya sahāyatām // (281.2) Par.?
svārthakāle vyatīte hi dhūrtā no kasyacinnijāḥ / (282.1) Par.?
adhiruhyāśu vaḍavāṃ śatayojanagāminīm // (282.2) Par.?
vidrutaṃ śatadhanvānaṃ mithilābhimukhaṃ javāt / (283.1) Par.?
jaghāna kaiṭabhārātirnāsasāda ca taṃ maṇim // (283.2) Par.?
so 'pahnuto maṇiriti kruddho 'smai lāṅgalī mṛṣā / (284.1) Par.?
na dvārakāṃ viśāmīti mithilāṃ vimukho yayau // (284.2) Par.?
tatra duryodhanastasmādgadāśikṣāmavāptavān / (285.1) Par.?
tataḥ kṛṣṇānugairetya vṛṣṇivīraiḥ prasāditaḥ // (285.2) Par.?
dvārakāmāyayau śrīmāñjātatattvo halāyudhaḥ / (286.1) Par.?
akrūro 'pi maṇisphīto bahuyajño bahupradaḥ // (286.2) Par.?
sukhaṃ nināya ṣaṣṭyabdīṃ dīkṣākavacarakṣitaḥ / (287.1) Par.?
vyaktiṃ yāte maṇau kiṃcidbhīte rāmatsakeśavāt // (287.2) Par.?
apayāte tato 'krūre nāvarṣatpākaśāsanaḥ / (288.1) Par.?
jñātibhedabhayātpūrvaṃ kṛṣṇenopekṣitaściram // (288.2) Par.?
prasādya panarānīto durbhikṣārtaiḥ sayādavaiḥ / (289.1) Par.?
tasmindānapatau prāpte vavarṣa tridivaveśvaraḥ // (289.2) Par.?
kālena yācitaḥ sāmnā kṛṣṇena sa dadau maṇim / (290.1) Par.?
tasmai svasāraṃ cākrūraḥ prītaye cārulocanām // (290.2) Par.?
vinayārjavatuṣṭastaṃ keśavo 'pi maṇiṃ dadau / (291.1) Par.?
akrūrāyaiva mahatāṃ praṇayānto hi durgrahaḥ // (291.2) Par.?
kulāvalīṃ yādavānāṃ niśamya janamejayaḥ / (292.1) Par.?
vismito janmanā viṣṇorvaiśampāyanamabravīt // (292.2) Par.?
aho nu mahadāścaryamapūrvaṃ pratibhāti me / (293.1) Par.?
kathaṃ jagannivāso 'bhūccarācaragururnaraḥ // (293.2) Par.?
yatkukṣikoṭare śete kalpānte bhuvanāvalī / (294.1) Par.?
sakathaṃ mānuṣīgarbhaṃ prapede bhūtabhāvanaḥ // (294.2) Par.?
vaiśvarūpyamidaṃ yasya sarvabhūtāntarātmanaḥ / (295.1) Par.?
icchāmātrasamunmeṣadarpaṇe pratibimbitam // (295.2) Par.?
iti pṛṣṭaḥ kṣitibhujā jagāda mudito muniḥ / (296.1) Par.?
śrūyatāmadbhutaṃ janma viṣṇorjanmabhayacchidaḥ // (296.2) Par.?
yena yajñavarāheṇa vedayajñamayaṃ vapuḥ / (297.1) Par.?
kṛtvoddhṛtā vasumatī caturarṇavamekhalā // (297.2) Par.?
babhau kuvalayaśyāmā daṃṣṭāgre yasya medinī / (298.1) Par.?
bālaśevalavallīva līnā palvalakeliṣu // (298.2) Par.?
yena kesariṇā śaṅkhaśubhrābhirnakhaśuktibhiḥ / (299.1) Par.?
āyuṣā saha niṣpītaṃ hiraṇyakaśiporyaśaḥ // (299.2) Par.?
uraḥsthalāsthinirgharṣānnakhakrakacapañjare / (300.1) Par.?
yasya daityavadhe kopaḥ prāpa kalpāgniketutām // (300.2) Par.?
trailokyakramaṇe yasya vijayadhvajatāṃ yayau / (301.1) Par.?
pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ // (301.2) Par.?
kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat / (302.1) Par.?
yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām // (302.2) Par.?
yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām / (303.1) Par.?
prāpa pravardhamānasya gulphe kaṭakaratnatām // (303.2) Par.?
uccairvilokayantīnāṃ tadvapuḥ surayoṣitām / (304.1) Par.?
valividhvaṃsabhītyeva nādṛśyata valitrayam // (304.2) Par.?
dattātreyāvatāreṇa dharmācārasya majjataḥ / (305.1) Par.?
vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam // (305.2) Par.?
jāmadagnyavapurbhūtvā kārtavīryasya karmaṭham / (306.1) Par.?
mṛṇālamaṇḍalīlāvaṃ doḥsahasraṃ lulāva yaḥ // (306.2) Par.?
yaḥ kuṭhāre 'sthiniṣpeṣakhaṇḍanā dantamālikām / (307.1) Par.?
kṣatriyakṣayakālānāṃ babhāra gaṇanāmiva // (307.2) Par.?
yaḥ pūrvāṅgavatīṃ cārumadhyadeśāṃ payasvinīm / (308.1) Par.?
sapuṇḍrakānanāṃ prādātsavatsāṃ kaśyapāya gām // (308.2) Par.?
yo 'bhavadbhuvanābhogabhūṣaṇaṃ raghunandanaḥ / (309.1) Par.?
vīraḥ subāhamārīcaghorameghamahānilaḥ // (309.2) Par.?
bhrāntaḥ saptasu lokeṣu saptābdhikṣobhasaṃbhṛtaḥ / (310.1) Par.?
saptatālabhido yasya dhanvino dhanuṣadhvaniḥ // (310.2) Par.?
adyāpi setusaṃghaṭṭavisphuṭacchuktisaṃpuṭaḥ / (311.1) Par.?
suvyaktamuktādaśano vakti yasyāmbudhiryaśaḥ // (311.2) Par.?
kirīṭakoṭiviśrāntaṃ yena śubhrayaśoṃśukaiḥ / (312.1) Par.?
unmṛṣṭaṃ lokapālānāmindrijitsainyajaṃ rajaḥ // (312.2) Par.?
patitotpatitairyasya daśāsyavadanairmuhuḥ / (313.1) Par.?
babhūva kandukāmandavinodānandavibhramaḥ // (313.2) Par.?
bhuvo bhārāvatārāya kṛṣṇo vṛṣṇikule 'bhavat / (314.1) Par.?
śiśupālādibhūpālakālaḥ śakalitāsuraḥ // (314.2) Par.?
yadvakṣasi grāvabhidaḥ śṛṅgabhaṅgaparābhavaḥ / (315.1) Par.?
asaktiviṣamollekhairariṣṭasyāpyasūcyata // (315.2) Par.?
cakre yaścaraṇaḥ śubhrairmūrdhni kāliyabhoginaḥ / (316.1) Par.?
nakhakāntiphaṇācakraiḥ śeṣaspardhadhirohaṇam // (316.2) Par.?
mūlāsthicchedaniṣpeṣajātajvālājaṭājuṣā / (317.1) Par.?
bāṇabāhuvane yasya cakreṇa krakacāyitam // (317.2) Par.?
karkīaulkījh viṣṇuyaśā yaśca bhaviṣyati yayugakṣaye / (318.1) Par.?
sattvadharmalatodyānanavasaurabhamādhavaḥ // (318.2) Par.?
tasyāścaryaprabhāvasya śrūyatāmidamujjvalam / (319.1) Par.?
caritaṃ puṇyapīyūṣaiḥ kilbiṣakṣālanakṣamam // (319.2) Par.?
prabhāvaṃ tasya tattvena vaktuṃ ko nu pragalbhate / (320.1) Par.?
yatra vācaspatirmūko dūre bhogipatergiraḥ // (320.2) Par.?
vṛtte vṛtravadhe pūrvaṃ saṃgrāme tārakāmaye / (321.1) Par.?
tridaśāḥ śaraṇaṃ jagmurviśvaksenaṃ janārdanam // (321.2) Par.?
dattaṃ tenābhayaṃ teṣāṃ viṣame daityaje bhaye / (322.1) Par.?
saṃhatā dānavāḥ sarve viviśuḥ samarāṅganam // (322.2) Par.?
mayo māyānidhisteṣāmagraṇīrugravigrahaḥ / (323.1) Par.?
babhau haimaṃ samārūḍho rathamṛkṣasahasragam // (323.2) Par.?
tāraḥ krośādhikāyāmamāyasaṃ rathamāsthitaḥ / (324.1) Par.?
yuktaṃ svarasahasreṇa dhūmottho 'gnirivābabhau // (324.2) Par.?
hayagrīvaḥ samāruhya rathaṃ hayasahasragam / (325.1) Par.?
mattukuñjarayuktaṃ ca tvaṣṭā mandaragauravam // (325.2) Par.?
vīrā virocanādyāśca tasthuḥ samarasaṃmukhāḥ / (326.1) Par.?
kalpāntajaladabyūhavipulaṃ tadbalārṇavam // (326.2) Par.?
viṣṇunā vihitāśvāsā vīkṣya devāḥ samādravan / (327.1) Par.?
airāvaṇagatasteṣāṃ sahasrākṣaḥ puro babhau // (327.2) Par.?
indrāyudhasahasrāṇi darśayanvajraraśmibhiḥ / (328.1) Par.?
yamastāramahāhāraḥ śyāmo mahiṣavāhanaḥ // (328.2) Par.?
tasthau lambāmbudo nīlaśailo nirjharavāniva / (329.1) Par.?
śvetāśvo maṇimālāṅko varuṇastaraṇiprabhaḥ // (329.2) Par.?
rathe rarāja kailāse ratnakūṭa ivodgataḥ / (330.1) Par.?
hemarkmā hemaratho hemāṅgadādharaḥ // (330.2) Par.?
jahāra dhanado meroḥ sūryātapajuṣaḥ śriyam / (331.1) Par.?
himaraśmirhimaśilāśubhrāśvastuhināyudhaḥ // (331.2) Par.?
tasthau jaladavāhaśca vāyurāyuḥ śarīriṇām / (332.1) Par.?
devaśca svayamabhyāyādbhagavānkaiṭabhāntakaḥ // (332.2) Par.?
dīptacakragadāśārṅganandano garuḍadhvajaḥ / (333.1) Par.?
cakraṃ rarāja tasyājau dhārābimbitadānavam // (333.2) Par.?
antaḥpraviṣṭanihatārātivrātamivābhitaḥ / (334.1) Par.?
praśānte jvalite merurivāsya bhujagāntakaḥ // (334.2) Par.?
babhāse bhāsvaro vāhaḥ pravāhaḥ śatrutejasām / (335.1) Par.?
tasya dīptataraiḥ pakṣairbabhūva pihitaṃ nabhaḥ // (335.2) Par.?
antyairdvādaśabhiḥ sūryairivaikaghanatāṃ gataiḥ / (336.1) Par.?
virarāja tadārūḍho hariḥ kaustubhabhūṣitaḥ // (336.2) Par.?
vaḍavānalasaṃyukto maināka iva ratnasūḥ / (337.1) Par.?
rudrādityamarudviśvasādhyāśvivasucāraṇāḥ // (337.2) Par.?
udyayuḥ kṣubdhasainyābdheḥ kallolā iva saṃgatāḥ / (338.1) Par.?
athoddhūtāmbudhidhvānaḍajīkṛtajagattrayaḥ // (338.2) Par.?
rarāsa ghoṣagambhīraḥ samarāmbhadundubhiḥ / (339.1) Par.?
petuḥ parasparaṃ teṣāṃ dehe tejasvināṃ prabhāḥ // (339.2) Par.?
pravṛtte samare hemanārācanicayā iva / (340.1) Par.?
surāsurakarotsṛṣṭaśastrāstranikapotthitāḥ // (340.2) Par.?
jvālāścakrurdhvajāgreṣu kṣaṇaṃ pītāṃśukabhramam / (341.1) Par.?
cerustridaśamātaṅgadantollikhitakaṅkaṭāḥ // (341.2) Par.?
jātadhūmānalā daityā meghā iva savidyutaḥ / (342.1) Par.?
teṣāṃ vakṣastaṭe bhugnadantāste divyakuñjarāḥ // (342.2) Par.?
sikatāsetuniḥsārānamanyanta kulācalān / (343.1) Par.?
tato daityabhujoddhūtaśastranirvivirā divi // (343.2) Par.?
babhūvurniścalāḥ kṣipraṃ citranyastā ivāmarāḥ / (344.1) Par.?
iyamatyantadurvārā daityamāyā mahīyasī // (344.2) Par.?
yamo 'vi niyameneva baddhastannidhaneṣu yat / (345.1) Par.?
vāyuḥ paṅguriva kṣipramaprakāśa ivāṃśumān // (345.2) Par.?
jayastu yudhi daityeṣu vahniḥ śīta ivābhavat / (346.1) Par.?
tataḥ sahasranayano vajreṇonmya daityajām // (346.2) Par.?
māyāṃ mayamukhānvīrānsuraiḥ punarayodhayat / (347.1) Par.?
vajrivajranikṛttānāṃ daityānāṃ patatāṃ bhuvi // (347.2) Par.?
gurubhirvigrahaiḥ prāpuraikyaṃ saptāpi te 'bdhayaḥ / (348.1) Par.?
te gajendra ivāliptā dānavā dānavāribhiḥ // (348.2) Par.?
tamobhirāvṛtāḥ petuḥ surendrema vimohitāḥ / (349.1) Par.?
bahumāyastato māyāṃ mayaḥ samayavartinīm // (349.2) Par.?
pramayāyaiva devānāmaurvānalavatīṃ vyadhāt / (350.1) Par.?
ūrujastanayo vahneḥ saṃkalpādbrahmacāriṇaḥ // (350.2) Par.?
lokāndidhakṣuḥ kālātmā vārbhakṣo brahmaṇo varāt / (351.1) Par.?
hiraṇyakaśipoḥ pūrvamaurvo bhaktyā varapradaḥ // (351.2) Par.?
jajvāla suresanāsu tasminsamarasaṃkaṭe / (352.1) Par.?
aurveṇa dahyamānāste jvālājaṭilavigrahāḥ // (352.2) Par.?
ekībhūtānyamanyanta tejāṃsi ca tamāṃsi ca / (353.1) Par.?
vivaśāstridaśāḥ sarve tenaurvānalaparvaṇā // (353.2) Par.?
varuṇaṃ śītaraśmiṃ ca trāṇameva vyacintayan / (354.1) Par.?
athākhaṇḍalanirdiṣṭaścandramā varuṇāgragaḥ // (354.2) Par.?
kṣipanhimaśilāsaṃghānudyayau yudhi dānavān / (355.1) Par.?
tuṣāravāripūraiste bhṛśaṃ tābhyāṃ samāhatāḥ // (355.2) Par.?
niśceṣṭā dānavāḥ prāpuḥ kāṣṭhapāṣāṇatulyatām / (356.1) Par.?
himasya mahatī śaktiḥ sā kāpi dahanātmikā // (356.2) Par.?
yayā dānavasaṃghānāmasthibhaṅgo mahānabhūt / (357.1) Par.?
tuṣārāśanisaṃchannā dānavānāmanīkinī // (357.2) Par.?
nāsāniḥśvāsavivarairnirvibhāgamasūcyata / (358.1) Par.?
māyāvinimayaṃ jñātvā mayaḥ svajanasiddhaye // (358.2) Par.?
asṛjatpārvatīṃ māyāṃ drumaśastraśilāghanām / (359.1) Par.?
drumaśailaniruddhānāṃ sphuṭitāyudhavarmaṇām // (359.2) Par.?
moho jajṛmbhe devānāmṛte cakragadādharam / (360.1) Par.?
tataḥ kṣaṇāttadādiṣṭau tadanu pāṇitaujasā // (360.2) Par.?
samaṃ viviśatuḥ senāṃ daityānāmagnimārutau / (361.1) Par.?
bhasmakūṭāvalīśeṣānkṛtvā drumaśiloccayān // (361.2) Par.?
uddhūtāndikṣu vikṣipya tau raṇāgre viceratuḥ / (362.1) Par.?
anilollāsitajvālājvalitaśmaśrubhīṣaṇaḥ // (362.2) Par.?
daityānāṃ dahyamānānāṃ dhūmaḥ kāla ivodyayau / (363.1) Par.?
mārutasyāgnitaptasya vahnetodyatasya ca // (363.2) Par.?
abhūtkūtāntahuṃkāraghoraḥ kahakahāravaḥ / (364.1) Par.?
vicaṭaccarmaṇāmeṣaṃ chamacchamiti medasām // (364.2) Par.?
sphuṭassthūlāsthibandhānāṃ ko 'pi vyatikaro 'bhavat / (365.1) Par.?
jayatsu surasaṅgheṣu bhaṅge ditijamaṇḍale // (365.2) Par.?
kālanemiḥ samuttasthau trijagadgrasalālasaḥ / (366.1) Par.?
jṛmbhāvispaṣṭadaṃṣṭāgrairugravaktrairbhṛtāmbaraḥ // (366.2) Par.?
jagatkṣayāyeva rasādahaṃpūrvikayotthitaiḥ / (367.1) Par.?
tasyāñjanaśilāstambhasaṃbhārairbhujamaṇḍalaiḥ // (367.2) Par.?
abhavankakubho bhīmabogibhogavṛtā iva / (368.1) Par.?
viṭaṅkamukuṭaprāptaghṛṣṭabrahmāṇḍakarpare // (368.2) Par.?
asṛjaddhūmajālena kṣayajīmūtaḍambarān / (369.1) Par.?
