UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9982
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāyav ā yāhi darśateme somā araṃkṛtāḥ / (1.1)
Par.?
teṣām pāhi śrudhī havam // (1.2)
Par.?
vāya ukthebhir jarante tvām acchā jaritāraḥ / (2.1)
Par.?
sutasomā aharvidaḥ // (2.2)
Par.?
vāyo tava prapṛñcatī dhenā jigāti dāśuṣe / (3.1)
Par.?
urūcī somapītaye // (3.2)
Par.?
indravāyū ime sutā upa prayobhir ā gatam / (4.1)
Par.?
indavo vām uśanti hi // (4.2)
Par.?
vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū / (5.1)
Par.?
tāv ā yātam upa dravat // (5.2)
Par.?
vāyav indraś ca sunvata ā yātam upa niṣkṛtam / (6.1) Par.?
makṣv itthā dhiyā narā // (6.2)
Par.?
mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam / (7.1)
Par.?
dhiyaṃ ghṛtācīṃ sādhantā // (7.2)
Par.?
ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā / (8.1)
Par.?
kratum bṛhantam āśāthe // (8.2)
Par.?
kavī no mitrāvaruṇā tuvijātā urukṣayā / (9.1)
Par.?
dakṣaṃ dadhāte apasam // (9.2)
Par.?
Duration=0.099176168441772 secs.