Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10031
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne vivasvad uṣasaś citraṃ rādho amartya / (1.1) Par.?
ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ // (1.2) Par.?
juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām / (2.1) Par.?
sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat // (2.2) Par.?
adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam / (3.1) Par.?
dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam // (3.2) Par.?
śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe / (4.1) Par.?
devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu // (4.2) Par.?
staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana / (5.1) Par.?
agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana // (5.2) Par.?
suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ / (6.1) Par.?
praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam // (6.2) Par.?
hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate / (7.1) Par.?
sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat // (7.2) Par.?
savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ / (8.1) Par.?
kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara // (8.2) Par.?
patir hy adhvarāṇām agne dūto viśām asi / (9.1) Par.?
uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ // (9.2) Par.?
agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ / (10.1) Par.?
asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ // (10.2) Par.?
ni tvā yajñasya sādhanam agne hotāram ṛtvijam / (11.1) Par.?
manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam // (11.2) Par.?
yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam / (12.1) Par.?
sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ // (12.2) Par.?
śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ / (13.1) Par.?
ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram // (13.2) Par.?
śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ / (14.1) Par.?
pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ // (14.2) Par.?
Duration=0.092875003814697 secs.