śatavaktrasya netrebhyastasya jvālā diśo yayuḥ // (369.2) Par.?
tacchāyayā jagatsarvamadṛśyamabhavatkṣaṇāt / (370.1) Par.?
aghoraiḥ kālarajanīsaṅghaiḥ saṃghaṭṭitairiva // (370.2) Par.?
tasya viśvakṣayākṣepadīkṣāsamayamaṇḍalaiḥ / (371.1) Par.?
dīptāyuprabhācakrairālokaḥ kakubhāmabhūt // (371.2) Par.?
ghaṭṭayansarvatejāṃsi sarvabhūtāni kampayan / (372.1) Par.?
jahāra jaladavyūhānkopaniḥśvāsamārutaiḥ // (372.2) Par.?
udymya pavanāskandhasaṃghaṭṭoddhaṭṭanaṃ bhujam / (373.1) Par.?
ajīvavatsa ditijānkṣubdhābdhidhvānayā girā // (373.2) Par.?
udāyudhaiḥ pramuditairdānavaistatpuraḥ saraiḥ / (374.1) Par.?
tato yuyudhire devāḥ kālanemihataujasaḥ // (374.2) Par.?
tasminsamarasaṃghaṭṭe tumule prāṇahāriṇi / (375.1) Par.?
vyavardhata mahānkāyaḥ karālaḥ kālaneminaḥ // (375.2) Par.?
tadvaktrakuharodvāntajvālāvalayitāḥ surāḥ / (376.1) Par.?
tiryagūrdhvaṃ pravṛddhaiśca tadbhujairabhito hatāḥ // (376.2) Par.?
tacchastravṛṣṭidalitāstatkarākṛṣṭamaulayaḥ / (377.1) Par.?
peturbhraṣṭā vimānebhyaḥ kṣīṇapuṇyā iva kṣitau // (377.2) Par.?
bhagne vakramukhe śakre varuṇe karuṇāspade / (378.1) Par.?
dhanade nidhanāpanne śaśāṅke grāsaśaṅkite // (378.2) Par.?
bhagnāyudhadhvajacchattrā chinnasyandanakuñjarāḥ / (379.1) Par.?
niśceṣṭāstridaśāstasthurdinadīpā ivāprabhāḥ // (379.2) Par.?
śītasya vahne kā vārtā taraṇistāradarpaṇaḥ / (380.1) Par.?
āsthā kiṃ niścale vāyau kiṃ yamena hataujasā // (380.2) Par.?
kimete mudritā rudrā vasavo vyasavo nu kim / (381.1) Par.?
iti bruvāṇā nādena nanandurditinandanāḥ // (381.2) Par.?
tataḥ saṃprāptavijayaḥ kālanemiḥ kṣatāmaraḥ / (382.1) Par.?
lokapālapade tasthau vibhajyānekadhā vapuḥ // (382.2) Par.?
jalaṃ bhūtvābhavadvyāpī vāyurbhūtvā vavau svayam / (383.1) Par.?
somasūryatanurbhūtvā rātryahāni cakāra saḥ // (383.2) Par.?
jagrāha sarvalokātmā havyamagnimukhaḥ svayam / (384.1) Par.?
sarvadevamayaḥ so 'bhūditi viṣṇujigīṣayā // (384.2) Par.?
samastabhuvanādhīśaḥ sarvadevagaṇairyutaḥ / (385.1) Par.?
vedadharmakṛpāsatyaiḥ śriyā ca na samāśritaḥ // (385.2) Par.?
sa dadarśātha devādiṃ devaṃ garuḍalāñchanam / (386.1) Par.?
upekṣitāgrasaṃmardaṃ raṇakautukalīlayā // (386.2) Par.?
prabhādāmābhirāmeṇa kaustubhena vibhūṣitam / (387.1) Par.?
sphuradindrāyudhodāraṃ snigdhaśyāmamivāmbudam // (387.2) Par.?
bhujairvibhrājitaṃ ratnakeyūradhṛtipallavaiḥ / (388.1) Par.?
hārakāntisudhāsiktaiḥ pārijātairivāparaiḥ // (388.2) Par.?
uhyamānaṃ suparṇena suvarṇacchavihāriṇā / (389.1) Par.?
mandaroddhārabhītena mūrteneva sumeruṇā // (389.2) Par.?
daityasaṃhāragaṇanācihnahemāṅgadāṃ gadām / (390.1) Par.?
dhārayantaṃ girīndrāṇāṃ gauravairiva nirmitām // (390.2) Par.?
aruṇairūruyugale ralasūryāṃśubhirvṛtam / (391.1) Par.?
madhukaiṭabhakaṇṭhāsṛkchaṭābhiriva carcitam // (391.2) Par.?
śaṅkhakāntivitānena ratnamālātaraṅgiṇā / (392.1) Par.?
kṣīrodeneva śayanāyāsatrastena sevitam // (392.2) Par.?
rāhukaṇṭhāṭavīchedaprocchalacchoṇitāruṇaiḥ / (393.1) Par.?
vyāptaṃ cakraprabhācakraiḥ sūryāśubhirivāmbaram // (393.2) Par.?
aho batāyamasmākaṃ śatrurlocanagocaraḥ / (394.1) Par.?
nirañjanadaśāṃ yena nītā daityavadhūdṛśaḥ // (394.2) Par.?
ghnatā hiraṇyakaśipuṃ sutārairnakharāṅkuraiḥ / (395.1) Par.?
hantā hatānyanenaiva muktābhāni yaśāṃsi naḥ // (395.2) Par.?
nṛsiṃhacaraṇākrāntirajodigdhāṃ sabhābhuvam / (396.1) Par.?
hatvemaṃ kṣālayāmyeṣa daityaharṣāśruvāribhiḥ // (396.2) Par.?
iti bruvāṇaṃ sāvajñaṃ līlāsmitasitādharaḥ / (397.1) Par.?
pātinā darpamadhunā matto 'smītyabhyadhādvibhuḥ // (397.2) Par.?
ghorāṭṭahāsavikaṭo dānavādhipatistataḥ / (398.1) Par.?
apātayacchastravṛṣṭiṃ devorasi bhujairghanaiḥ // (398.2) Par.?
akampyata suparṇo 'pi gadayā caṇḍavegayā / (399.1) Par.?
devorasi bhujairyena niṣkampo 'kampata kṣaṇam // (399.2) Par.?
vismitaḥ kopasaṃrambādatha viṣṇurvyavardhata / (400.1) Par.?
sahasrabāhucaraṇaḥ sahasravadanekṣamaḥ // (400.2) Par.?
sa sudarśanamāsādya viṣadaṃ bhayadaṃ dviṣām / (401.1) Par.?
paryantatejaḥprasaraiḥ kiratkāñcanāvālukam // (401.2) Par.?
daityāsthikūṭakuṇṭhākaṃ kṣurāgraṃ vajramaṇḍalam / (402.1) Par.?
cikṣepa krakacakrūraṃ dānavānanakānane // (402.2) Par.?
tadviṣṇubhujanirmuktaṃ pratimānaṃ vivasvataḥ / (403.1) Par.?
cakartāgniśikhodgāraṃ ghoraṃ vaktraśataṃ dviṣaḥ // (403.2) Par.?
nikṛttabhujavaktrotthasaradrudhiranirjharaḥ / (404.1) Par.?
na papāta ciraṃ daityo manyustabdha iva sthitaḥ // (404.2) Par.?
pakṣavātena tārkṣyasya kṣuṇṇakṣmādharamaulinā / (405.1) Par.?
saptābdhayaḥ samutpetustaraṅgāliṅgitāmbarāḥ // (405.2) Par.?
sarvataḥ pāṇipādena sarve sarvatra dānavāḥ / (406.1) Par.?
pīḍitā viśvarūpeṇa prayayuḥ smṛtiśeṣatām // (406.2) Par.?
tato nivṛtte durvṛtte pravṛtte dharmakarmaṇi / (407.1) Par.?
brahmaprabhṛtibhirdevaiḥ stūyamāno maharṣibhiḥ // (407.2) Par.?
svapade śakramādāya brahmasadma yayau hariḥ / (408.1) Par.?
vanditastrijagadvandyaiḥ siddhaiḥ saṃvinmayātmabhiḥ // (408.2) Par.?
tato nijāśramaṃ gatvā svaprabhodbhāsitaṃ vibhuḥ / (409.1) Par.?
bheje 'mbudhau yogānidrāmadabhrābhrottaracchade // (409.2) Par.?
taṃ śeṣaśāyinaṃ kṛṣṇaṃ sahasravadanaṃ śanaiḥ / (410.1) Par.?
nidrā siṣeve mattālimāleva kamalākaram // (410.2) Par.?
tasya pītāṃśukodāraṃ suptasya vibabhau vapuḥ / (411.1) Par.?
nābhebrahmasarojottharajaḥ puñjairivācitam // (411.2) Par.?
kalayannakṣasūtreṇa laukikīṃ kālakalmaṣām / (412.1) Par.?
prajāḥ śvāsāvalīsūtraiḥ saṃjahārotsasarja ca // (412.2) Par.?
tasminprasupte vidhinā dakṣaiṇāyanakāriṇā / (413.1) Par.?
nidrāpi nidrayevābhūttamaḥpaṭalamīlitā // (413.2) Par.?
jṛmbālasyavimohāṅkā nṛṇāṃ jīvārthahāriṇī / (414.1) Par.?
adīrghapralaye seyaṃ pāvanī viṣṇusaṃgamāt // (414.2) Par.?
tato varṣasahasreṣu yāteṣu ca kṛte kate / (415.1) Par.?
tretāyāṃ vinivṛttāyāṃ dvāpare tanutāṃ gate // (415.2) Par.?
kamalākelikamalaprāntavātavibodhitam / (416.1) Par.?
pitāmahamukhā devāḥ sahasrākṣapurāḥsarāḥ // (416.2) Par.?
ekībhūtāḥ samabhyetya jagatkāryārthamudyatāḥ / (417.1) Par.?
taṃ tuṣṭuvurmunigaṇāḥ phullapadmakarāḥ kṣaṇam // (417.2) Par.?
yoganidrāpadeśena garbhīkṛtajagattraye / (418.1) Par.?
tvayi deva na jānīmaḥ kartvayaṃ suptasaṃvidā // (418.2) Par.?
trailokyakarmaṇāṃ mudrāṃ nidrāṃ netrābjaṣaṭpadīm / (419.1) Par.?
tyaja bhogaparimlānāmiva nīlotpalasrajam // (419.2) Par.?
sphāreṇa dakṣiṇenākṣṇā janmakṣetreṇa bhāsvataḥ / (420.1) Par.?
jaganti kamalānīva vikāsaya jagatpate // (420.2) Par.?
savyenendūdayānandaviṣyandāmṛtavarṣiṇā / (421.1) Par.?
bhūtāni sarvabhūtātmankumudānīva jīvaya // (421.2) Par.?
deva devāḥ pratīkṣante tvatprasādāvalokanam / (422.1) Par.?
vijñaptiḥ śrūyatāmeṣā jagatāṃ kāryagauravāt // (422.2) Par.?
śrutveti devarṣivaco nidrāviṣadalocanaḥ / (423.1) Par.?
pārśve valitahārārdhaviśrāntikṛtamaṇḍalaḥ // (423.2) Par.?
āvṛttakaṃdharo devānavadaddaśanāṃśubhiḥ / (424.1) Par.?
kurvanvadanapadmānāṃ mṛṇālīkāṇḍamaṇḍalam // (424.2) Par.?
kimayaṃ lokapālānāṃ mantraśaṃsī samāgamaḥ / (425.1) Par.?
api nāma na daityendraiḥ krāntāstridaśabhūmayaḥ // (425.2) Par.?
phullābjapuñjajayinī kiraṇāṅkurakesarā / (426.1) Par.?
iyaṃ vo vadanacchāyā na śaṃsati parābhavam // (426.2) Par.?
ayaṃ ca svayamāyātaḥ padmajanmā pitāmahaḥ / (427.1) Par.?
hitaṃ ca jagatāṃ kāryaṃ nālpametadbhaviṣyati // (427.2) Par.?
sajjo 'haṃ bhavatāmarthe kartavyamadhunocyatām / (428.1) Par.?
iti vādini deveśe babhāṣe caturānanaḥ // (428.2) Par.?
sarvaṃ tvameva sarvātsañjānīṣe kāryamātmanā / (429.1) Par.?
praśnājñāḥ kiṃtu bhavataḥ pareṇa na vilaṅghyate // (429.2) Par.?
sahasraśīrṣaḥ śeṣo 'yaṃ vaktuṃ jānāti te stutim / (430.1) Par.?
tavaiva bhāratī devī yadi vaiṣā sarasvatī // (430.2) Par.?
tvaccakrakrakarotkṛttadaityograviṣapādape / (431.1) Par.?
dharmasyati jagatyasminnabhagnapraṇayo rathaḥ // (431.2) Par.?
vivṛddhaḥ sarvabhūpālāḥ sadācārānuvartinaḥ / (432.1) Par.?
prabhūtabalasaṃbhārairbhāraḥ kiṃtu mahānkṣiteḥ // (432.2) Par.?
seyaṃ mahīyasī cintā mahīmañjanaśaṅkayā / (433.1) Par.?
sadvṛttānāṃ narendrāṇāṃ kṣaye yadayamudyamaḥ // (433.2) Par.?
prajāpateriti vacaḥ śrutvā devaḥ prajāhitam / (434.1) Par.?
tathetyuktvā yayau sārdhaṃ tridaśairamarāvatīm // (434.2) Par.?
tāṃ kalpapādapavatīṃ ratnamandirasundarām / (435.1) Par.?
praviśya bheje prodbhūtaratnastambhaprabhāṃ samabhām // (435.2) Par.?
candrakāntāsane tatra kṣīrārṇava ivāpare / (436.1) Par.?
stite viṣṇau surāḥ prāpurhemaratnāsanānyatha // (436.2) Par.?
brahmavākyātpratīhāre vetrapāṇau samīraṇe / (437.1) Par.?
nivātasuptadugdhābdhiniḥśabdamabhavatsadaḥ // (437.2) Par.?
tatastaṃ sūcitābhikhyā svayaṃ tāmarasaukasā / (438.1) Par.?
pādapīṭhe puro viṣṇorupaviśyānatānanā // (438.2) Par.?
