Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10424
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi / (1.1) Par.?
sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam / (1.2) Par.?
sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām // (1.3) Par.?
sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ / (2.1) Par.?
yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā / (2.2) Par.?
tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam // (2.3) Par.?
dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam / (3.1) Par.?
indrota tubhyaṃ tad dive tad rudrāya svayaśase / (3.2) Par.?
mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ // (3.3) Par.?
asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam / (4.1) Par.?
asmākam brahmotaye 'vā pṛtsuṣu kāsu cit / (4.2) Par.?
nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam // (4.3) Par.?
ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ / (5.1) Par.?
neṣi ṇo yathā purānenāḥ śūra manyase / (5.2) Par.?
viśvāni pūror apa parṣi vahnir āsā vahnir no accha // (5.3) Par.?
pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati / (6.1) Par.?
svayaṃ so asmad ā nido vadhair ajeta durmatim / (6.2) Par.?
ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet // (6.3) Par.?
vanema taddhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam / (7.1) Par.?
durmanmānaṃ sumantubhir em iṣā pṛcīmahi / (7.2) Par.?
ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ // (7.3) Par.?
pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām / (8.1) Par.?
svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ / (8.2) Par.?
hatem asan na vakṣati kṣiptā jūrṇir na vakṣati // (8.3) Par.?
tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā / (9.1) Par.?
sacasva naḥ parāka ā sacasvāstamīka ā / (9.2) Par.?
pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ // (9.3) Par.?
tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase / (10.1) Par.?
ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya / (10.2) Par.?
anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ // (10.3) Par.?
pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām / (11.1) Par.?
hantā pāpasya rakṣasas trātā viprasya māvataḥ / (11.2) Par.?
adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso // (11.3) Par.?
Duration=0.15978503227234 secs.