UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9984
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
surūpakṛtnum ūtaye sudughām iva goduhe / (1.1)
Par.?
juhūmasi dyavi dyavi // (1.2)
Par.?
upa naḥ savanā gahi somasya somapāḥ piba / (2.1)
Par.?
godā id revato madaḥ // (2.2)
Par.?
athā te antamānāṃ vidyāma sumatīnām / (3.1)
Par.?
mā no ati khya ā gahi // (3.2)
Par.?
parehi vigram astṛtam indram pṛcchā vipaścitam / (4.1)
Par.?
yas te sakhibhya ā varam // (4.2)
Par.?
uta bruvantu no nido nir anyataś cid ārata / (5.1)
Par.?
dadhānā indra id duvaḥ // (5.2)
Par.?
uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ / (6.1)
Par.?
syāmed indrasya śarmaṇi // (6.2)
Par.?
em āśum āśave bhara yajñaśriyaṃ nṛmādanam / (7.1)
Par.?
patayan mandayatsakham // (7.2)
Par.?
asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ / (8.1)
Par.?
prāvo vājeṣu vājinam // (8.2)
Par.?
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato / (9.1) Par.?
dhanānām indra sātaye // (9.2)
Par.?
yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā / (10.1)
Par.?
tasmā indrāya gāyata // (10.2)
Par.?
Duration=0.16139602661133 secs.