śyāmā padmapalāśākṣī hārāṃśuśabalastanī / (439.1) Par.?
nānāratnaprabhābhaṅkena devī rohiṇabhūbhṛtaḥ // (439.2) Par.?
uvācorvī mukhāmbhojadivyagandhādhivāsinī / (440.1) Par.?
harantī bālavallīnāṃ bhṛṅgabhārakadarthanām // (440.2) Par.?
deva tvaccaraṇāmbhojamadhyaviśrāntilālitā / (441.1) Par.?
na kadācana jāne 'haṃ jagadbhārapariśramama // (441.2) Par.?
lalanā kva nu nāmāhaṃ kva ceme kulabhūdharāḥ / (442.1) Par.?
tadetattvadavaṣṭambhasaṃbhārasya vidṛmbhitam // (442.2) Par.?
majjantī salile pūrvaṃ nalinīdalalīlayā / (443.1) Par.?
tvayaivādivarāheṇa daṃṣṭrāgreṇāhamuddhṛtā // (443.2) Par.?
jagatyekārṇave pūrvaṃ nirmathya madhukaiṭabhau / (444.1) Par.?
tanmedasā ghanībhūtā tvayāhaṃ medinī kṛtā // (444.2) Par.?
bhārgaveṇa kṛte kopādasakṛtkṣattrasaṃkṣaye / (445.1) Par.?
kālena punarudbhūtā manorvaṃśe nareśvarāḥ // (445.2) Par.?
teṣāṃ subhaṭasaṃghāte gajavājisamākule / (446.1) Par.?
vṛddhyā nirvivarībhūte bhāreṇāsmi nipīḍitā // (446.2) Par.?
kriyatāṃ tatkṣayopāye 'pyavadhānalavaḥ kṣaṇam / (447.1) Par.?
śaraṇyaṃ trideśeśānāṃ tvāmasmi śaraṇaṃ gatā // (447.2) Par.?
gururagniḥ suvarṇasya tigmāṃśuśca gavāṃ guruḥ / (448.1) Par.?
tārakāṇāṃ guruḥ somaḥ sadā mama gururbhavān // (448.2) Par.?
śrutveti pṛthivīvākyaṃ viṣṇunā tiryagīkṣitaḥ / (449.1) Par.?
tatsamīhitatattvajño devānprāha pitāmahaḥ // (449.2) Par.?
aṃśāvatāraḥ kriyatāṃ bhavadbhirbhūtaye bhuvaḥ / (450.1) Par.?
eṣa viṣṇuḥ kṣitau sākṣādavatāre kṛtakṣaṇaḥ // (450.2) Par.?
purā jalanidhestīre kaśyapena saha sthitam / (451.1) Par.?
māṃ gaṅgānugataḥ śrīmānāyayau bhūṣito 'mbudhiḥ // (451.2) Par.?
tenāhaṃ plāvito vārbhirdṛptaṃ tamavadaṃ ruṣā / (452.1) Par.?
bho rājaveśa śānto 'sītyuraktamātro bhavattanuḥ // (452.2) Par.?
sa jātaḥ śaṃtanurnāma macchāpādvasudhādhipaḥ / (453.1) Par.?
vasūnāṃ jananī gaṅgā tamevānugatā priyā // (453.2) Par.?
tadvaṃśe pāṇḍurutpanno dhṛtarāṣṭraśca bhūmipau / (454.1) Par.?
dharmānilendrāśvibhāgāḥ pāṇḍorāyānti putratām // (454.2) Par.?
kelaraṃśasya putro 'stu dhṛtarāṣṭrasya sānujaḥ / (455.1) Par.?
anyeṣu rājavaṃśeṣu bhavantu ca surāḥ pare // (455.2) Par.?
rudraśca śiśirāṃśuśca gandharvoragārākṣasāḥ / (456.1) Par.?
teṣāṃ parasparaṃ ghore vairāraṇimudbhave / (456.2) Par.?
raṇānale kṣayaṃ yātu ghanaṃ kṣitipakānanam // (456.3) Par.?
tānprajāpatirityuktvā visasarja vusaṃdharām / (457.1) Par.?
tatoṃ'śaistatsamādiṣṭāstridaśāḥ kṣmāmavātaran // (457.2) Par.?
atrāntare heraraṃśo bhagavānnārado muniḥ / (458.1) Par.?
abhyāyāttejasā kurvandiśaḥ kanakapiṅgalāḥ // (458.2) Par.?
nādaśaktiṃ kuṭilatāṃ bhuvanodarasaṃkaṭe / (459.1) Par.?
mūrtāmiva vahanvīṇāṃ svarajñaśchandasāṃ nidhiḥ // (459.2) Par.?
rahasyabhettā jagatāṃ kalikelikutūhalī / (460.1) Par.?
āvarjitajaṭābandhaḥ sa viṣṇu praṇato 'bhyadhāt // (460.2) Par.?
bhagavanbhuvi bhūpālavaṃśeṣu tridaśeśvarāḥ / (461.1) Par.?
avatīrṇā bhavadvākyātkitveṣa viphalaḥ śramaḥ // (461.2) Par.?
asatāṃ tāvadamarāḥ samuddhatamahoragāḥ / (462.1) Par.?
tṛṣṇāñcane 'pi kā śaktistvāṃ vinā parameṣṭhinam // (462.2) Par.?
dānavā bhuvi saṃbhūtā bhavatā ye hatāḥ purā / (463.1) Par.?
avatīrya bhavāneva teṣāṃ mūlakṣaye kṣamaḥ // (463.2) Par.?
lavaṇaṃ dānavaṃ hatvā śatrughno rāghavānujaḥ / (464.1) Par.?
chittvā madhuvanaṃ cakre yāṃ purīṃ mathurāṃ purā // (464.2) Par.?
tasyāmadya samutpannaḥ kaṃso yadukule nṛpaḥ / (465.1) Par.?
yo 'sau hatastvayā pūrvaṃ kālanemirmahāsuraḥ // (465.2) Par.?
hayagrīvādayo ye ca daityāḥ pūrvaṃ harāstvayā / (466.1) Par.?
te keśidhenukāriṣṭapralambādyā bhuvi sthitāḥ // (466.2) Par.?
teṣāṃ vadhāya bhagavankriyatāṃ svayamudyamaḥ / (467.1) Par.?
nāradenetyabhihite tathetyūce jagatpatiḥ // (467.2) Par.?
janmadhāmocitaṃ pṛṣṭastena brahmavadattataḥ / (468.1) Par.?
śrūyatāṃ bhagavanyaste dhanyaḥ samucitaḥ pitā // (468.2) Par.?
yajñārthe yājñiyāṃ dhenuṃ purā putrasya kaśyapaḥ / (469.1) Par.?
aditiḥ surabhiścāsya vallabhe jagatīpateḥ // (469.2) Par.?
sa yādavakule jāto vasudevo mahāyaśāḥ / (470.1) Par.?
devakī rohiṇī ceti te tasya dayite ubhe // (470.2) Par.?
tasya putratvamāsādya gopakrīḍārasākulaḥ / (471.1) Par.?
atyadbhutāni karmaṇi darśayañjahi dānavān // (471.2) Par.?
dhanyaḥ sa jagatāṃ vandyaḥ kasya vā na spṛhāpadam / (472.1) Par.?
yaḥ śroṣyati tavāvyaktavarṇaṃ tāteti jalpataḥ // (472.2) Par.?
iti padmodbhavagirā kṛtābhyupagame harau / (473.1) Par.?
nāradaḥ prayayau bhedī kautukenārjavena ca // (473.2) Par.?
vicitrabhāskarāllokalokasaṃcaraṇavrataḥ / (474.1) Par.?
sa mahīmetya mathurāṃ viveśa viṣadāṃ purīm // (474.2) Par.?
kautukānāṃ kulagṛhaṃ ko 'yaṃ sakalasaṃpadām / (475.1) Par.?
udyānaṃ kalpavallīnāṃ vīkṣya tāṃ vismito 'bhavat // (475.2) Par.?
tatra siṃhāsanāsīnāṃ kaṃsaṃ bhīmaṃ mahībhujām / (476.1) Par.?
pratyagraṃ taṃ dadarśogramugrasenajamagrajaḥ // (476.2) Par.?
tatsabhāṃ pūjitastena ratnasiṃhāsanojjvalām / (477.1) Par.?
praviśya kṣaṇamāsīnastamūce balagarvitam // (477.2) Par.?
lokasaṃcāriṇā kaṃsa mayā surasabhāntare / (478.1) Par.?
śrutastava vadhopāye mantraḥ suciracintitaḥ // (478.2) Par.?
pituḥ svasuste devakyā yo garbho bhavitāṣṭamaḥ / (479.1) Par.?
sānugasya sa te mṛtyurvihitaḥ śaṅkitaiḥ suraiḥ // (479.2) Par.?
ityudīrya munau yāte śvasankaṃsaḥ sabhāsthitaḥ / (480.1) Par.?
jahāsa kāntiṃ śatrūṇāṃ daṃṣṭrābhistarjayannivaḥ // (480.2) Par.?
so 'vadatsacivānantaḥkope 'pyavikṛtānanaḥ / (481.1) Par.?
asūyayeva devānāṃ muhurālokayannabhaḥ // (481.2) Par.?
aho nu bhedaśīlena muninā mūḍhacetasā / (482.1) Par.?
nākaukasāmaviṣaye kathito mantra eṣa naḥ // (482.2) Par.?
nitarāṃ pratikūlo 'haṃ devānāmadhunā sthitaḥ / (483.1) Par.?
keśimukhyāḥ kṣayāyorvyāṃ vicarantu madāśayā // (483.2) Par.?
pralambalenukāriṣṭapūtanākāliyādayaḥ / (484.1) Par.?
kurvanti yajvanāṃ loke devadveṣātparābhavam // (484.2) Par.?
devakīgarbhanidhane tiṣṭhantvavahitāḥ sadā / (485.1) Par.?
āptavādena nāryastu puruṣāśca hitā mama // (485.2) Par.?
ityuktaḥ sacivānkaṃso nirvikāro 'bhavadbahiḥ / (486.1) Par.?
antastu cintāsaṃtāpamuvāha viṣaduḥsaham // (486.2) Par.?
tasminnavasare kṛṣṇo jagadrakṣākṛtakṣaṇaḥ / (487.1) Par.?
pātālametya tāngarbhānapaśyatkālanemijān // (487.2) Par.?
tapasogreṇa te prāpuḥ purā kamalajādvarāt / (488.1) Par.?
hiraṇyakaśipuścaitānaśapahbrahmanindakaḥ // (488.2) Par.?
māmanādṛtya yuṣmābhiryasmādārādhito vidhiḥ / (489.1) Par.?
tasmātpūrvaṃ piturvadhyā yūyaṃ garbhānmṛtā bhuvi // (489.2) Par.?
iti tacchāpavivaśānsalilāntaraniścalān / (490.1) Par.?
tānsuptānvīkṣya bhagavānnidrāmūce svarūpiṇīm // (490.2) Par.?
ṣaṭsu garbheṣu devakyā jīvānetānkṣipa svayam / (491.1) Par.?
bhaviṣyatyantakastatra teṣāṃ kaṃsaḥ svacintayā // (491.2) Par.?
saptamo rohiṇīgarbho tyājyo vinimayena tu / (492.1) Par.?
garbhastadante devakyā bhaviṣyāmyahamaṣṭamaḥ // (492.2) Par.?
govraje nandagopasya yaśodākhyā kuṭumbinī / (493.1) Par.?
majjanma samakālatvaṃ tadgarbhe 'vatara svayam // (493.2) Par.?
māse 'ṣṭame navamyāṃ tu kṛṣṇarātryāṃ mṛgekṣaṇe / (494.1) Par.?
vyatyāsastatra bhavitā tulye janmanyathāvayoḥ // (494.2) Par.?
tatastvaṃ kaṃsapuruṣaiḥ śilāyāmāhatā bhṛśam / (495.1) Par.?
gamiṣyasi divaṃ devi divyena vapuṣānvitā // (495.2) Par.?
tatra tvaṃ śakrabhaginī bhūtvā pūjyā divaukasām / (496.1) Par.?
durgā nisumbhasumbhaghnī padaṃ vindhye kariṣyasi // (496.2) Par.?
candrānanā kṛṣṇatanuḥ siṃhavāhā śikhidhvajā / (497.1) Par.?
vyaktāvyaktā parā śaktiḥ kālarātrirjayā dhṛtiḥ // (497.2) Par.?
hrīḥ śrīrmāyā matiḥ puṣṭirdevānāmadhidevatā / (498.1) Par.?
jananī vyāpinī kālī pārvatī dharaṇī prabhā // (498.2) Par.?
sarvakṣayakarī ghorā śivā pīyūṣavarṣiṇī / (499.1) Par.?
navamī saṃnidhiḥ siddhidāyinī tvaṃ bhaviṣyasi // (499.2) Par.?
ityādiśya harirnidrāmunnidrāmburuhekṣaṇaḥ / (500.1) Par.?
tatkāryaṃ manasā dhyātvā svadhāma bhagavānyayau // (500.2) Par.?
atha garbheṣu devakyāḥ ṣaṭsu kaṃsasya śāsanāt / (501.1) Par.?
hateṣu teṣu kramaśaḥ kiṃkaraiḥ krūrakāribhiḥ // (501.2) Par.?
saptame 'pi samākṛṣya nīte saṃkarṣaṇābhidhe / (502.1) Par.?
vintastarohiṇīgarbhagehe svajananīdhiyā // (502.2) Par.?
aṣṭamaṃ jagatāṃ nāthaṃ garbhamādatta devakī / (503.1) Par.?
yena prabhātaveleva sābhūdāsannabhāskarā // (503.2) Par.?
tataḥ pūrṇe 'ṣṭame māsi rātryardhe 'bhijitā yute / (504.1) Par.?
asūta devakī viṣṇuṃ hutāśanamivāraṇiḥ // (504.2) Par.?
tasminneva kṣaṇe kanyāṃ yaśodā viṣadadyutim / (505.1) Par.?
ajījanatprasanneṣu lokeṣvacyutajanmanā // (505.2) Par.?
kampite bhuvane devagaṇe maṅgalabhāṣiṇi / (506.1) Par.?
puṣpavarṣaiḥ prakāśāsu dikṣu kīrtyā hareriva // (506.2) Par.?
nidrayā mohite rakṣijane tatpreritāśayaḥ / (507.1) Par.?
vasudevo rahaścakre garbhayorvyatyayaṃ svayam // (507.2) Par.?
nandagopagṛhe putraṃ vinyasyādāya tatsutām / (508.1) Par.?
devakīgarbhaśayane tatyāja bhayaśaṅkitaḥ // (508.2) Par.?
tataḥ prabuddhaiḥ kanyeyaṃ jātetyadbhutavādibhiḥ / (509.1) Par.?
kaṃsāya darśitā garbhasalilārdraiva rakṣibhiḥ // (509.2) Par.?
tacchāsanādāhatātha sā taiḥ pṛthuśilātale / (510.1) Par.?
dīptāyudhānekabhujā śikhevāgneḥ svamāviśat // (510.2) Par.?
hāranakṣatramālāṅkā śaśāṅkarucirānanā / (511.1) Par.?
bhūtasaṃmohajananī rajanīva savigrahā // (511.2) Par.?
haṃsaratnaprabhādīptakuṇḍalābhyāṃ virājitā / (512.1) Par.?
dyaurivāstodayāsaktaśaśimārtāṇḍamaṇḍalā // (512.2) Par.?
mayūrabarhābharaṇā māyūradhvajabhūṣitā / (513.1) Par.?
śyāmā saśakracāpeva prāvṛṭpīnapayodharā // (513.2) Par.?
mukuṭena triśṛṅgeṇa nānāratnāṭṭahāsinā / (514.1) Par.?
vibhūṣitakacābandhā rohiṇādrivatīva bhūḥ // (514.2) Par.?
sā bhūtasaṃghānugatā hasantī sakhanaṃ muhuḥ / (515.1) Par.?
dārayantī tamaḥ kaṃsaṃ tarjayantī samabhyadhāt // (515.2) Par.?
kaṃsa kaṃsāntakāle 'haṃ kṛṣyamāṇasya vairiṇā / (516.1) Par.?
vidārya jīvitaṃ dehe pāsyāmi tava śauṇitam // (516.2) Par.?
ityuktvābhimataṃ deśaṃ yayau kātyāyanī divaḥ / (517.1) Par.?
cakampe viphalodyogalajjitaścograsenajaḥ // (517.2) Par.?
sa gatvā devakīṃ mūrdhnā praṇipatya prasādya ca / (518.1) Par.?
garbhāḥ kālena te mātaḥ kṣapitā ityabhāṣata // (518.2) Par.?
