UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9993
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
susamiddho na ā vaha devāṁ agne haviṣmate / (1.1) Par.?
hotaḥ pāvaka yakṣi ca // (1.2)
Par.?
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave / (2.1)
Par.?
adyā kṛṇuhi vītaye // (2.2)
Par.?
narāśaṃsam iha priyam asmin yajña upa hvaye / (3.1)
Par.?
madhujihvaṃ haviṣkṛtam // (3.2)
Par.?
agne sukhatame rathe devāṁ īḍita ā vaha / (4.1)
Par.?
asi hotā manurhitaḥ // (4.2)
Par.?
stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ / (5.1)
Par.?
yatrāmṛtasya cakṣaṇam // (5.2)
Par.?
vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ / (6.1)
Par.?
adyā nūnaṃ ca yaṣṭave // (6.2)
Par.?
naktoṣāsā supeśasāsmin yajña upa hvaye / (7.1)
Par.?
idaṃ no barhir āsade // (7.2)
Par.?
tā sujihvā upa hvaye hotārā daivyā kavī / (8.1)
Par.?
yajñaṃ no yakṣatām imam // (8.2)
Par.?
iḍā sarasvatī mahī tisro devīr mayobhuvaḥ / (9.1)
Par.?
barhiḥ sīdantv asridhaḥ // (9.2)
Par.?
iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye / (10.1)
Par.?
asmākam astu kevalaḥ // (10.2)
Par.?
ava sṛjā vanaspate deva devebhyo haviḥ / (11.1)
Par.?
pra dātur astu cetanam // (11.2)
Par.?
svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe / (12.1)
Par.?
tatra devāṁ upa hvaye // (12.2)
Par.?
Duration=0.2056679725647 secs.