UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10036
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā / (1.1)
Par.?
tam aśvinā pibataṃ tiroahnyaṃ dhattaṃ ratnāni dāśuṣe // (1.2)
Par.?
trivandhureṇa trivṛtā supeśasā
rathenā yātam aśvinā / (2.1)
Par.?
kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam // (2.2)
Par.?
aśvinā madhumattamam pātaṃ somam ṛtāvṛdhā / (3.1)
Par.?
athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam // (3.2) Par.?
triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam / (4.1)
Par.?
kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā // (4.2)
Par.?
yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā / (5.1)
Par.?
tābhiḥ ṣv asmāṁ avataṃ śubhas patī pātaṃ somam ṛtāvṛdhā // (5.2)
Par.?
sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā / (6.1)
Par.?
rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham // (6.2)
Par.?
yan nāsatyā parāvati yad vā stho adhi turvaśe / (7.1)
Par.?
ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ // (7.2)
Par.?
arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa / (8.1)
Par.?
iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā // (8.2)
Par.?
tena nāsatyā gataṃ rathena sūryatvacā / (9.1)
Par.?
yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye // (9.2)
Par.?
ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe / (10.1)
Par.?
śaśvat kaṇvānāṃ sadasi priye hi kaṃ somam papathur aśvinā // (10.2)
Par.?
Duration=0.14990401268005 secs.