śaṅkito vasudevastu rohiṇīsutamatyajat / (519.1) Par.?
nandagopagṛheṣveva śītāṃśusubhagadyutim // (519.2) Par.?
nyāsīkṛtya yaśodāyāṃ jyeṣṭhaṃ saṃkarṣaṇaṃ śiśum / (520.1) Par.?
gūḍhe ca kṛṣṇavṛttānte taccintānirato 'bhavat // (520.2) Par.?
prerito nandagopastu tena putrahitaiṣiṇā / (521.1) Par.?
tyaktvā vṛndāvanaṃ ghoraṃ daityakaṇṭakapannagaiḥ // (521.2) Par.?
govardhanavanopānte yamunāsnigdhapādape / (522.1) Par.?
vītavighne vrajaṃ cakre bahubhirgokulairvṛtaḥ // (522.2) Par.?
gambhīramanthanirghoṣaghanānanditacātake / (523.1) Par.?
pākāvartighṛtāmodasaṃpūritasamīraṇe // (523.2) Par.?
vanaprāpyapraticchannavatsahuṃkāragogaṇe / (524.1) Par.?
gopālīkākalīgītaniścalāṅgakuraṅgake // (524.2) Par.?
kālindītīravānīralatādolāyitārbhake / (525.1) Par.?
bhrātrā sahenduśubhreṇa kṛṣṇo marakatadyutiḥ // (525.2) Par.?
vyavardhata vanodbhedaḥ sa gāṅga iva yāmunaḥ / (526.1) Par.?
prasuptaṃ śakaṭasyādhastṛpte stanyena niścalam // (526.2) Par.?
kadācittaṃ samutsṛjya yaśodā yamunāṃ yayau / (527.1) Par.?
prabuddhaḥ so 'tha śanakaiḥ pāṇipādaṃ kṣipanmuhuḥ // (527.2) Par.?
ruroda daśanoddyotaiḥ kṣīrapūrairivāṅkitaḥ / (528.1) Par.?
caraṇau ca prasāryordhvaṃ jṛmbhāvikasitānanaḥ // (528.2) Par.?
pādenaikena śakaṭaṃ viparyastamadho vyadhāt / (529.1) Par.?
atrāntare sambhyetya yaśodā prasnutastanī // (529.2) Par.?
śakaṭaṃ bhagnamālokya cakampe sutavatsalā / (530.1) Par.?
sā śiśuṃ svasthamādāyetyūce nando viśaṅkitaḥ // (530.2) Par.?
kenedaṃ śakaṭaṃ bhagnaṃ vinā mattavṛṣāhatīḥ / (531.1) Par.?
teneti pṛṣṭāḥ śiśavaḥ kṛṣṇeneti babhāṣire // (531.2) Par.?
tataḥ kṛṣṇotsave loke supte niśi niśācarī / (532.1) Par.?
āyayau pūtanā nāma māyayā prasnutastanī // (532.2) Par.?
sā dadhau vadane tasya śiśornidhanakāṅkṣiṇī / (533.1) Par.?
stanaṃ prāṇaiḥ sahāsyāśca tamākṛṣyoccakarta saḥ // (533.2) Par.?
hatāyāṃ vyāghraghoṣāyāṃ tasyāmabhyutthito bhayāt / (534.1) Par.?
sabhāryo nandagopoo 'bhūnmagnonmagna ivāmbudhau // (534.2) Par.?
tato viditavṛttāntau vismayānandanirbharau / (535.1) Par.?
tau dampatī bahiḥ kaṃsabhayānno kaṃsabhayānno kiṃcidūcatuḥ // (535.2) Par.?
śanakaiścaraṇanyāsamakrūraiḥ sagatāgataiḥ / (536.1) Par.?
harṣaṃ vavarṣa bandhūnāṃ trailokyākramaṇakṣamaḥ // (536.2) Par.?
kālena vardhamānau tau kṛṣṇasaṃkarṣaṇau vane / (537.1) Par.?
pūryamāṇau madeneva pañcānanakiśorakau // (537.2) Par.?
virejatuḥ śiśukrīḍāyāṃ subhūṣitavigrahau / (538.1) Par.?
rakṣyamāṇāvivāliṅgya bhuvo bhārakṣayakṣamau // (538.2) Par.?
kāntau kamalapattrākṣau calatkuṭilakuntalau / (539.1) Par.?
smitena cakratuḥ kaṇṭhe sitamuktāvalīriva // (539.2) Par.?
tulyalāvaṇyamādhuryadhuryaṃ vapurabhūttayoḥ / (540.1) Par.?
mahatāṃ saṃśraye nūnamekakāryavirodhine // (540.2) Par.?
svecchāgopatanau tatra deve trailokyagoptari / (541.1) Par.?
spṛhā tatsaṅgadhanyebhyo gopebhyo 'būddivaukasām // (541.2) Par.?
dhartuṃ yadā yaśodā taṃ na śaśāka mahājavam / (542.1) Par.?
ābabandhodare dhīrā dāmnā dāmodaraṃ tadā // (542.2) Par.?
tarasā sa samākṛṣya dāmabaddhamulūkhalam / (543.1) Par.?
vicacāra vane kelicaturo vigataśramaḥ // (543.2) Par.?
vismayaṃ prayayurgopāstasyolūkhalakarṣaṇāt / (544.1) Par.?
mandarādhāradhairye 'pi jagadyasminna vismitam // (544.2) Par.?
vipulau yamunātīre saṃhātāvarjunadrumau / (545.1) Par.?
sa prāpya tanmadhyagataścakarṣolūkhalaṃ balāt // (545.2) Par.?
tadbalonmūlitau vegātpetaturatha tau drumau / (546.1) Par.?
yenābhūtkṣobhagambhīraḥ saṃrambho yamunāmbhasaḥ // (546.2) Par.?
gopabālāstadālokya bhayasmayatayākulāḥ / (547.1) Par.?
yaśodāmūcire gatvā saṃbhramākulitasvarāḥ // (547.2) Par.?
ayi pramādaśīle tvaṃ sukhasuptena mohitā / (548.1) Par.?
pūjyau tau tava putrasya patitāvupari drumau // (548.2) Par.?
devānmahābhayānmuktaṃ gatvā taṃ paśya dārakam / (549.1) Par.?
śrutveti svedamagneva yaśodā kampitā yayau // (549.2) Par.?
sā vilokya tayormadhye mahāpādapayoḥ sutam / (550.1) Par.?
saṃtrāsaṃ ca prasādaṃ ca vismayaṃ ca yayau kramāt // (550.2) Par.?
tataḥ sarve samabhyetya gopavṛddhāḥ sasaṃbhramam / (551.1) Par.?
avadankena ghoṣasya daivatauau?jh pātitāvimau // (551.2) Par.?
nābhavanmeghanirghāto vyabhre kā vidyutāṃ kathā / (552.1) Par.?
neha matto dvipaḥ kasmādakasmāddrumayoḥ kṣayaḥ // (552.2) Par.?
iti vādini gopālamaṇḍale sutamagrahīt / (553.1) Par.?
vimucya nandaḥ sāsūyaṃ yaśodāmavalokayan // (553.2) Par.?
nindati svavadhūṃ yāte nandagope sahānuge / (554.1) Par.?
gṛhe gṛhe bhavatko 'pi drumabhaṅgakathāsmayaḥ // (554.2) Par.?
kiṃcidunmuktabālyau tāvatha saṃkarṣaṇācyutau / (555.1) Par.?
nīlapītāmbarau kākapakṣāṅkau ceraturvane // (555.2) Par.?
uttaṃsakusumāpīḍaiḥ phalavibhramakāriṇau / (556.1) Par.?
rakṣātilakaratnāgrāviva nāgakumārakau // (556.2) Par.?
mayūrapakṣābharaṇaprabhāpallavaśālinau / (557.1) Par.?
lāvaṇyāmṛtaniṣyandau pārijātātmajāviva // (557.2) Par.?
hrasvaveṇukalakvāṇasvabhāvamadhurasvanau / (558.1) Par.?
prāṃśuśailaśilāsīnāviva kinnaradārakau // (558.2) Par.?
utpatatkandukodāragulikācaturabhramau / (559.1) Par.?
vicitramālyalalitau vidyādharasutāviva // (559.2) Par.?
pāṇau dadhānau bāṇāṅkakelikodaṇḍaṇḍikām / (560.1) Par.?
punarvanamivāyātau vīrau rāghavalakṣmaṇau // (560.2) Par.?
viharantau madodārau tau rājīvavilocanau / (561.1) Par.?
rejatuḥ kiṃcidāsannanavayauvanavibhrāmau // (561.2) Par.?
cirabhogaparimlānaviralauṣadhipādape / (562.1) Par.?
nāraṃsta keśavastatra navakānanakautukī // (562.2) Par.?
sa kṛtvā vrajasaṃtrāsaṃ gūḍhaṃ māyāmayairvṛkaiḥ / (563.1) Par.?
rantuṃ vṛndāvanopāntaṃ kālindīsundaraṃ yayau // (563.2) Par.?
niviṣṭe gokule tatra nirbhaye sevyasaṃśraye / (564.1) Par.?
navakānanasaṃbhogaḥ ko 'pi gopakule 'bhavat // (564.2) Par.?
adṛśyata tataḥ śyāmā navodgatapayodharā / (565.1) Par.?
vadhūrnaveva kṛṣṇasya prāvṛḍvihitakautukā // (565.2) Par.?
navavāridharairvyomni calatkalabhavibhramaiḥ / (566.1) Par.?
viyoginīmanojanmavahnidhūmodgamāyitam // (566.2) Par.?
jayinaḥ smararājasya vījayanvyajanairiva / (567.1) Par.?
tato virahiṇīcintāniḥśvāsaprasabho 'nilaḥ // (567.2) Par.?
bhuvi kāntāsmitasitā babhuḥ ketakasūcayaḥ / (568.1) Par.?
meghāmardaviśīrṇasya śiśirāṃśoḥ kalā iva // (568.2) Par.?
balākāvalayāścerurgurugarjaratā divi / (569.1) Par.?
mattameghagajendrāṇāṃ dantakānticayā iva // (569.2) Par.?
ghanānāṃ śakracāpena vanānāṃ śikhitāṇḍavaiḥ / (570.1) Par.?
parasparaprabhāpuñjaspardheva samajāyata // (570.2) Par.?
varṣākṣālitasacchāyatamālakadalībharāḥ / (571.1) Par.?
snigdhasnāteva yuvatirvirarāja vasuṃdharā // (571.2) Par.?
tvaṅgatturaṅgabhrūbhaṅgā phenakūṭāhvaauṭṭajhhāsinī / (572.1) Par.?
matteva yauvanavatī babhrāma yamunāvane // (572.2) Par.?
babhau saudāminīdāmakāntiḥ kāpi payomucām / (573.1) Par.?
meruśekharalagneva taptajāmbūnadacchaṭā // (573.2) Par.?
nīlābhracakitāḥ kvāpi rājahaṃsagaṇā yayuḥ / (574.1) Par.?
ciraṃ naṣṭamivānveṣṭuṃ śaśāṅkaṃ kumudākarāḥ // (574.2) Par.?
tasminkadambakuṭajāmodapramudaau?jhnirbhare / (575.1) Par.?
kāle virahiṇāṃ kāle kṛṣṇaṃ saṃkarṣaṇo 'bravīt // (575.2) Par.?
pūritaṃ parisarpadbhirbalākāphenahāsibhiḥ / (576.1) Par.?
paśya kṛṣṇa ghanairvyoma yāmunairiva vāribhiḥ // (576.2) Par.?
taḍitpītāmbarajuṣāṃ vanamālāvalambinām / (577.1) Par.?
vibhāti vārivāhānāṃ taveva śyāmalaṃ vapuḥ // (577.2) Par.?
ityagrajavacaḥ śrutvā praṇayābharaṇaṃ hariḥ / (578.1) Par.?
lalāsa līlābharaṇo madhūrābharaṇe vane // (578.2) Par.?
varṣacchedaprakāśe 'tha navībhūta ivākhile / (579.1) Par.?
kadācidviharankṛṣṇaḥ kānane bhrātaraṃ vinā // (579.2) Par.?
nyagrodhaṃ prāpa vipulaṃ vṛto gopakumārakaiḥ / (580.1) Par.?
pravṛddhabhujasaṃbhārairnabho mātumivodgatam // (580.2) Par.?
vidyādharasanādhāni tridaśādhyuṣitāni ca / (581.1) Par.?
kulādriśikharāṇīva kautukāddraṣṭumutthitam // (581.2) Par.?
sarvāśāpūraṇodārasacchāyaṃ bhūṣaṇaṃ bhuvaḥ / (582.1) Par.?
prāsādaṃ vandevīnāṃ bhāṇḍīraṃ nāma pādapam // (582.2) Par.?
taṃ dṛṣṭvā snigdhamānandabandhuṃ śaurirnirantaram / (583.1) Par.?
hṛṣṭaścacāra tanmūle gītavādyavinodakṛt // (583.2) Par.?
tato dadarśa kālindīṃ jagaddvipamadacchaṭām / (584.1) Par.?
tvaṅgattaraṅgakuṭilāṃ dīrghaveṇīmivāvaneḥ // (584.2) Par.?
phenabudbudanakṣatramālāṃ puṇyajanocitām / (585.1) Par.?
yātāṃ tāpicchasaccāyāṃ dravatāmiva śarvarīm // (585.2) Par.?
visphāraśapharotphālasphuratsphītaphaṇāṅkitām / (586.1) Par.?
senāmiva bhujaṅgānāṃ taraṅgābhogabhaṅgurām // (586.2) Par.?
unnidrapadmavadanāṃ vikacotpalalocanām / (587.1) Par.?
cakravākakucābhogāṃ śyāmāṃ haṃsasitasmitām // (587.2) Par.?
caṇḍāṃśutāpavigalanmaṇiparvatakandarām / (588.1) Par.?
saṃpravṛttāmivāvartasphūrjanmarakatadravām // (588.2) Par.?
kvacitsuptāmivāspandāṃ kvacinmattāmivoddhatām / (589.1) Par.?
mūrchitāṃ viṣavegena kvaciddaṣṭāmivāhinā // (589.2) Par.?
kvacidbhītāmiva cchannāṃ kvacidvyāgramivākulām / (590.1) Par.?
amandavibhramālolāṃ kvacinmānavatīmiva // (590.2) Par.?
majjadgopāṅganātuṅgakucakumbhonnatodakām / (591.1) Par.?
nananda kṛṣṇastāṃ dṛṣṭvā taruṇīmiva hāriṇīm // (591.2) Par.?
tato dadarśa pātālatalagambhīrabhīṣaṇam / (592.1) Par.?
karālakālabhrūbhaṅgabhaṅgurormiśatākulam // (592.2) Par.?
tamomalinamatyugramakāraṇabhayapradam / (593.1) Par.?
dūrātparihṛtaṃ sarvaiḥ khalaṃ naramiveśvaram // (593.2) Par.?
adyāpi na jagadgrastaṃ mayeti jvalitāśayam / (594.1) Par.?
dhūmodgamāyitaistoyairniḥśvasantamivāniśam // (594.2) Par.?
vyāptamāśīrviṣairghoraistīrakoṭaraśāyibhiḥ / (595.1) Par.?
vītacandrārkanakṣatraṃ svamivātaṅkadaṃ hradam // (595.2) Par.?
nikṣīkṣya dūrākṣobhyaṃ kṣaṇaṃ hariracintayat / (596.1) Par.?
asminsa kāliyo nāma kālakūṭotkaṭaḥ phaṇī // (596.2) Par.?
nivāsatyasitākāraḥ sarvaprāṇibhayaṃkaraḥ / (597.1) Par.?
yeneyaṃ viṣaniḥśvāsairdūṣitā yamunātaṭī // (597.2) Par.?
so 'yaṃ matto 'tidarpeṇa matto nāśamihārhati / (598.1) Par.?
saṃbhavo 'yaṃ mama prāyo vināśāya durātmanām // (598.2) Par.?
