UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9981
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnim īḍe purohitaṃ yajñasya devam ṛtvijam / (1.1)
Par.?
hotāraṃ ratnadhātamam // (1.2)
Par.?
agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta / (2.1)
Par.?
sa devāṁ eha vakṣati // (2.2)
Par.?
agninā rayim aśnavat poṣam eva dive dive / (3.1)
Par.?
yaśasaṃ vīravattamam // (3.2)
Par.?
agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi / (4.1) Par.?
sa id deveṣu gacchati // (4.2)
Par.?
agnir hotā kavikratuḥ satyaś citraśravastamaḥ / (5.1)
Par.?
devo devebhir ā gamat // (5.2)
Par.?
yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi / (6.1)
Par.?
tavet tat satyam aṅgiraḥ // (6.2)
Par.?
upa tvāgne dive dive doṣāvastar dhiyā vayam / (7.1)
Par.?
namo bharanta emasi // (7.2)
Par.?
rājantam adhvarāṇāṃ gopām ṛtasya dīdivim / (8.1)
Par.?
vardhamānaṃ sve dame // (8.2)
Par.?
sa naḥ piteva sūnave 'gne sūpāyano bhava / (9.1)
Par.?
sacasvā naḥ svastaye // (9.2)
Par.?
Duration=0.085925102233887 secs.