UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9988
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham / (1.1)
Par.?
varṣiṣṭham ūtaye bhara // (1.2)
Par.?
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai / (2.1)
Par.?
tvotāso ny arvatā // (2.2)
Par.?
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi / (3.1)
Par.?
jayema saṃ yudhi spṛdhaḥ // (3.2)
Par.?
vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam / (4.1)
Par.?
sāsahyāma pṛtanyataḥ // (4.2)
Par.?
mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe / (5.1) Par.?
dyaur na prathinā śavaḥ // (5.2)
Par.?
samohe vā ya āśata naras tokasya sanitau / (6.1)
Par.?
viprāso vā dhiyāyavaḥ // (6.2)
Par.?
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate / (7.1)
Par.?
urvīr āpo na kākudaḥ // (7.2)
Par.?
evā hy asya sūnṛtā virapśī gomatī mahī / (8.1)
Par.?
pakvā śākhā na dāśuṣe // (8.2)
Par.?
evā hi te vibhūtaya ūtaya indra māvate / (9.1)
Par.?
sadyaś cit santi dāśuṣe // (9.2)
Par.?
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā / (10.1)
Par.?
indrāya somapītaye // (10.2)
Par.?
Duration=0.2910680770874 secs.