vicintyeti hradopāntākadambataruputrakam / (599.1) Par.?
baddhakakṣyaḥ samāruhya papāta nabhaso 'mbhasi // (599.2) Par.?
garjatā kṛṣṇameghena sā vegamavapātinā / (600.1) Par.?
udyayau kṣobhitāṃ vāri vikarālormiśekharam // (600.2) Par.?
dūrotpatitaśailābhakallolavinipātajaḥ / (601.1) Par.?
tadabhūddhorasaṃghaṭṭaṭāṅkāro ghaṭṭitāmbaraḥ // (601.2) Par.?
tataḥ sa dahanodgāraviṣaphūlkārabhīṣaṇaḥ / (602.1) Par.?
pañcāsyo raktanayanaḥ kāliyaḥ samadṛśyata // (602.2) Par.?
añjanācalatulyena tasya bhogena sarvataḥ / (603.1) Par.?
vardhamānena saṃruddhaṃ jalaṃ vyoma vyagāhata // (603.2) Par.?
tatkopajvalanajvālāvalaye kṣipramambhasām / (604.1) Par.?
aparaurvānalabhrāntijanakaḥ praloya'bhavat // (604.2) Par.?
dantaniṣpeṣajāstasya viṣānalaparamparāḥ / (605.1) Par.?
bhasmasātsahasā tīratarumālāṃ pracakrire // (605.2) Par.?
bhogenāveṣṭyamāno 'tha kṛṣṇaḥ kṛṣṇena bhoginā / (606.1) Par.?
babhau valayito vārbhistamāla iva yāmunaiḥ // (606.2) Par.?
sānugenoragendreṇa govindaṃ gopadārakāḥ / (607.1) Par.?
daṃṣṭrākoṭiviṣolkabhirvyāptaṃ vīkṣya samantataḥ // (607.2) Par.?
saṃtrastā vrajamabhyetya cakranduḥ srastakandukāḥ / (608.1) Par.?
eṣa dāmodaro ghore patitaḥ kāliyāmbhasi // (608.2) Par.?
veṣṭitaḥ kālakalpena bhoginātha viṣetkaṭam / (609.1) Par.?
vacaḥ śrutvā yayuḥ sarve nandagopamukhā hradam // (609.2) Par.?
pratyagrāyāsaniḥspande saṃdehādolitāśaye / (610.1) Par.?
nandagope phaṇivyāptaputravaktrāvalokini // (610.2) Par.?
tārapralāpamukhare yaśodāduḥsvadārite / (611.1) Par.?
strījane 'tīva saṃtapte pyāpte rāgaviṣairiva // (611.2) Par.?
tīraṃ saṃkarṣaṇenaitya saṃjñayaiva vibodhitaḥ / (612.1) Par.?
bhujābhyāṃ bhīṣaṇābhogaṃ bhogamāsphālya bhoginaḥ // (612.2) Par.?
caraṇābhyāṃ samākramya harirbandhādvinirgataḥ / (613.1) Par.?
avanāmya phaṇācakraṃ saratnaṃ jvalanolbaṇam / (613.2) Par.?
āruroha śiraḥsphāraṃ madhyamaṃ madhusūdanaḥ // (613.3) Par.?
tataḥ sa sarvajagatāṃ carācaragururguruḥ / (614.1) Par.?
unmamarda padanyāsairnṛtyanniva savibhramam // (614.2) Par.?
srastadarpo galaddhairyaḥ prodvāntograviṣastataḥ / (615.1) Par.?
sa kṛṣṇaṃ rudhirodgāragalitākṣaramabhyadhāt // (615.2) Par.?
bhītaḥ saṃrakṣaṇīyo 'haṃ nasraḥ sarvātmanā tvayā / (616.1) Par.?
añjalivyañjanaṃ dainyaṃ jīvapuṇyamidaṃ mama // (616.2) Par.?
dāmodaro niśamyaitajjagāda bhujagādhipam / (617.1) Par.?
hrado 'yamaśivācāra sevyo 'stu bhavatā vinā // (617.2) Par.?
tatastvamambudhiṃ gaccha yadi vāñchasi jīvitam / (618.1) Par.?
tatra matpādamudrā te tārkṣyarakṣā bhaviṣyati // (618.2) Par.?
iti tacchāsanādyāte sānuge bhujage kṣaṇāt / (619.1) Par.?
yayuḥ kṛṣṇaṃ praśaṃsanto gopāḥ sānandavismayāḥ // (619.2) Par.?
tato viviśatuḥ kelikalau haladharācyutau / (620.1) Par.?
viśālatālahintālatamālaśyāmalaṃ vanam // (620.2) Par.?
pañcatālaphalāsvādananditonmadamānasau / (621.1) Par.?
ceratustatra tau ḍimbakrīḍāḍambaratatparau // (621.2) Par.?
athāyayau dhenukākhyo daityastālavanāśrayaḥ / (622.1) Par.?
karālakesarasphāraskandhabandhoddhuraḥ kharaḥ // (622.2) Par.?
tasyānugairmahākāyairgardabhairabhito vṛtam / (623.1) Par.?
udabhūttālagahanaṃ vyāptaṃ dhūmodgatairiva // (623.2) Par.?
dhenuko 'tha bhṛśaṃ kopādrudhirāruṇalocanaḥ / (624.1) Par.?
svurairnirdārayanbhūmiṃ rāmakṛṣṇavadhepsayā // (624.2) Par.?
āhvānamiva daityānāṃ kurvanpātālavāsinām / (625.1) Par.?
ghaṭṭayanniva heṣābhirvajrogradaśanāyudhaḥ // (625.2) Par.?
abhyadhāvatsamudbhrāntapucchaḥ saṃkarṣaṇaṃ javāt / (626.1) Par.?
vātāvadhūtaikaśikhaścandraṃ megha ivākulaḥ // (626.2) Par.?
vidār daśanaiḥ so 'tha rauhiṇeyamasaṃbhramam / (627.1) Par.?
babhūva paścimamukhaḥ prahārāya parāṅmukhaḥ // (627.2) Par.?
tābhyāmeva samādāya taṃ khurābhyāṃ prahāriṇam / (628.1) Par.?
cikṣepa tālaśikhare phalārthīva halāyudhaḥ // (628.2) Par.?
sa bhagnorutaruskandhasruṭyatkaṭhinakīkasaḥ / (629.1) Par.?
papāta niṣlārambhaḥ saha tālaphalairbhuvi // (629.2) Par.?
sānuge 'tha hate tasminhate kharaparākrame / (630.1) Par.?
vītavighnamabhūtsevyaṃ tattālavanamāyatam // (630.2) Par.?
bhūyo bhāṇḍīravipinaṃ tau gatvā keliśālinau / (631.1) Par.?
dvandvopatanalīlābhirgopaputrairvijahratuḥ // (631.2) Par.?
atha tāvāyayau vanyakusumottaṃsabhūṣaṇaḥ / (632.1) Par.?
gopaveṣacchalaccannaḥ pralambo nāma dānavaḥ // (632.2) Par.?
krīḍābhirāśayagrāhī toṣayitvā sa tau muhuḥ / (633.1) Par.?
jahāra skandhamārūḍhaṃ kadācitkeśavāgrajam // (633.2) Par.?
sa taṃ hṛtvā drutatirnijarūpamadarśayat / (634.1) Par.?
tamaḥpaṭāvṛtā yena bhītyeva kakubho 'bhavan // (634.2) Par.?
tasyāñjanādriśikharākāre mūrdhni parisphuran / (635.1) Par.?
dāvānalaśikhāpuñjapiṅgaścūḍāmaṇirbabhau // (635.2) Par.?
tasyābabhau mukhodgīrṇā sadhūmadahanāvalī / (636.1) Par.?
nīlapītā patākeva daṃṣṭrātoraṇalambinī // (636.2) Par.?
nīlaśailaśilākūṭavikaṭe rohiṇīsutaḥ / (637.1) Par.?
babhāra dānavaskandhe śaradambhodavibhramam // (637.2) Par.?
hriyamāmaḥ sa tenāśu mānuṣaṃ bhāvamāśritaḥ / (638.1) Par.?
saṃmitaṃ keśavenārātpurāṇaṃ smārito vapuḥ // (638.2) Par.?
yattatparataraṃ dhāma vāgīśaṃ viśvatomukham / (639.1) Par.?
sarvadevamayaṃ satyamanantamajamavyayam // (639.2) Par.?
nijaṃ vipulāmāsthāya balaṃ bhūmidhṛtikṣamam / (640.1) Par.?
jaghāna muṣṭinā mūrdhni pralambaṃ dhenukāntakaḥ // (640.2) Par.?
muṣṭipātādvighaṭitasphuṭallālāṭakarparam / (641.1) Par.?
kāye viveśa daityasya kīrmaraktacchaṭaṃ śiraḥ // (641.2) Par.?
skandhādavasrute rāme girisphāraṃ kalevaram / (642.1) Par.?
nipapāta pralambasya lambamānabhujadvayam // (642.2) Par.?
balinā baladevena pralambe vinipātite / (643.1) Par.?
prayāte vārṣike tatra śanairmāsacatuṣṭaye // (643.2) Par.?
pratyāsanne navautsukyanirbharānandadāyini / (644.1) Par.?
kratūtsave samārambho babhūva vanavāsinām // (644.2) Par.?
tataḥ saptacchadāmodamālinīhaṃsanūpurā / (645.1) Par.?
viṣadendumukhī phullanīlotpalavilocanā // (645.2) Par.?
nimantriteva pramadā tasminvrajamahotsave / (646.1) Par.?
adṛśyata sitāmbhodabhaktismerāmbarā śarat // (646.2) Par.?
tatra gopagirā jñātvā yāgaṃ kṛṣṇaṃ marutpateḥ / (647.1) Par.?
ūce smitasitālokaiḥ pāñcajanyamivāsṛjan // (647.2) Par.?
aho nu hāsyajananī mugdheyaṃ bhavatāṃ matiḥ / (648.1) Par.?
yāgaḥ śakrāya nārhe 'yaṃ gopā hi giridaivatāḥ // (648.2) Par.?
iti tadvacasā gopairgiriyajñe pravartate / (649.1) Par.?
vihitā bhakṣyagirayo ghṛtakṣīrorunirjharāḥ // (649.2) Par.?
govardhanagireryajñe tasminbahvannasaṃbhṛte / (650.1) Par.?
pāyasaiḥ sadadhicchannairhimacchanneva bhūrabhūt // (650.2) Par.?
mayūrapattrābharaṇāḥ kusamottaṃsaśekharāḥ / (651.1) Par.?
tasminyāge babhurgopā gāvaśca suvibhūṣitāḥ // (651.2) Par.?
girimūrdhani viśvātmā pareṇa girivarṣmaṇā / (652.1) Par.?
vapuṣā bubhuje kṛṣṇastatsarvaṃ tairniveditam // (652.2) Par.?
tatpraharṣasmitodāraṃ nijaṃ divyaṃ mahadvapuḥ / (653.1) Par.?
praṇanāma svayaṃ kṛṣṇo gopaiḥ saha giriprabham // (653.2) Par.?
vṛtte mahotsave tasmiñśatamanyuḥ krudhā jvalan / (654.1) Par.?
ādideśa vrajocchittyai ghorānsaṃvartakāmbudān // (654.2) Par.?
tena te preritāḥ kṣipraṃ nīlaśailaśilāghanāḥ / (655.1) Par.?
ghanāścakrurjagadvyāptaṃ kālarātriśatairiva // (655.2) Par.?
bhinnāñjanaghanacchāyairjīmūtairgarjitorjitaiḥ / (656.1) Par.?
grastā ivoddhataiḥ kṣipraṃ nādṛśyanta diśo daśa // (656.2) Par.?
tataḥ karikarākārā stambhasaṃrambhavibhramāḥ / (657.1) Par.?
peturdharādhare dhārāḥ parihārā dhṛteḥ param // (657.2) Par.?
kālāṭṭahāsavikaṭā jalodgārāḥ prapātinaḥ / (658.1) Par.?
virejuḥ kālameghānāṃ girīṇāmiva nirjharāḥ // (658.2) Par.?
so 'bhavadbhīṣaṇābhogameghasaṃghātanirmitaḥ / (659.1) Par.?
ullasatsthūlakallolalolaḥ salilaviplavaḥ // (659.2) Par.?
vidyutpiśaṅgakeśānāṃ garjatāṃ megharakṣasām / (660.1) Par.?
bhayeneva yayau kvāpī jagatī jalasaṃstutā // (660.2) Par.?
te śakrādhiṣṭitā ghorā dīptāśakrāyudhāṅkitāḥ / (661.1) Par.?
varṣāśaninipātena cakrire kadanaṃ gavām // (661.2) Par.?
vartmavinyastanetrāṇāṃ patantīnāmitastataḥ / (662.1) Par.?
trāsaśītaparītānāṃ ghorastasāmabhūtkṣayaḥ // (662.2) Par.?
ayaṃ sa pralayārambhaḥ puṣkarāvartabhīṣaṇaḥ / (663.1) Par.?
saṃprāpta iti bhītānāṃ gopānāmabhavadbhavaḥ // (663.2) Par.?
taddṛṣṭvā vaiśasaṃ ghoraṃ nāśāyopasthitaṃ gavām / (664.1) Par.?
govindo jagatāṃ goptā rakṣāṃ kṣaṇamacintayat // (664.2) Par.?
imamutpāṭya śailendramahaṃ govardhanaṃ balāt / (665.1) Par.?
chattrīkaromyupastānāṃ saṃśrayaṃ vipulaṃ gavām // (665.2) Par.?
iti dhyātvā dhiyaṃ dhīro nidadhe bhūdhare dṛśam / (666.1) Par.?
utpāṭanakṣaṇakṣāntyai phullapadmāvalīmiva // (666.2) Par.?
tataḥ sapadi viśvātmā balena mahatānvitaḥ / (667.1) Par.?
ujjahāra giriṃ dorbhyāṃ sphuṭanmūlaśikhātalam // (667.2) Par.?
mūlāvalambinaḥ kṣipraṃ pātālamiva nirgatāḥ / (668.1) Par.?
uddhṛtasya gireḥ sarpāḥ snāyujālatulāṃ yayuḥ // (668.2) Par.?
saṃpīḍitaśilāpīḍānibaḍikṛtanirjharaiḥ / (669.1) Par.?
babhuḥ palitakalloladukūlavalitā diśaḥ // (669.2) Par.?
haritālarajaḥpuñjaiḥ pavanāvartanartitaiḥ / (670.1) Par.?
babhau tatpātitairvyāptaḥ kṛṣṇaḥ pītāṃśukairiva // (670.2) Par.?
vyādhūtāstasya pārśveṣu kṣaṇamutpatato ghanāḥ / (671.1) Par.?
kṣmābhṛtaḥ pakṣavikṣepabhrāntiṃ cakruḥ svacāriṇām // (671.2) Par.?
tasmingovindadordaṇḍacchattrībhūte mahībhṛti / (672.1) Par.?
phullamālāvalī srastā cakre sragdāmavibhramam // (672.2) Par.?
svacāriṇo 'dya sucirādime te girayo vayam / (673.1) Par.?
jātā vajradhara kṣmābhṛtpakṣacchedamadaṃ tyaja // (673.2) Par.?
iti trāsotpatantīnāṃ vidyādharamṛgīdṛśām / (674.1) Par.?
raśanānūpurārāvaiḥ sa jagādeva bhūdharaḥ // (674.2) Par.?
paryastaprasarastobhakṣubhyatkesarigarjitaiḥ / (675.1) Par.?
sa ghoraghanasaṃghātānatarjayadivorjitān // (675.2) Par.?
sa samunmūlanāyāsasaṃbhrāntadvipayūthapaiḥ / (676.1) Par.?
babhau khe śekharollekhapātitairiva vāridaiḥ // (676.2) Par.?
ghūrṇamānamahāśākhikusumotkarareṇubhiḥ / (677.1) Par.?
sa rakṣāmaṇḍalānīva dhenūnāṃ vidadhe muhuḥ // (677.2) Par.?
trāsāpatatsiddhavadhūtārahāraistaraṅgibhiḥ / (678.1) Par.?
adhaḥsthāngaganastho 'drirjahāseva mahīdharān // (678.2) Par.?
taṃ dṛṣṭvā khecarāḥ prāhuḥ kimayaṃ girirutthitaḥ / (679.1) Par.?
yadi na pralayārambho yadi nākālaviplavaḥ // (679.2) Par.?
tataḥ kṛṣṇagirā gopāḥ śailotpāṭanabhūgṛham / (680.1) Par.?
vipulaṃ viviśuḥ śāntyai nikhilaiḥ saha godhanaiḥ // (680.2) Par.?
nivāte nirjale tasminsuviśāle girestaṭe / (681.1) Par.?
tasthurjagānnivāsena gāvo gopāśca rabhitāḥ // (681.2) Par.?
vṛṣṭicchanne prayāte 'tha saptarātre marutpatiḥ / (682.1) Par.?
jagāma viphalodyogalajjito jaladaiḥ saha // (682.2) Par.?
tatastaṃ vipulābhogatuṅgaśṛṅgaṃ guruṃ girim / (683.1) Par.?
nyaveśayannijapade līlayaiva jagadguruḥ // (683.2) Par.?
saptarātraṃ dhṛte tasmingirau garuḍalakṣmaṇāḥ / (684.1) Par.?
taṃ draṣṭumāyayau sākṣātsahasrākṣo 'tivismitaḥ // (684.2) Par.?
jaṅgamādiva kailāsātso 'vatīrya suradvipāt / (685.1) Par.?
govardhanaśilāsīnaṃ dadarśa madhusūdanam // (685.2) Par.?
antarhitena tārkṣyeṇa pakṣairācchāditātapam / (686.1) Par.?
asatyākalitenaiva tejasāpūritāmbaram // (686.2) Par.?
mayūrakaṇṭhasacchāyaṃ taptahemaprabhāṃśukam / (687.1) Par.?
indranīlagireḥ śṛṅgaṃ taptaṃ bālātapairiva // (687.2) Par.?
taṃ vīkṣya kamalākāntaṃ gopaveṣadharaṃ harim / (688.1) Par.?
sahasranetramātmānaṃ manasā praśaśaṃsa saḥ // (688.2) Par.?
maulikuṇḍalakeyūrasphāraratnāṃśusaṃcayaiḥ / (689.1) Par.?
indrāyudhasahasrāṇi muhurdikṣu kṣipanniva // (689.2) Par.?
abhyetya keśavaṃ śakro babhāṣe praṇayocitam / (690.1) Par.?
dantatviṣā daśa diśaḥ sudhayā pūrayanniva // (690.2) Par.?
atidaivamidaṃ karma tava kṛṣṇa kimadbhutam / (691.1) Par.?
śaktiralpīyasī yasya samagrajagatāṃ gatiḥ // (691.2) Par.?
sarvalokopari paraṃ vartante kāmadhenavaḥ / (692.1) Par.?
tāsāṃ tridaśapūjyānāṃ brahmaṇaścāsmi śāsanāt // (692.2) Par.?
prāpto 'bhiṣektuṃ govinda rājye tvāmīpsitaṃ gavām / (693.1) Par.?
ityuktvā ratnakumbhena mūrdhni tasya dadau payaḥ // (693.2) Par.?
upendramabhiṣicyendraḥ prasādya ca punaḥ punaḥ / (694.1) Par.?
pālyastvayā sakhā bandhuḥ svasreyo janakasya yaḥ // (694.2) Par.?
tvayā daityacchidā kṛṣṇa keśikaṃsavadhe kṛte / (695.1) Par.?
bhavatsahāyaḥ pṛthivīṃ sa jeṣyati dhanaṃjayaḥ // (695.2) Par.?
iti praṇayino vācaṃ kṛṣṇaḥ śrutvā śacīpateḥ / (696.1) Par.?
jānanbhāratavṛttāntaṃ tatheti pratyapadyata // (696.2) Par.?
evaṃ rahaḥ samābhāṣya jambhahāsurasūdanam / (697.1) Par.?
airāvaṇakarālūnameghena nabhasā yayau // (697.2) Par.?
gopaveṣadharaṃ gopā devaṃ matvā tamadbhutam / (698.1) Par.?
mudritā iva tacchaktyā mugdhā no kiṃcidūcire // (698.2) Par.?
tatastaṃ padmapattrākṣaṃ nivṛttāśeṣaśauśavam / (699.1) Par.?
janā nirbharatāruṇyalāvaṇyaṃ nayanaiḥ papuḥ // (699.2) Par.?
śaranniśāsu saṃpūrṇacandrasmitasitāsu saḥ / (700.1) Par.?
hariṇīhārinetrābhirvijahāra ratipriyaḥ // (700.2) Par.?
sa rāgavṛṣayuddheṣu niyuddheṣu ca kautukī / (701.1) Par.?
vīraśṛṅgārarabhasaḥ sa babhūva manoharaḥ // (701.2) Par.?
chekoktiṣu kṛtābhyāsā veśakarmasu sādarāḥ / (702.1) Par.?
babhustā vismito lāpā vibhrameṣu kṛtakṣaṇāḥ // (702.2) Par.?
tallīlānukṛtau yatnastatkathāśravaṇe rasaḥ / (703.1) Par.?
tatsvairabhāṣaṇe harṣaḥ ko 'pyabhūdgopayoṣitām // (703.2) Par.?
tāsāmakṛtakasmerasphuritādharapallavam / (704.1) Par.?
mugdhānāṃ vadanaṃ prītyai babhūvābhyadhikaṃ hareḥ // (704.2) Par.?
yadgurūṇāmanāyattāyattāstyaktagṛhakriyāḥ / (705.1) Par.?
dveṣiṇyaḥ svajane yacca tatkṛṣṇāsyavijṛmbhitam // (705.2) Par.?
salajjā api māninyaḥ prakaṭasmaravikriyāḥ / (706.1) Par.?
tanvyo 'pi tanutāṃ prāpustāstadarpitamānasāḥ // (706.2) Par.?
kampasvedavatī kasmādakasmātsakhi mūrchitā / (707.1) Par.?
api kṛṣṇabhujaṅgena na daṣṭāsi pramādinī // (707.2) Par.?
nāyaṃ tava gṛhe mārgo mārgo 'yaṃ vijane vane / (708.1) Par.?
yamunātīravānīravallarīkeliveśmanaḥ // (708.2) Par.?
amuṣminkusumārāme kṛṣṇaṣaṭcaraṇena kim / (709.1) Par.?
kṛtavraṇā tvamadhare yenāsi vinatānanā // (709.2) Par.?
gāyanti yadi kṛṣṇasya caritaṃ gopakanyakāḥ / (710.1) Par.?
tvaṃ na smarasi kiṃ mūḍhe srastaṃ śīlamivāṃśukam // (710.2) Par.?
dāmodaramatāsmīti madāndhe kiṃ na pasyasi / (711.1) Par.?
sa kāntāśatasaṃketasakto hi bahuvallabhaḥ // (711.2) Par.?
kiṃ nu nāma stanau tanvi sotkampau vinigūhase / (712.1) Par.?
pulakāṅkakapolasya vadanasya karoṣi kim // (712.2) Par.?
iyamindīvaraśyāmā śyāmā kusumahāsinī / (713.1) Par.?
kṛṣṇaśca gūḍhasaṃcārī carasyekākinī katham // (713.2) Par.?
iti gopāṅganāḥ serṣyaṃ saṃbhogasubhagā mithaḥ / (714.1) Par.?
vyāharanti sma sāsūyaṃ svairaṃ smaraśarāturāḥ // (714.2) Par.?
kāntākararuhālūnabālavañjulapallavam / (715.1) Par.?
ratiśayyārase śairevarbabhūva vilalaṃ vanam // (715.2) Par.?
tasya kāntataraṃ kāntāḥ samadāḥ saṃmadākulam / (716.1) Par.?
vadanaṃ vadanodārā ghūrṇamānekṣaṇāḥ papuḥ // (716.2) Par.?
tāsāmabhisarantīnāmavaśaṃ keśavaṃ prati / (717.1) Par.?
petuḥ śaśāṅke sāsūyā dṛśo darśanaśaṅkayā // (717.2) Par.?
mādhave madhurodārasundarīratitatpare / (718.1) Par.?
saphalaṃ dhanyamātmānaṃ manye mene manobhavaḥ // (718.2) Par.?
aho nu jayinī śaktiḥ samarasya smayakāriṇī / (719.1) Par.?
prajāpatigurau yasyāḥ saṃpūrṇapraṇayā gatiḥ // (719.2) Par.?
tataḥ kadācillalanākeliśālini keśave / (720.1) Par.?
adṛśyata pradoṣānte daityo mattavṛṣākṛtiḥ // (720.2) Par.?
ariṣṭo duṣṭacaritastīkṣṇaśṛṅgo 'ruṇekṣaṇaḥ / (721.1) Par.?
puñjīkṛtaḥ śaśikaraistamaḥkūṭa ivāsitaḥ // (721.2) Par.?
bhāyayanvṛṣabhānbhīmo bherīgambhīraniḥsvanaḥ / (722.1) Par.?
nīlaśailaśilāpīṭhakāṭhoraskandhabandhuraḥ // (722.2) Par.?
prahārābhimukhaṃ kṛṣṇakukṣinikṣiptacakṣuṣaḥ / (723.1) Par.?
tasya śṛṅgayugaṃ lebhe kālatoraṇatulyatām // (723.2) Par.?
prahāriṇaṃ madodagraṃ jagrāhograṃ tamacyutaḥ / (724.1) Par.?
khalaṃ mūrkhaṃ navaiśvaryaṃ priyavādīva vañcakaḥ // (724.2) Par.?
gṛhītastena balinā baladevānujena saḥ / (725.1) Par.?
babhūvodbhrāntasāvegapucchoddhutarajaḥpaṭaḥ // (725.2) Par.?
tasyāndolivaktrasya ghorahuṃkārakāriṇaḥ / (726.1) Par.?
vyālaghnā saṅkhamāleva sphāraphenāvalī gale // (726.2) Par.?
tataḥ kaṇṭhaṃ nipīḍyāsya dhṛtvā mūrdhni padaṃ javāt / (727.1) Par.?
śṛṅgamekaṃ samutpāṭya jaghāna vadane hariḥ // (727.2) Par.?
sa tīkṣṇaśṛṅgābhihataḥ papāta bhuvi dānavaḥ / (728.1) Par.?
prastyānarudhirodgāravicaladdhargharāravaḥ // (728.2) Par.?
ariṣṭe nihate tasminnariṣṭe tridivaukasām / (729.1) Par.?
prabhāvaḥ paprathe śairermathurādhipateḥ puraḥ // (729.2) Par.?
sa vṛṣṇivṛddhānvibudhānvasudevapurogamam / (730.1) Par.?
ugrasenaṃ ca pitaraṃ dārdikyākrūrasātyakān // (730.2) Par.?
acintyatsamānāyya niścayaṃ nayakovidān / (731.1) Par.?
niḥśabdajanasaṃcāre niśīthe vyastasevakaḥ // (731.2) Par.?
pradīpapratibimbāṅkaratnābharaṇatejasā / (732.1) Par.?
gūḍhacintānalajvālaṃ bahiḥ prakaṭayanniva // (732.2) Par.?
so 'bravītkṣaṇamālokya vadanānyabhimāninām / (733.1) Par.?
dīrghocchvāsena kathayannavaṃ vairiparābhavam // (733.2) Par.?
iyaṃ prathitasārāṇāṃ viduṣāṃ satvaśālinām / (734.1) Par.?
sūcyate bhavatāmagre mānaglānikadarthanā // (734.2) Par.?
pramādādavalepādvā vismṛtenālpakena naḥ / (735.1) Par.?
cūḍāmaṇiṣu vinyastaṃ caraṇaprabhavaṃ rajaḥ // (735.2) Par.?
na sahante suragurorye sāmyaṃ gurukovidāḥ / (736.1) Par.?
spardhayā bata lajjante yudhi vajrāyudhena ye // (736.2) Par.?
te yūyaṃ yasya sacivaḥ sacivāropitaśriyaḥ / (737.1) Par.?
tasya kā nāma gaṇanā gaṇanāthe 'pi jāyate // (737.2) Par.?
avajñopekṣitasyāyaṃ vipākaḥ śatrujanmanaḥ / (738.1) Par.?
vayamapyadhunā yena yātāścintāvidheyatām // (738.2) Par.?
śrūyate nandagopasya pravṛddhacaritaḥ śiśuḥ / (739.1) Par.?
daityānāmapi yaḥ śaṅke śaṅkataṅkagururnavaḥ // (739.2) Par.?
vinyasya caraṇaṃ yena mūrdhni kāliyabhiginaḥ / (740.1) Par.?
svarvīkṛtāni śūrāṇāṃ śirāṃsi ca yaśāṃsi ca // (740.2) Par.?
sāgrajena hatāstena pralambāriṣṭadhenukāḥ / (741.1) Par.?
avajñāspadamevābhūdyeṣāṃ śakro 'pi saṃgare // (741.2) Par.?
girirgovardhano nāma saptāhaṃ pāṇinā dhṛtaḥ / (742.1) Par.?
smayāya durnimittāya nāśāya ca na kasya saḥ // (742.2) Par.?
na jānīmaḥ sa kiṃ tāvadbhūtamatyadbhutaṃ kṣitau / (743.1) Par.?
samudbhūtamadho yena nīyate naḥ parākramaḥ // (743.2) Par.?
tasmānmanīṣibhirvīrairbhavadbhiścintyatamayam / (744.1) Par.?
yaśaḥkusumavallīnāṃ paraśurvyasanodayaḥ // (744.2) Par.?
uktaṃ ca nāradenaitatpunaretya purā svayam / (745.1) Par.?
vasudevasutaḥ kṛṣṇo nandagopagṛhe sthitaḥ // (745.2) Par.?
nandagopasutā cāsau śilāyāmāhatā tvayā / (746.1) Par.?
sā gatvā vindhyagahanaṃ pulindaśabarārcitā // (746.2) Par.?
niśumbhaśumbhau ditijau jaghāna ghanavikramau / (747.1) Par.?
vihito vasudevena garbhayorvyatyayastayoḥ // (747.2) Par.?
kṛṣṇaḥ sa te bhayasthānamityuktvā nārado yayau / (748.1) Par.?
so 'yaṃ bandhuḥ kṛtaghno me vasudevaḥ sthito 'ntike // (748.2) Par.?
yena naḥ kṣayasaṃdehatulāmāropitaṃ yaśaḥ / (749.1) Par.?
narakāvartakalilā yasya kilbiṣavipruṣaḥ // (749.2) Par.?
sa kṛtaghno 'dhamaḥ kena pātakenopamīyate / (750.1) Par.?
ghorahālāhalāpūrṇaḥ kuṭilo 'yaṃ mayā svayam // (750.2) Par.?
dhṛtaḥ sarpo nijagṛhe yenāptaḥ satkule kaliḥ / (751.1) Par.?
mithyā dhavalakūrco 'yaṃ bandhucchadmā jaḍo ripuḥ // (751.2) Par.?
vasudevaḥ sadā jihmo vadhārhe 'pyeṣa rakṣitaḥ / (752.1) Par.?
sarvābhiśaṅkitā rājñāṃ sunayajñairudāhṛtā // (752.2) Par.?
ataḥ saṃcintyate ḍimbo na tu me gaṇanāspadam / (753.1) Par.?
jagadgrasagariṣṭhasya satpratāpahavirbhujaḥ // (753.2) Par.?
antera na bhavatyeva śiśurgopapataṅgakaḥ / (754.1) Par.?
athavā vartate sādhuryadyasmānprati sāgrajaḥ // (754.2) Par.?
kā kṣatirbhogabhāgī me bandhumadhye bhaviṣyati / (755.1) Par.?
akrūro madgirā yātu vrajaṃ dānapatiḥ svayam // (755.2) Par.?
etena tau samāhūtau draṣṭumicchāmi dārakau / (756.1) Par.?
nandagopaprabhṛtayaḥ karadā mama śāsanāt // (756.2) Par.?
dhanurmakhe samāyāntu prastutādhikadāyinaḥ / (757.1) Par.?
vīrāṇāṃ harṣajananau kṛṣṇasaṃkarṣaṇau ca tau // (757.2) Par.?
mallābhyāṃ yudhyamānau me raṅge prītatiṃ kariṣyataḥ / (758.1) Par.?
iti divyadṛśākrūraḥ śrutvā kaṃsena bhāṣitam // (758.2) Par.?
yayau yādavaśārdūlaḥ śauridarsanalālasaḥ / (759.1) Par.?
akrūre govrajaṃ yāte vṛddhāste vṛṣṇipuṃgavāḥ // (759.2) Par.?
nindayā vusudevasya kruddhāstasthuradhomukhāḥ / (760.1) Par.?
tataḥ pitāmahaḥ kaṃsaṃ pitāmaha ivāparaḥ // (760.2) Par.?
abhyadhādandhako 'pīmāndurjayaḥ pratibandhakaḥ / (761.1) Par.?
vandhyāḥ kule 'pi satataṃ mayanye dhanyatarāḥ striyaḥ // (761.2) Par.?
na kulaghnaḥ suto yāsāṃ kadācidapi jāyate / (762.1) Par.?
na jātu vajrajihveṣu tīkṣṇeṣu krūrakāriṣu // (762.2) Par.?
sudhālayā tiṣṭhati śrīḥ kamalāṅkurakomalā / (763.1) Par.?
aho nu śocyatāṃ yātāścirādyādavavṛṣṇayaḥ // (763.2) Par.?
vṛddhāvamānakṛdbālo yeṣāṃ kaṃsa tvamagraṇīḥ / (764.1) Par.?
ka evaṃ nāma jaḍadhīranunmattaḥ prabhāṣate // (764.2) Par.?
rakṣito vasudevena pitrā putraḥ kimapyaho / (765.1) Par.?
neha putrātpriyataraṃ kiṃcidasti śarīriṇām // (765.2) Par.?
putra svajanakaṃ pṛccha putrasnehasya gauravam / (766.1) Par.?
paralokaparitrāṇāṃ pitrā cedrakṣitaḥ sutaḥ // (766.2) Par.?
tasyāsya vācyatā keyaṃ yūyaṃ sarve 'pi putriṇaḥ / (767.1) Par.?
vasudevātmajo vīraḥ kṛṣṇaḥ saṃkarṣaṇānujaḥ // (767.2) Par.?
bandhubuddhyā praṇayinā saṃdheyaḥ sarvathā tvayā / (768.1) Par.?
hitaṃ pathyaṃ ca me mohānna kariṣyasi cedvacaḥ // (768.2) Par.?
tadaiśvaryaprabhāvo 'dya saṃpūrṇāvadhireṣa te / (769.1) Par.?
dṛśyante kṣayasaṃsinyo durnimittaparamparāḥ // (769.2) Par.?
anyatra kṛṣṇasaṃdhānāttāsu śāntirna te parā / (770.1) Par.?
ityandhakavacaḥ śrutvā niḥśvasanbhrakuṭīmukhaḥ // (770.2) Par.?
nirjagāma tataḥ kaṃsaḥ parāṅmukha iva śriyaḥ / (771.1) Par.?
nāyamastīti vṛddheṣu bhāṣamāṇeṣu vṛṣṇiṣu // (771.2) Par.?
ādideśāśu śvetāṅgaṃ kaṃsaḥ keśituraṅgamam / (772.1) Par.?
sa kṛṣṇanidhanāyograḥ preritastena dānavaḥ // (772.2) Par.?
jagāma govrajaṃ ghorasaṃdhyāsṛksaṃplute 'hani / (773.1) Par.?
sa kopādrudhireṇeva pūritākṣaḥ śvasanmuhuḥ // (773.2) Par.?
uraḥsthalamilatprothaḥkuñcitoruśirodharaḥ / (774.1) Par.?
vajrasārasvurāghātanirdāritaśilātalaḥ // (774.2) Par.?
visphārakesarasaṭākarālaskandhakandharaḥ / (775.1) Par.?
ghaṭṭayanniva heṣābhiḥ pibanniva diśo daśa // (775.2) Par.?
nirmāṃsacarvaṇāsvādaprasravatsṛkviśoṇitaḥ / (776.1) Par.?
kṛtāntacāmarākāravalitoddhūtavaladhiḥ // (776.2) Par.?
vivṛttānanavispaṣṭaniryaddantāṃśumaṇḍalaḥ / (777.1) Par.?
dikṣu mānuṣamāṃsādaḥ kṣipannasthicayāniva // (777.2) Par.?
so 'bhidudrāva vegena kṛṣṇamāpāṇḍuracchaviḥ / (778.1) Par.?
pavanāpreritasphāraḥ śaranmegha ivācalam // (778.2) Par.?
samutkṣiptāgracaraṇaṃ keśavaḥ keśinaṃ puraḥ / (779.1) Par.?
dṛṣṭvā nivāryamāṇo 'pi gaupaiḥ krodhāttamādravat // (779.2) Par.?
khurābhyāṃ kṛtaśalyābhyāṃ balādvakṣasi tāḍitaḥ / (780.1) Par.?
ghoraheṣāravogreṇa tena nākampatācyutaḥ // (780.2) Par.?
kesarādhūnanoddhūtarajasastasya valgitaiḥ / (781.1) Par.?
babhūvuḥ kakubhaśchannā dhūmaketuśatairiva // (781.2) Par.?
tasya prahārato vaktrakuhare vivare hariḥ / (782.1) Par.?
dāruṇe dāruṇāyeva dviguṇaṃ bhujamādade // (782.2) Par.?
keśidantāntarāsaktaḥ sa rarāja harerbhujaḥ / (783.1) Par.?
phenāvalīparikṣiptaḥ pārijāta ivārṇave // (783.2) Par.?
keśīśailaśilāstambhadṛḍhe doṣṇi muradviṣaḥ / (784.1) Par.?
bhagnadantaściraṃ cakre vaktrāñjanakadarthanāḥ // (784.2) Par.?
prasravatsavedasalilaḥ srotaḥ proddhāntaśoṇitaḥ / (785.1) Par.?
vyāvṛttanayanaḥ keśī niḥśvasanniścalo 'bhavat // (785.2) Par.?
sphārite doṣṇi kṛṣṇena gaṇḍakūṭataṭāntare / (786.1) Par.?
sphuṭasthūlāsthiṭāṅkāraṃ tadvaktramabhavaddvidhā // (786.2) Par.?
sa dāmodaradurvāradordaṇḍadalitākṛtiḥ / (787.1) Par.?
papāta rudhirodgāraghorasturagadānavaḥ // (787.2) Par.?
hate keśini kaṃsasya priye suhṛdi dānave / (788.1) Par.?
bhuvaneṣvabhavatko 'pi harṣotsāhamahotsavaḥ // (788.2) Par.?
antarhito muniḥ prītyā nāradaḥ kṛṣṇamabravīt / (789.1) Par.?
sādhu mādhava niḥśalyaṃ tvāyā kṛtmidaṃ jagat // (789.2) Par.?
keśinirdāraṇātsvayātaḥ keśavastvaṃ bhaviṣyasi / (790.1) Par.?
ityuktvā prayayau harṣānnārado 'bhimatāṃ diśam // (790.2) Par.?
prādurāsīttataḥ śaurernimittanicayaḥ śubhaḥ / (791.1) Par.?
bandhunā pitṛtulyena yaḥ śaṃsati samāgamam // (791.2) Par.?
merupārśvāntaraṃ prāyāddinānte vāsareśvaraḥ / (792.1) Par.?
kṛṣṇakeśivadhāścaryakathāṃ vaktumivādarāt // (792.2) Par.?
tataḥ pītāṃśukodāradāmodaramanoharam / (793.1) Par.?
babhūva sahajaśyāmaṃ saṃdhyāṃśuśabalaṃ nabhaḥ // (793.2) Par.?
śanaiḥ saṃghaṭṭitāḥ śyāmāstamobhirabhavaddiśaḥ / (794.1) Par.?
tārakāṃśusrutakṣīrā gopālairiva dhenavaḥ // (794.2) Par.?
vyomābdhipāñcajanyo 'tha niśānāthaḥ samudyayau / (795.1) Par.?
yāminīkāminīkelimaṇḍano maṇidarpaṇaḥ // (795.2) Par.?
śaśāṅkakarasāreṇa vihāreṇa suraśriyaḥ / (796.1) Par.?
tamasaḥ parihāreṇa hāraiṇaiva nabho babhau // (796.2) Par.?
netrapremṇi sudhāsīmni sitimni vyomni gāḍhatām / (797.1) Par.?
yaśasīvāśrite śaurerniśākarakaracchalāt // (797.2) Par.?
praharṣayannīlakaṇṭhānrathena ghananādinā / (798.1) Par.?
śekharo vṛṣṇivīrāṇāmaktūraḥ pratyapadyata // (798.2) Par.?
nandagopasya sadanaṃ sa samāsādya gokule / (799.1) Par.?
dadarśa śatapattrākṣaṃ kṛṣṇaṃ keśinisūdanam // (799.2) Par.?
ayaṃ sa kaiṭabhārātirbhagavānmadhusūdanaḥ / (800.1) Par.?
bhuvo bhārāvatārāya jāto yādavanandanaḥ // (800.2) Par.?
śrīvatsalakṣaṇo vakṣo bibhrāṇaḥ kustubhocitam / (801.1) Par.?
niḥspandāliṅgane yogyaṃ kamalākucakumbhayoḥ // (801.2) Par.?
meghaśyāmena vapuṣā nayanāmṛtavarṣiṇā / (802.1) Par.?
dhatte saudāminīdāmaramyaṃ pītāṃśukadvayam // (802.2) Par.?
anena nṛtyati manaḥsphāraṃ prasarato dṛśau / (803.1) Par.?
etadāliṅganāyeva bhujau me paridhāvataḥ // (803.2) Par.?
ehi mādhava kṛṣṇeti vyāharanprītinirbharaḥ / (804.1) Par.?
pūjito nandagopena kṛṣṇena ca viveśa saḥ // (804.2) Par.?
prāptapūjāsanaḥ so 'tha sasaṃkarṣaṇamacyutam / (805.1) Par.?
uvāca puṇḍarīkākṣamāpibanniva cakṣuṣā // (805.2) Par.?
iyaṃ te dhīragambhīrā harṣapīyūṣavarṣiṇī / (806.1) Par.?
prayāti nā puṇyavatāṃ mūrtirlocanagocaram // (806.2) Par.?
mohāttvadbhaktivimukhastvāṃ dṛṣṭvā prātarāgatam / (807.1) Par.?
vāñchitaḥ kṛtakṛtyaśca bhavitā mathureśvaraḥ // (807.2) Par.?
draṣṭumicchati kaṃsastvāṃ prātargantāsi tatpurīm / (808.1) Par.?
tvadvapuḥ pūrṇapūṇyena dhanyāḥ paśyantu yādavāḥ // (808.2) Par.?
tatra kaṃsasya saṃbhāradhanādhāmni dhanurmahīm / (809.1) Par.?
upatiṣṭhantu dhaninaḥ sarve gopāḥ karapradāḥ // (809.2) Par.?
etāvadeva pracuraṃ mamāgamanakāraṇam / (810.1) Par.?
idaṃ tu bāndhavasnohādyatkiṃcidabhidhīyate // (810.2) Par.?
vṛddhaḥ sa sukṛtī tatra putra putravatāṃ varaḥ / (811.1) Par.?
vilokya vasudevastvāṃ phalaṃ prāpnotu janmanaḥ // (811.2) Par.?
tvatkṛte satataṃ yasya kaṃsavākyaśarāḥ svarāḥ / (812.1) Par.?
tvāmavāpnotu māhātmyaṃ rohaṇādrivasuṃdharā // (812.2) Par.?
api kaṃsabhayātputrairasaṃpītapayodharā / (813.1) Par.?
kṛṣṇeti nāmnā satataṃ sīdati prasnustanī // (813.2) Par.?
gūḍhacintāviniḥśvāsadhūsarādharapallavā / (814.1) Par.?
dūrīkṛtasutasnehavaiklavyāptavipallavām // (814.2) Par.?
rahitāmiva rāmeṇa kausalyāṃ kulamaulinā / (815.1) Par.?
darśanāmṛtavarṣeṇa nirvāpaya sametya tām // (815.2) Par.?
aho tṛṣṇeva sahajācchāyeva sahacāriṇī / (816.1) Par.?
vāsanevāparikṣīṇā sarvathā bhavitavyatā // (816.2) Par.?
viśvoddharaṇadakṣasya jagadrakṣāśikhāmaṇeḥ / (817.1) Par.?
tavāpi janma savudhācintayā yatpraśuṣyati // (817.2) Par.?
kaṃsanirbhartsanānamrastvāṃ prāpya janakaścirāt / (818.1) Par.?
vahatu trijagatpūjya putra mānonnataṃ śiraḥ // (818.2) Par.?
ityukte dānapatinā snehavātsalyaśālinā / (819.1) Par.?
sarvaṃ karomīti vadannirvikārānano 'bhavat // (819.2) Par.?
gantuṃ kṛtābhyupagame kṛṣṇe gopamṛgīdṛśām / (820.1) Par.?
cintāsaṃtaptaniḥśvāsairivendurmlānatāṃ yayau // (820.2) Par.?
dugdhā niśīthatsena jyotsnā pūrapayasvinī / (821.1) Par.?
prātardyaiḥ sāṃdhyarāgeṇa kapilā gaurivābabhau // (821.2) Par.?
athodayācalaśiroratnatāmāgate ravau / (822.1) Par.?
udyatpradīptacakrasya śobhāṃ lebhe harernabhaḥ // (822.2) Par.?
karopanayasaṃpūrṇaiḥ śakaṭairatha bhūribhiḥ / (823.1) Par.?
gantumabhyudyayurgopapatayaḥ kaṃsaśāsanāt // (823.2) Par.?
rathaiḥ prayayurakrūrarauhiṇeyācyutādayaḥ / (824.1) Par.?
arghyamānā ivottālagopālīlocanotpalaiḥ // (824.2) Par.?
avāpya yamunātīramakrūraḥ kṛṣṇamabravīt / (825.1) Par.?
asminhrade bhogivṛte kṛṣṇa śeṣaṃ phaṇīśvaram // (825.2) Par.?
nimajjya bhagavanmantraiḥ pūjayāmyamṛtāśanaḥ / (826.1) Par.?
ityuktvā kṛṣṇanikṣiptarathastatra mamajja saḥ // (826.2) Par.?
nimagnaḥ so 'tha pātālaṃ divyakhastikalāñchanam / (827.1) Par.?
śeṣaṃ sahasramūrdhānaṃ dadarśāsīnamīśvaram // (827.2) Par.?
hemābjamālābharaṇaṃ sarvaratnābhūṣitam / (828.1) Par.?
sahasraśikharasphāratuṣāragirivibhramam // (828.2) Par.?
āsevyamānaṃ praṇatairnikhilaiḥ kulabhogibhiḥ / (829.1) Par.?
nīlāmbaraṃ nālaketuṃ halinaṃ musalāyudham // (829.2) Par.?
utsaṅge tasya kṛṣṇaṃ ca śītāṃśoriva lāñchanam / (830.1) Par.?
niṣaṇṇaṃ vismito 'paśyañjapanbrahya sanātanam // (830.2) Par.?
rauhiṇeyācyutau matvā tāvevonmajjaya satvaraḥ / (831.1) Par.?
dṛṣṭvā rathasthau tāveva mamajja punarādarāt // (831.2) Par.?
punastathaiva tau dṛṣṭvā samunmajjyāstasaṃśayaḥ / (832.1) Par.?
tvameva sarvamityūce pṛṣṭaḥ kṛṣṇena sasmitam // (832.2) Par.?
dinānte prāpya mathurāmakrūraḥ svagṛhāntare / (833.1) Par.?
svairaṃ jagāda govindaṃ kaṃsadurnayaśaṅkitaḥ // (833.2) Par.?
vasudevagṛhaṃ tāta na gantavyaṃ tvayādhunā / (834.1) Par.?
na ca rāmeṇa nitarāṃ kaṃsādāpnoti bhartsanām // (834.2) Par.?
ityukte dānapatinā kṛṣṇaḥ sasmitamabravīt / (835.1) Par.?
satyaṃ tatra na gacchāvaḥ paśyāvaḥ kautukātpurīm // (835.2) Par.?
ityābhāṣya madodārau rāmakṛṣṇau viceratuḥ / (836.1) Par.?
avatīrṇau vimānābhyāṃ vīrau vidyādharāviva // (836.2) Par.?
tau rājarajakaṃ prāpya yayācāte mahābhujau / (837.1) Par.?
vāsāṃsi rucirābhāṃsi na dadāvadhamaśca saḥ // (837.2) Par.?
krodhadarpāvaliptaṃ taṃ rajakaṃ krūravādinam / (838.1) Par.?
hatvā jahāra vāsāṃsi baladevānujo balāt // (838.2) Par.?
svayaṃ mālyopanayanaṃ mālākārī valīmatī / (839.1) Par.?
śrīpateḥ śrīpradaṃ prādātprītyā praṇayavādinī // (839.2) Par.?
krameṇa līlayā kṛṣṇaḥ suspaṣṭāvayavāṃ kṣaṇāt / (840.1) Par.?
tāṃ cakre yauvanodyānapūrṇalāvaṇyavallarīm // (840.2) Par.?
tataḥ prāpyāyudhāgāraṃ pūjitaṃ daityadānavaiḥ / (841.1) Par.?
utsāhārhaṃ śilāstambhasāraṃ dadṛśaturdhanuḥ // (841.2) Par.?
dāmodarastadādāya dorbhyāmākṛṣya durdharam / (842.1) Par.?
babhañja sphāriṭāṅkāraṃ mṛṇālīnālalīlayā // (842.2) Par.?
tena śabdena pavanaskandhasaṃghaṭṭakāriṇā / (843.1) Par.?
rarāsa dāriteva dyauścakampe ca vasuṃdharā // (843.2) Par.?
āyudhāgāriko 'pyāśu dhanurbhaṅgaṃ nyavedayat / (844.1) Par.?
kaṃsāyākampitamanāścakre darpātsa cāśrutam // (844.2) Par.?
bhagnaṃ kenāpi mallena śrutvā cāpaṃ nareśvaraḥ / (845.1) Par.?
dideśa sarvamallānāṃ yuddhaprekṣāmahotsavam // (845.2) Par.?
svairaṃ tataḥ samāhūya mallau cāṇūramauṣṭikau / (846.1) Par.?
cirasaṃdhāritau cakre vadhasajjau muradviṣaḥ // (846.2) Par.?
gajaśālādhipaṃ kaṃsaḥ saṃgrāmasacivaṃ rahaḥ / (847.1) Par.?
ūce mohe 'pi saṃprāptasukṛtaḥ śauricintayā // (847.2) Par.?
prātardhanurmahīraṅgamāgantā vasudevajaḥ / (848.1) Par.?
sāgrajo darpasaṃmatto mattaḥ sa vadharmahati // (848.2) Par.?
raṅgadvāri tvayā cāsau nirghātī vyālakuñjaraḥ / (849.1) Par.?
kāryaḥ kuvalayāpīḍaḥ krodhāttannidhanodyataḥ // (849.2) Par.?
hataputraṃ karomyeva vasudevaṃ niraṃśakam / (850.1) Par.?
bandhucchadmapraticchannānnṛpāṃścāndhakayādavān // (850.2) Par.?
purā mamārtavavatī jananī navakautukāt / (851.1) Par.?
priyāsanādikaṭake cacāra kusumojjvale // (851.2) Par.?
tatra vālānilollāsavellitāśokapallave / (852.1) Par.?
sphūrjadbakulakiñjalkapiñjarīkṛtaṣaṭpade // (852.2) Par.?
puñjīkṛtalatākuñjamañjuguñjadvihaṅgame / (853.1) Par.?
ratirāgarasodārasmarasaṃjīvane vane // (853.2) Par.?
dadarśa tāṃ saurapatirdrumilo dānaveśvaraḥ / (854.1) Par.?
latāṃ stanastabakinīṃ kāmakalpataroriva // (854.2) Par.?
mayo yogīśvaraḥ so 'tha rūpaṃ kṛtvā piturmama / (855.1) Par.?
bheje tāṃ manmathāviṣṭaḥ satīṃ premanirargalām // (855.2) Par.?
tataḥ sā vṛttakartavyā śaṅkitā vīkṣya dānavam / (856.1) Par.?
pāpaṃ śaśāpa kupitā dūṣitāsmīti duḥkhitā // (856.2) Par.?
vadhaṃ prāpsyasi durvṛtta madbhartṛkulajādyudhi / (857.1) Par.?
ayaṃ ca mama garbhe 'dya tvayā yastanayo dhṛtaḥ // (857.2) Par.?
ityuktvā śanakaiḥ prāyāditi māmāha nāradaḥ / (858.1) Par.?
tasmādahaṃ daityapaterdrumilasyātmajo mataḥ // (858.2) Par.?
suto 'haṃ nograsenasya yādavā me na bāndhavāḥ / (859.1) Par.?
te hir ve mamocchedyāḥ kṛṣṇotsāhapratīkṣiṇaḥ // (859.2) Par.?
saṃdiśyeti mahāmātyaṃ saṃkᄆptamape 'hani / (860.1) Par.?
saṃgataprekṣakaṃ raṅgaṃ viveśa viṣadāṃśukaḥ // (860.2) Par.?
valabhītuṅgaratnāṃśuṃtaraṅgāliṅgitāmbare / (861.1) Par.?
saṃgatānantasāmantasamāgamanirantera // (861.2) Par.?
bhojavṛṣṇyandhakaistatra vīraiḥ parivṛto babhau / (862.1) Par.?
hemasiṃhāsanāsīnaḥ pīnāṃsaḥ kaṃsabhūpatiḥ // (862.2) Par.?
molikuṇḍalakeyūraratnāṃśuśabaladyutiḥ / (863.1) Par.?
kāntābhiścāmaraprāntakampitoṣṇīṣapallavaḥ // (863.2) Par.?
nānādeśāgatāstasya śāsanādatha durmadāḥ / (864.1) Par.?
samutpeturmahāmallā bhujāsphālanaśālinaḥ // (864.2) Par.?
saṃkarṣaṇācyutau vīrau nīlapītāmbarau tataḥ / (865.1) Par.?
sitāsitaghanacchāyau raṅgadvāramavāpatuḥ // (865.2) Par.?
gātraiḥ kuvālayāpīḍākāriṇaṃ tatra gauravāt / (866.1) Par.?
punaḥ kuvalayīpīḍaṃ sajjaṃ dadṛśaturgajam // (866.2) Par.?
bhogīndrābhogasaṃbhrāntikaraṃ kajjalamecakam / (867.1) Par.?
kālakūṭacchaṭāṭopanirdagdhamiva mandiram // (867.2) Par.?
ādhoraṇena durvāradarpapreritamojasā / (868.1) Par.?
taṃ yuddhasaṃmukhaṃ dṛṣṭvā dantāghātakṣatācalam // (868.2) Par.?
punaḥ kuṇḍalitoddaṇḍaghoraśuṇḍālamaṇḍalam / (869.1) Par.?
trailokyakavalīkāravikarālamivāntakam // (869.2) Par.?
maṇḍalāni carankṛṣṇaḥ savyadakṣiṇapārśavayoḥ / (870.1) Par.?
svasahastālambanaṃ kurvanvegena tamamohayat // (870.2) Par.?
āghatākulitaḥ so 'tha vivalatparvatākṛtiḥ / (871.1) Par.?
pravṛddaśramaśūtkāraśīkarāpuritāmbaraḥ // (871.2) Par.?
dantābhighāvaiphalyājjānubhyāmavaniṃ gataḥ / (872.1) Par.?
sahasotthāya govindaṃ laghucitraparākramam // (872.2) Par.?
carantaṃ karadantāgracaraṇābhyantare 'pi saḥ / (873.1) Par.?
na prāpa kṛtayatno 'pi bhāgyahīna ivopsitam // (873.2) Par.?
harirdadatsukaṭakaṃ datvāsya caraṇaṃ mukhe / (874.1) Par.?
saṃgrāmatoraṇastambhaṃ pāṇibhyāṃ dantamagrahīt // (874.2) Par.?
kaṃsaśrīnalinīmūlamivotpāṭya dvipānanāt / (875.1) Par.?
tīkṣṇāgraṃ dantamusalaṃ tenaiva nijaghāna tam // (875.2) Par.?
nijadantaprahāreṇa raktodgārī vidāritaḥ / (876.1) Par.?
hastī srutaśakṛnmūtraścacālācalasaṃnibhaḥ // (876.2) Par.?
ākṛṣṭapṛccho rāmeṇa hatārohaḥ sa śauriṇā / (877.1) Par.?
dantanirdāritakaṭaḥ papāta vikaṭaḥ kṣitau // (877.2) Par.?
hatvā kuvalayāpīḍaṃ jagatpīḍākṣayodyataḥ / (878.1) Par.?
raṅgaṃ viveśa govindaḥ kāminīkautukapradaḥ // (878.2) Par.?
gajaraktacchaṭāṅkasya līlāvalgitavāsasaḥ / (879.1) Par.?
rūpaṃ tasya babhau raṅge meghasyeva savidyutaḥ // (879.2) Par.?
dantidantaḥ sa śuśubhe kare kāliyavidviṣaḥ / (880.1) Par.?
aṣṭamīśītakiraṇaḥ prabhādīpta ivāmbare // (880.2) Par.?
tataḥ kaṃsājñayā mallo balavānandhradeśajaḥ / (881.1) Par.?
cāṇūraḥ parvatākārastatra kṛṣṇamayodhayat // (881.2) Par.?
tayorjānubhujābandhaiḥ preraṇākarṣaṇāccanaiḥ / (882.1) Par.?
pīḍanāsphālanāghātaiḥ pṛthivī samakampataḥ // (882.2) Par.?
putraḥ pīyūṣavarṣīti harṣabāṣpārdracakṣuṣā / (883.1) Par.?
sakampaṃ vasudevena mātrā ca jayasaṃśraye // (883.2) Par.?
śrīkānta ityapsarobhirdaityacchedīti khecaraiḥ / (884.1) Par.?
bandhurityādarādgopaiḥ pravīra iti yādavaiḥ // (884.2) Par.?
mallo varāko 'sya kiyāniti saṃkarṣaṇena ca / (885.1) Par.?
tarasvī vīkṣyamāṇo 'sau mallānāṃ vismayaṃ vyadhāt // (885.2) Par.?
tataḥ kopākulaḥ kaṃsaḥ kṛṣṇotsāhavivardhanam / (886.1) Par.?
bhujamudyamya vipulaṃ tūryasvanamavārayat // (886.2) Par.?
utsāhavādye kaṃsena kṛṣṇadveṣānnivārite / (887.1) Par.?
devadundubhayo nedustāratūryaravairdivi // (887.2) Par.?
mallaṃ kṛṣṇa jahītyāśu saptarṣibhirudīrite / (888.1) Par.?
papātoddyotitākāśaḥ kaṃsasya mukuṭānmaṇiḥ // (888.2) Par.?
atha daityāvatārasya mallasyādbhutavikramaḥ / (889.1) Par.?
muṣṭiprahāreṇa śiraścakāra dalitendriyam // (889.2) Par.?
tasya sphuṭallalāṭasya locane dīpasaṃnibhe / (890.1) Par.?
nipetatuḥ kṣititale tārāyugalaśobhane // (890.2) Par.?
tato nipatitāśeṣamalle malle nipātite / (891.1) Par.?
abhūtkṣubdhābdhigambhīro raṅgakṣobhabhavaḥ svanaḥ // (891.2) Par.?
saṃkarṣaṇo 'pi jagrāha mallaṃ maṇḍalakovidaḥ / (892.1) Par.?
mauṣṭikaṃ nāma vikaṭaṃ tāmarākhyaṃ ca keśavaḥ // (892.2) Par.?
janmāvartaṃ paribhrāmya tomalaṃ kāliyāntakaḥ / (893.1) Par.?
papāta bhuvi niṣpiṣya mauṣṭikaṃ ca halāyudhaḥ // (893.2) Par.?
hateṣu teṣu malleṣu śalyeṣu tridivaukasām / (894.1) Par.?
vismite yādavakule lulite raṅgamaṇḍale // (894.2) Par.?
sudhāsārairivāsikte vasudeva vadhūsakhe / (895.1) Par.?
cukopa bhrukuṭībhīṣmaḥ kaṃsaḥ kampitamānasaḥ // (895.2) Par.?
sāvegaistasya niḥśvāsairiva pralayatāṃ gate / (896.1) Par.?
kopāgnau sarvabhūtānāṃ ghoramāvirabhūdbhayam // (896.2) Par.?
tasya gaṇḍataṭe spaṣṭaṃ khedabindulatā babhau / (897.1) Par.?
laḍatkuṇḍalasakteva bimbitā mauktikāvalī // (897.2) Par.?
bhrūbhaṅgena nivāryaiva raṅgakolāhalasvanam / (898.1) Par.?
vetriprotsāritajano jagāda jagatīpatiḥ // (898.2) Par.?
iyaṃ saralatā jātu jātā sārakṣayāya naḥ / (899.1) Par.?
kathaṃ prathitasārāṇāṃ madhye gopaḥ pradṛśyate // (899.2) Par.?
jambukena hatāḥ siṃhā yadi tatkriyate 'tra kim / (900.1) Par.?
niṣkāsyantāmito gopā nandagopaśca badhyatām // (900.2) Par.?
bāndhavavyasanaścāyaṃ vasudevaḥ kulādhamaḥ / (901.1) Par.?
nidhīyatāṃ kṣayamukhe svapakṣaiḥ saha yādavaiḥ // (901.2) Par.?
ugrasenasutasyeti śāsanādugravikramaḥ / (902.1) Par.?
samudyayuryathādiṣṭaṃ kartuṃ tanmativartinaḥ // (902.2) Par.?
tatastrāsākulānvīkṣya gopāngoptā divaukasām / (903.1) Par.?
devīṃ ca devakīṃ putrasnehavaiklavyaviklavām // (903.2) Par.?
hemasaṃhāsanopāntamabhipatya trivikramaḥ / (904.1) Par.?
jagrāha lolamālyeṣu kaṃsaṃ keśeṣu keśavaḥ // (904.2) Par.?
agre digbhiriva nyastamavatīrṇamivāmbarāt / (905.1) Par.?
sahasā patitaṃ kṛṣṇaṃ kaṃsaḥ kālamamanyata // (905.2) Par.?
kṛṣṇenākṛṣyamāṇeṣu mālyavatsu mahīpateḥ / (906.1) Par.?
keśeṣu vilalāpeva rājaśrīrbhaṅgaśiñjitaiḥ // (906.2) Par.?
nāmyamānānanaḥ kaṃsaḥ śauriṇā bhārapīḍitām / (907.1) Par.?
vadhe nimittatāṃ yātāmāluloke mahīmiva // (907.2) Par.?
vaktrāmbararavirlakṣmīvihāramaṇiparvataḥ / (908.1) Par.?
maulistasyāpatatsrastamuktāsrukaṇasaṃtatiḥ // (908.2) Par.?
tamākṛṣya sphuṭanmuktāhārakeyūrakuṇḍalam / (909.1) Par.?
sphāraiśvaryādiva mahāhemasiṃhāsanāccyutam // (909.2) Par.?
raktakuṭṭimanirghṛṣṭagātraprasrutaśoṇitam / (910.1) Par.?
utsasarja viśīrṇāsuṃ kaṃsaṃ dūre harirvyasum / (910.2) Par.?
ajitaṃ sarvabhūpālairabhagnaṃ vajrisaṃgare // (910.3) Par.?
taṃ vīkṣya sarvabhūtānāmavaśyaṃ śauriṇā hatam / (911.1) Par.?
raṅge samudabhūddhoraḥ kṣaṇaṃ halahalāravaḥ // (911.2) Par.?
tasminvīrakulottaṃse hate kaṃse murāriṇā / (912.1) Par.?
kaṃsānujaṃ sunāmānaṃ nijaghāna halāyudhaḥ // (912.2) Par.?
devo 'tha devakīsūnurvavande devavanditaḥ / (913.1)